Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 56

  1 [धृ]
      कांस तत्र संजयापश्यः परत्यर्थेन समागतान
      ये यॊत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम
  2 मुख्यम अन्धकवृष्णीनाम अपश्यं कृष्णम आगतम
      चेकितानं च तत्रैव युयुधानं च सत्यकिम
  3 पृथग अक्षौहिणीभ्यां तौ पाण्डवान अभिसंश्रितौ
      महारथौ समाख्याताव उभौ पुरुषमानिनौ
  4 अक्षौहिण्याथ पाञ्चाल्यॊ दशभिस तनयैर वृतः
      सत्यजित परमुखैर वीरैर धृष्टद्युम्नपुरॊगमैः
  5 दरुपदॊ वर्धयन मानं शिखण्डिपरिपालितः
      उपायात सर्वसैन्यानां परतिच्छाद्य तदा वपुः
  6 विराटः सह पुत्राभ्यां शङ्खेनैव उत्तरेण च
      सूर्यदत्तादिभिर वीरैर मदिराश्वपुरॊगमैः
  7 सहितः पृथिवीपालॊ भरातृभिस तनयैस तथा
      अक्षौहिण्यैव सैन्यस्य वृतः पार्थं समाश्रितः
  8 जारासंधिर मागधश च धृष्टकेतुश च चेदिराट
      पृथक्पृथग अनुप्राप्तौ पृथग अक्षौहिणी वृतौ
  9 केकया भरातरः पञ्च सर्वे लॊहितक धवजाः
      अक्षौहिणीपरिवृताः पाण्डवान अभिसंश्रिताः
  10 एतान एतावतस तत्र यान अपश्यं समागतान
     ये पाण्डवार्थे यॊत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम
 11 यॊ वेद मानुषं वयूहं दैवम आन्धर्वम आसुरम
     स तस्य सेना परमुखे धृष्टद्युम्नॊ महामनाः
 12 भीष्मः शांतनवॊ राजन भागः कॢप्तः शिखण्डिनः
     तं विराटॊ ऽनु संयाता सह मत्स्यैः परहारिभिः
 13 जयेष्टःस्य पाण्डुपुत्रस्य भागॊ मद्राधिपॊ बली
     तौ तु तत्राब्रुवन के चिद विषमौ नॊ मताव इति
 14 दुर्यॊधनः सह सुतः सार्धं भरातृशतेन च
     पराच्याश च दाक्षिणात्याश च भीमसेनस्य भागतः
 15 अर्जुनस्य तु भागेन कर्णॊ वैकर्तनॊ मतः
     अश्वत्थामा विकर्णश च सैन्धवश च जयद्रथः
 16 अशक्याश चैव ये के चित पृथिव्यां शूरमानिनः
     सर्वांस तान अर्जुनः पार्थः कल्पयाम आस भागतः
 17 महेष्वासा राजपुत्रा भरातरः पञ्च केकयाः
     केकयान एव भागेन कृत्वा यॊत्स्यन्ति संयुगे
 18 तेषाम एव कृतॊ भागॊ मालवाः शाल्व केकयाः
     तरिगर्तानां च दवौ मुख्यौ यौ तौ संशप्तकाव इति
 19 दुर्यॊधन सुताः सर्वे तथा दुःशासनस्य च
     सौभद्रेण कृतॊ भागॊ राजा चैव बृहद्बलः
 20 दरुपदेया महेष्वासाः सुवर्णविकृतध्वजाः
     धृष्टद्युम्नमुखा दरॊणम अभियास्यन्ति भारत
 21 चेकितानः सॊमदत्तं दवैरथे यॊद्धुम इच्छति
     भॊजं तु कृतवर्माणं युयुधानॊ युयुत्सति
 22 सहदेवस तु माद्रेयः शूरः संक्रन्दनॊ युधि
     सवम अंशं कल्पयाम आस शयालं ते सुबलात्मजम
 23 उलूकं चापि कैतव्यं ये च सारस्वता गणाः
     नकुलः कल्पयाम आस भागं माद्रवतीसुतः
 24 ये चान्ये पार्थिवा राजन परत्युद्यास्यन्ति संयुगे
     समाह्वानेन तांश चापि पाण्डुपुत्रा अकल्पयन
 25 एवम एषाम अनीकानि परविभक्तानि भागशः
     यत ते कार्यं सपुत्रस्य करियतां तद अकालिकम
 26 न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूत देविनः
