Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 50

  1 [धृ]
      सर्व एते महॊत्साहा ये तवया परिकीर्तिताः
      एकतस तव एव ते सर्वे समेता भीम एकतः
  2 भीमसेनाद धि मे भूयॊ भयं संजायते महत
      करुद्धाद अमर्षणात तात वयाघ्राद इव महारुरॊः
  3 जागर्मि रात्रयः सर्वा दीर्घम उष्णं च निःश्वसन
      भीतॊ वृकॊदरात तात सिंहात पशुर इवाबलः
  4 न हि तस्य महाबाहॊर अक्र परतिमतेजसः
      सैन्ये ