Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 67

  1 [धृ]
      कथं तवं माधवं वेत्थ सर्वलॊकमहेश्वरम
      कथम एनं न वेदाहं तन ममाचक्ष्व संजय
  2 विद्या राजन न ते विद्या मम विद्या न हीयते
      विद्या हीनस तमॊ धवस्तॊ नाभिजानाति केशवम
  3 विद्यया तात जानामि तरियुगं मधुसूदनम
      कर्तारम अकृतं देवं भूतानां परभवाप्ययम
  4 गावल्गणे ऽतर का भक्तिर या ते नित्या जनार्दने
      यया तवम अभिजानासि तरियुगं मधुसूदनम
  5 मायां न सेवे भद्रं ते न वृथाधर्मम आचरे
      शुद्धभावं गतॊ भक्त्या शास्त्राद वेद्मि जनार्दनम
  6 दुर्यॊधन हृषीकेशं परपद्यस्व जनार्दनम
      आप्तॊ नः संजयस तात शरणं गच्छ केशवम
  7 भगवान देवकीपुत्रॊ लॊकं चेन निहनिष्यति
      परवदन्न अर्जुने सख्यं नाहं गच्छे ऽदय केशवम
  8 [तढृ]
      अवाग गान्धारि पुत्रास ते गच्छत्य एष सुदुर्मतिः
      ईर्ष्युर दुरात्मा मानी च शरेयसां वचनातिगः
  9 [ग]
      ऐश्वर्यकामदुष्टात्मन वृद्धानां शासनातिग
      ऐश्वर्यजीविते हित्वा पितरं मां च बालिश
  10 वर्धयन दुर्हृदां परीतिं मां च शॊकेन वर्धयन
     निहतॊ भीमसेनेन समर्तासि वचनं पितुः
 11 दयितॊ ऽसि राजन कृष्णस्य धृतराष्ट्र निबॊध मे
     यस्य ते संजयॊ दूतॊ यस तवां शरेयसि यॊक्ष्यते
 12 जानात्य एष हृषीकेशं पुराणं यच च वै नवम
     शुश्रूषमाणम एकाग्रं मॊक्ष्यते महतॊ भयात
 13 वैचित्रवीर्य पुरुषाः करॊधहर्षतमॊ वृताः
     सिता बहुविधैः पाशैर ये न तुष्टाः सवकैर धनैः
 14 यमस्य वशम आयान्ति काममूढाः पुनः पुनः
     अन्धनेत्रा यथैवान्धा नीयमानाः सवकर्मभिः
 15 एष एकायनः पन्था येन यान्ति मनीषिणः
     तं दृष्ट्वा मृत्युम अत्येति महांस तत्र न सज्जते
 16 अङ्गसंजय मे शंस पन्थानम अकुतॊभयम
     येन गत्वा हृषीकेशं पराप्नुयां शान्तिम उत्तमाम
 17 नाकृतात्मा कृतात्मानं जातु विद्याज जनार्दनम
     आत्मनस तु करियॊपायॊ नान्यत्रेन्द्रिय निग्रहात
 18 इन्द्रियाणाम उदीर्णानां कामत्यागॊ ऽपरमादतः
     अप्रमादॊ ऽविहिंसा च जञानयॊनिर असंशयम
 19 इन्द्रियाणां यमे यत्तॊ भव राजन्न अतन्द्रितः
     बुद्धिश च मा ते चयवतु नियच्छैतां यतस ततः
 20 एतज जञानं विदुर विप्रा धरुवम इन्द्रियधारणम
     एतज जञानं च पन्थाश च येन यान्ति मनीषिणः
 21 अप्राप्यः केशवॊ राजन्न इन्द्रियौर अजितैर नृभिः
     आगमाधिगतॊ यॊगाद वशीतत्त्वे परसीदति
  1 [dhṛ]
      kathaṃ tvaṃ mādhavaṃ vettha sarvalokamaheśvaram
      katham enaṃ na vedāhaṃ tan mamācakṣva saṃjaya
  2 vidyā rājan na te vidyā mama vidyā na hīyate
      vidyā hīnas tamo dhvasto nābhijānāti keśavam
  3 vidyayā tāta jānāmi triyugaṃ madhusūdanam
      kartāram akṛtaṃ devaṃ bhūtānāṃ prabhavāpyayam
  4 gāvalgaṇe 'tra kā bhaktir yā te nityā janārdane
      yayā tvam abhijānāsi triyugaṃ madhusūdanam
  5 māyāṃ na seve bhadraṃ te na vṛthādharmam ācare
      śuddhabhāvaṃ gato bhaktyā śāstrād vedmi janārdanam
  6 duryodhana hṛṣīkeśaṃ prapadyasva janārdanam
      āpto naḥ saṃjayas tāta śaraṇaṃ gaccha keśavam
  7 bhagavān devakīputro lokaṃ cen nihaniṣyati
      pravadann arjune sakhyaṃ nāhaṃ gacche 'dya keśavam
  8 [tḍhṛ]
      avāg gāndhāri putrās te gacchaty eṣa sudurmatiḥ
      īrṣyur durātmā mānī ca śreyasāṃ vacanātigaḥ
  9 [g]
      aiśvaryakāmaduṣṭātman vṛddhānāṃ śāsanātiga
      aiśvaryajīvite hitvā pitaraṃ māṃ ca bāliśa
  10 vardhayan durhṛdāṃ prītiṃ māṃ ca śokena vardhayan
     nihato bhīmasenena smartāsi vacanaṃ pituḥ
 11 dayito 'si rājan kṛṣṇasya dhṛtarāṣṭra nibodha me
     yasya te saṃjayo dūto yas tvāṃ śreyasi yokṣyate
 12 jānāty eṣa hṛṣīkeśaṃ purāṇaṃ yac ca vai navam
     śuśrūṣamāṇam ekāgraṃ mokṣyate mahato bhayāt
 13 vaicitravīrya puruṣāḥ krodhaharṣatamo vṛtāḥ
     sitā bahuvidhaiḥ pāśair ye na tuṣṭāḥ svakair dhanaiḥ
 14 yamasya vaśam āyānti kāmamūḍhāḥ punaḥ punaḥ
     andhanetrā yathaivāndhā nīyamānāḥ svakarmabhiḥ
 15 eṣa ekāyanaḥ panthā yena yānti manīṣiṇaḥ
     taṃ dṛṣṭvā mṛtyum atyeti mahāṃs tatra na sajjate
 16 aṅgasaṃjaya me śaṃsa panthānam akutobhayam
     yena gatvā hṛṣīkeśaṃ prāpnuyāṃ śāntim uttamām
 17 nākṛtātmā kṛtātmānaṃ jātu vidyāj janārdanam
     ātmanas tu kriyopāyo nānyatrendriya nigrahāt
 18 indriyāṇām udīrṇānāṃ kāmatyāgo 'pramādataḥ
     apramādo 'vihiṃsā ca jñānayonir asaṃśayam
 19 indriyāṇāṃ yame yatto bhava rājann atandritaḥ
     buddhiś ca mā te cyavatu niyacchaitāṃ yatas tataḥ
 20 etaj jñānaṃ vidur viprā dhruvam indriyadhāraṇam
     etaj jñānaṃ ca panthāś ca yena yānti manīṣiṇaḥ
 21 aprāpyaḥ keśavo rājann indriyaur ajitair nṛbhiḥ
     āgamādhigato yogād vaśītattve prasīdati


Next: Chapter 68