     येषां युद्धं बलवता भीमेन रणमूर्धनि
 27 राजानः पार्थिवाः सर्वे परॊक्षिताः कालधर्मणा
     गाण्डीवाग्निं परवेक्ष्यन्ति पतङ्गा इव पावकम
 28 विदुर्तां वाहिनीं मन्ये कृतवैरैर महात्मभिः
     तां रणे के ऽनुयास्यन्ति परभग्नां पाण्डवैर युधि
 29 सर्वे हय अतिरथाः शूराः कीर्तिमन्तः परतापिनः
     सूर्यपावकयॊस तुल्यास तेजसा समितिंजयाः
 30 येषां युधिष्ठिरॊ नेता गुप्ता च मधुसूदनः
     यॊधौ च पाण्डवौ वीरौ सव्यसाचि वृकॊदरौ
 31 नकुलः सहदेवश च धृष्टद्युम्नश च पार्षतः
     सात्यकिर दरुपदश चैव धृष्टद्युम्नस्य चात्मजः
 32 उत्तमौजाश च पाञ्चाल्यॊ युधामन्युश च दुर्जयः
     शिखण्डी कषत्रदेवश च तथा वैराटिर उत्तरः
 33 काशयश चेदयश चैव मत्स्याः सर्वे च सृञ्जयाः
     विराट पुत्रॊ बभ्रूश च पाञ्चालाश च परभद्रकाः
 34 येषाम इन्द्रॊ ऽपय अकामानां न हरेत पृथिवीम इमाम
     वीराणां रणदीराणां ये भिन्द्युः पर्वतान अपि
 35 तान सर्वान गुणसंपन्नान अमनुष्यप्रतापिनः
     करॊशतॊ मम दुष्पुत्रॊ यॊद्धुम इच्छति संजय
 36 [दुर]
     उभौ सव एकजातीयौ तथॊभौ भूमिगॊचरौ
     अथ कस्मात पाण्डवानाम एकतॊ मन्यसे जयम
 37 पितामहं च दरॊणं च कृपं कर्णं च दुर्जयम
     जयद्रथं सॊमदत्तम अश्वत्थामानम एव च
 38 सुचेतसॊ महेष्वासान इन्द्रॊ ऽपि सहितॊ ऽमरैः
     अशक्तः समरे जेतुं किं पुनर तात पाण्डवाः
 39 सर्वा च पृथिवी सृष्टा मदर्थे तात पाण्डवान
     आर्यान धृतिमतः शूरान अग्निकल्पान परबाधितुम
 40 न मामकान पाण्डवास ते समर्थाः परतिवीक्षितुम
     पराक्रान्तॊ हय अहं पाण्डून सपुत्रान यॊद्धुम आहवे
 41 मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत
     ते तान आवारयिष्यन्ति ऐणेयान इव तन्तुना
 42 महता रथवंशेन शरजालैश च मामकैः
     अभिद्रुता भविष्यन्ति पाञ्चालाः पानवैः सह
 43 उन्मत्त इव मे पुत्रॊ विलपत्य एष संजय
     न हि शक्तॊ युधा जेतुं धर्मराजं युधिष्ठिरम
 44 जानाति हि सदा भीष्मः पाण्डवानां यशस्विनाम
     बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम
 45 यतॊ नारॊचयम अहं विग्रहं तैर महात्मभिः
     किं तु संजय मे बरूहि पुनस तेषां विचेष्टितम
 46 कस तांस तरस्विनॊ भूयः संदीपयति पाण्डवान
     अर्चिष्मतॊ महैष्वासान हविषा पावकान इव
 47 धृष्टद्युम्नः सदैवैतान संदीपयति भारत
     युध्यध्वम इति मा भैष्ट युद्धाद भरतसत्तमाः
 48 ये के चित पार्थिवास तत्र धार्तराष्ट्रेण संवृताः
     युद्धे समागमिष्यन्ति तुमुले कवचह्रदे
 49 तान सर्वान आहवे करुद्धान सानुबन्धान समागतान
     अहम एकः समादास्ये तिमिर मत्स्यान इवौदकान
 50 भीष्मं दरॊणं कृपं कर्णं दरौणिं शल्यं सुयॊधनम
     एतांश चापि निरॊत्स्यामि वेलेव मकरालयम
 51 तथा बरुवाणं धर्मात्मा पराह राजा युधिष्ठिरः
     तव धैर्यं च वीर्यं च पाञ्चालाः पाण्डवैः सह
     सर्वे समधिरूढाः सम संग्रामान नः समुद्धर
 52 जानामि तवां महाबाहॊ कषत्रधर्मे वयवस्थितम
