Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 65

  1 [व]
      दुर्यॊधने धार्तराष्ट्रे तद वचॊ ऽपरतिनन्दति
      तूष्णींभूतेषु सर्वेषु समुत्तस्थुर नरेश्वराः
  2 उत्थितेषु महाराज पृथिव्यां सर्वराजसु
      रहिते संजयं राजा परिप्रष्टुं परचक्रमे
  3 आशंसमानॊ विजयं तेषां पुत्र वशानुगाः
      आत्मनश च परेषां च पाण्डवानां च निश्चयम
  4 गावल्गणे बरूहि नः सारफल्गु; सवसेनायां यावद इहास्ति किं चित
      तवं पाण्डवानां निपुणं वेत्थ सर्वं; किम एषां जयायः किम उ तेषां कनीयः
  5 तवम एतयॊः सारवित सर्वदर्शी; धर्मार्थयॊर निपुणॊ निश्चयज्ञः
      स मे पृष्टः संजय बरूहि सर्वं; युध्यमानाः कतरे ऽसमिन न सन्ति
  6 न तवां बरूयां रहिते जातु किं चिद; असूया हि तवां परसहेत राजन
      आनयस्व पितरं संशितव्रतं; गांधारीं च महिषीम आजमीढ
  7 तौ ते ऽसुयां विनयेतां नरेन्द्र; धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ
      तयॊस तु तवां संमिधौ तद वदेयं; कृत्स्नं मतं वासुदेवार्जुनाभ्याम
  8 ततस तन मतम आज्ञाय संजयस्यात्मजस्य च
      अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनॊ ऽबरवीत
  9 संपृच्छते धृतराष्ट्राय संजय; आचक्ष्व सर्वं यावद एषॊ ऽनुयुङ्क्ते
      सर्वं यावद वेत्थ तस्मिन यथावद; याथातथ्यं वासुदेवे ऽरजुने च
  1 [v]
      duryodhane dhārtarāṣṭre tad vaco 'pratinandati
      tūṣṇīṃbhūteṣu sarveṣu samuttasthur nareśvarāḥ
  2 utthiteṣu mahārāja pṛthivyāṃ sarvarājasu
      rahite saṃjayaṃ rājā paripraṣṭuṃ pracakrame
  3 āśaṃsamāno vijayaṃ teṣāṃ putra vaśānugāḥ
      ātmanaś ca pareṣāṃ ca pāṇḍavānāṃ ca niścayam
  4 gāvalgaṇe brūhi naḥ sāraphalgu; svasenāyāṃ yāvad ihāsti kiṃ cit
      tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ; kim eṣāṃ jyāyaḥ kim u teṣāṃ kanīyaḥ
  5 tvam etayoḥ sāravit sarvadarśī; dharmārthayor nipuṇo niścayajñaḥ
      sa me pṛṣṭaḥ saṃjaya brūhi sarvaṃ; yudhyamānāḥ katare 'smin na santi
  6 na tvāṃ brūyāṃ rahite jātu kiṃ cid; asūyā hi tvāṃ prasaheta rājan
      ānayasva pitaraṃ saṃśitavrataṃ; gāṃdhārīṃ ca mahiṣīm ājamīḍha
  7 tau te 'suyāṃ vinayetāṃ narendra; dharmajñau tau nipuṇau niścayajñau
      tayos tu tvāṃ saṃmidhau tad vadeyaṃ; kṛtsnaṃ mataṃ vāsudevārjunābhyām
  8 tatas tan matam ājñāya saṃjayasyātmajasya ca
      abhyupetya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt
  9 saṃpṛcchate dhṛtarāṣṭrāya saṃjaya; ācakṣva sarvaṃ yāvad eṣo 'nuyuṅkte
      sarvaṃ yāvad vettha tasmin yathāvad; yāthātathyaṃ vāsudeve 'rjune ca


Next: Chapter 66