     समर्थम एकं पर्याप्तं कौरवाणां युयुत्सताम
     भवता यद विधातव्यं तन नः शरेयः परंतप
 53 संग्रामाद अपयातानां भग्नानां शरणैषिणाम
     पौरुषं दर्शयञ शूरॊ यस तिष्ठेद अग्रतः पुमान
     करीणीयात तं सहस्रेण नीतिमन नाम तत पदम
 54 स तवं शूरश च वीरश च विक्रान्तश च नरर्षभ
     भयार्तानां परित्राता संयुगेषु न संशयः
 55 एवं बरुवति कौन्तेये धर्मात्मनि युधिष्ठिरे
     धृष्टद्युम्न उवाचेदं मां वचॊ गतसाध्वसः
 56 सर्वाञ जनपदान सूत यॊधा दुर्यॊधनस्य ये
     स बाह्लीकान कुरून बरूयाः परातिपेयाञ शरद्वतः
 57 सूतपुत्रं तथा दरॊणं सह पुत्रं जयद्रथम
     दुःशासनं विकर्णं च तथा दुर्यॊधनं नृपम
 58 भीष्मं चैव बरूहि गत्वा तवम आशु; युधिष्ठिरं साधुनैवाभ्युपेत
     मा वॊ वधीद अर्जुनॊ देव गुप्तः; कषिप्रं याचध्वं पाण्डवं लॊकवीरम
 59 नैतादृशॊ हि यॊधॊ ऽसति पृथिव्याम इह कश चन
     यथाविधः सव्यसाची पाण्डवः शस्त्रवित्तमः
 60 देवैर हि संभृतॊ दिव्यॊ रथॊ गाण्डीवधन्वनः
     न स जेयॊ मनुष्येण मा सम कृध्वं मनॊ युधि
  1 [dhṛ]
      kāṃs tatra saṃjayāpaśyaḥ pratyarthena samāgatān
      ye yotsyante pāṇḍavārthe putrasya mama vāhinīm
  2 mukhyam andhakavṛṣṇīnām apaśyaṃ kṛṣṇam āgatam
      cekitānaṃ ca tatraiva yuyudhānaṃ ca satyakim
  3 pṛthag akṣauhiṇībhyāṃ tau pāṇḍavān abhisaṃśritau
      mahārathau samākhyātāv ubhau puruṣamāninau
  4 akṣauhiṇyātha pāñcālyo daśabhis tanayair vṛtaḥ
      satyajit pramukhair vīrair dhṛṣṭadyumnapurogamaiḥ
  5 drupado vardhayan mānaṃ śikhaṇḍiparipālitaḥ
      upāyāt sarvasainyānāṃ praticchādya tadā vapuḥ
  6 virāṭaḥ saha putrābhyāṃ śaṅkhenaiv uttareṇa ca
      sūryadattādibhir vīrair madirāśvapurogamaiḥ
  7 sahitaḥ pṛthivīpālo bhrātṛbhis tanayais tathā
      akṣauhiṇyaiva sainyasya vṛtaḥ pārthaṃ samāśritaḥ
  8 jārāsaṃdhir māgadhaś ca dhṛṣṭaketuś ca cedirāṭ
      pṛthakpṛthag anuprāptau pṛthag akṣauhiṇī vṛtau
  9 kekayā bhrātaraḥ pañca sarve lohitaka dhvajāḥ
      akṣauhiṇīparivṛtāḥ pāṇḍavān abhisaṃśritāḥ
  10 etān etāvatas tatra yān apaśyaṃ samāgatān
     ye pāṇḍavārthe yotsyanti dhārtarāṣṭrasya vāhinīm
 11 yo veda mānuṣaṃ vyūhaṃ daivam āndharvam āsuram
     sa tasya senā pramukhe dhṛṣṭadyumno mahāmanāḥ
 12 bhīṣmaḥ śāṃtanavo rājan bhāgaḥ kḷptaḥ śikhaṇḍinaḥ
     taṃ virāṭo 'nu saṃyātā saha matsyaiḥ prahāribhiḥ
 13 jyeṣṭaḥsya pāṇḍuputrasya bhāgo madrādhipo balī
     tau tu tatrābruvan ke cid viṣamau no matāv iti
 14 duryodhanaḥ saha sutaḥ sārdhaṃ bhrātṛśatena ca
     prācyāś ca dākṣiṇātyāś ca bhīmasenasya bhāgataḥ
 15 arjunasya tu bhāgena karṇo vaikartano mataḥ
     aśvatthāmā vikarṇaś ca saindhavaś ca jayadrathaḥ
 16 aśakyāś caiva ye ke cit pṛthivyāṃ śūramāninaḥ
     sarvāṃs tān arjunaḥ pārthaḥ kalpayām āsa bhāgataḥ
 17 maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ
     kekayān eva bhāgena kṛtvā yotsyanti saṃyuge
 18 teṣām eva kṛto bhāgo mālavāḥ śālva kekayāḥ
     trigartānāṃ ca dvau mukhyau yau tau saṃśaptakāv iti
 19 duryodhana sutāḥ sarve tathā duḥśāsanasya ca
     saubhadreṇa kṛto bhāgo rājā caiva bṛhadbalaḥ
 20 drupadeyā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ
     dhṛṣṭadyumnamukhā droṇam abhiyāsyanti bhārata
 21 cekitānaḥ somadattaṃ dvairathe yoddhum icchati
     bhojaṃ tu kṛtavarmāṇaṃ yuyudhāno yuyutsati
 22 sahadevas tu mādreyaḥ śūraḥ saṃkrandano yudhi
     svam aṃśaṃ kalpayām āsa śyālaṃ te subalātmajam
 23 ulūkaṃ cāpi kaitavyaṃ ye ca sārasvatā gaṇāḥ
     nakulaḥ kalpayām āsa bhāgaṃ mādravatīsutaḥ
 24 ye cānye pārthivā rājan pratyudyāsyanti saṃyuge
     samāhvānena tāṃś cāpi pāṇḍuputrā akalpayan
 25 evam eṣām anīkāni pravibhaktāni bhāgaśaḥ
     yat te kāryaṃ saputrasya kriyatāṃ tad akālikam
 26 na santi sarve putrā me mūḍhā durdyūta devinaḥ
     yeṣāṃ yuddhaṃ balavatā bhīmena raṇamūrdhani
 27 rājānaḥ pārthivāḥ sarve prokṣitāḥ kāladharmaṇā
     gāṇḍīvāgniṃ pravekṣyanti pataṅgā iva pāvakam
 28 vidurtāṃ vāhinīṃ manye kṛtavairair mahātmabhiḥ
     tāṃ raṇe ke 'nuyāsyanti prabhagnāṃ pāṇḍavair yudhi
 29 sarve hy atirathāḥ śūrāḥ kīrtimantaḥ pratāpinaḥ
     sūryapāvakayos tulyās tejasā samitiṃjayāḥ
 30 yeṣāṃ yudhiṣṭhiro netā guptā ca madhusūdanaḥ
     yodhau ca pāṇḍavau vīrau savyasāci vṛkodarau
 31 nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣataḥ
     sātyakir drupadaś caiva dhṛṣṭadyumnasya cātmajaḥ
 32 uttamaujāś ca pāñcālyo yudhāmanyuś ca durjayaḥ
     śikhaṇḍī kṣatradevaś ca tathā vairāṭir uttaraḥ
 33 kāśayaś cedayaś caiva matsyāḥ sarve ca sṛñjayāḥ
     virāṭa putro babhrūś ca pāñcālāś ca prabhadrakāḥ
 34 yeṣām indro 'py akāmānāṃ na haret pṛthivīm imām
     vīrāṇāṃ raṇadīrāṇāṃ ye bhindyuḥ parvatān api
 35 tān sarvān guṇasaṃpannān amanuṣyapratāpinaḥ
     krośato mama duṣputro yoddhum icchati saṃjaya
 36 [dur]
     ubhau sva ekajātīyau tathobhau bhūmigocarau
     atha kasmāt pāṇḍavānām ekato manyase jayam
 37 pitāmahaṃ ca droṇaṃ ca kṛpaṃ karṇaṃ ca durjayam
     jayadrathaṃ somadattam aśvatthāmānam eva ca
 38 sucetaso maheṣvāsān indro 'pi sahito 'maraiḥ
     aśaktaḥ samare jetuṃ kiṃ punar tāta pāṇḍavāḥ
 39 sarvā ca pṛthivī sṛṣṭā madarthe tāta pāṇḍavān
     āryān dhṛtimataḥ śūrān agnikalpān prabādhitum
 40 na māmakān pāṇḍavās te samarthāḥ prativīkṣitum
     parākrānto hy ahaṃ pāṇḍūn saputrān yoddhum āhave
 41 matpriyaṃ pārthivāḥ sarve ye cikīrṣanti bhārata
     te tān āvārayiṣyanti aiṇeyān iva tantunā
 42 mahatā rathavaṃśena śarajālaiś ca māmakaiḥ
     abhidrutā bhaviṣyanti pāñcālāḥ pānavaiḥ saha
 43 unmatta iva me putro vilapaty eṣa saṃjaya
     na hi śakto yudhā jetuṃ dharmarājaṃ yudhiṣṭhiram
 44 jānāti hi sadā bhīṣmaḥ pāṇḍavānāṃ yaśasvinām
     balavattāṃ saputrāṇāṃ dharmajñānāṃ mahātmanām
 45 yato nārocayam ahaṃ vigrahaṃ tair mahātmabhiḥ
     kiṃ tu saṃjaya me brūhi punas teṣāṃ viceṣṭitam
 46 kas tāṃs tarasvino bhūyaḥ saṃdīpayati pāṇḍavān
     arciṣmato mahaiṣvāsān haviṣā pāvakān iva
 47 dhṛṣṭadyumnaḥ sadaivaitān saṃdīpayati bhārata
     yudhyadhvam iti mā bhaiṣṭa yuddhād bharatasattamāḥ
 48 ye ke cit pārthivās tatra dhārtarāṣṭreṇa saṃvṛtāḥ
     yuddhe samāgamiṣyanti tumule kavacahrade
 49 tān sarvān āhave kruddhān sānubandhān samāgatān
     aham ekaḥ samādāsye timir matsyān ivaudakān
 50 bhīṣmaṃ droṇaṃ kṛpaṃ karṇaṃ drauṇiṃ śalyaṃ suyodhanam
     etāṃś cāpi nirotsyāmi veleva makarālayam
 51 tathā bruvāṇaṃ dharmātmā prāha rājā yudhiṣṭhiraḥ
     tava dhairyaṃ ca vīryaṃ ca pāñcālāḥ pāṇḍavaiḥ saha
     sarve samadhirūḍhāḥ sma saṃgrāmān naḥ samuddhara
 52 jānāmi tvāṃ mahābāho kṣatradharme vyavasthitam
     samartham ekaṃ paryāptaṃ kauravāṇāṃ yuyutsatām
     bhavatā yad vidhātavyaṃ tan naḥ śreyaḥ paraṃtapa
 53 saṃgrāmād apayātānāṃ bhagnānāṃ śaraṇaiṣiṇām
     pauruṣaṃ darśayañ śūro yas tiṣṭhed agrataḥ pumān
     krīṇīyāt taṃ sahasreṇa nītiman nāma tat padam
 54 sa tvaṃ śūraś ca vīraś ca vikrāntaś ca nararṣabha
     bhayārtānāṃ paritrātā saṃyugeṣu na saṃśayaḥ
 55 evaṃ bruvati kaunteye dharmātmani yudhiṣṭhire
     dhṛṣṭadyumna uvācedaṃ māṃ vaco gatasādhvasaḥ
 56 sarvāñ janapadān sūta yodhā duryodhanasya ye
     sa bāhlīkān kurūn brūyāḥ prātipeyāñ śaradvataḥ
 57 sūtaputraṃ tathā droṇaṃ saha putraṃ jayadratham
     duḥśāsanaṃ vikarṇaṃ ca tathā duryodhanaṃ nṛpam
 58 bhīṣmaṃ caiva brūhi gatvā tvam āśu; yudhiṣṭhiraṃ sādhunaivābhyupeta
     mā vo vadhīd arjuno deva guptaḥ; kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram
 59 naitādṛśo hi yodho 'sti pṛthivyām iha kaś cana
     yathāvidhaḥ savyasācī pāṇḍavaḥ śastravittamaḥ
 60 devair hi saṃbhṛto divyo ratho gāṇḍīvadhanvanaḥ
     na sa jeyo manuṣyeṇa mā sma kṛdhvaṃ mano yudhi


Next: Chapter 57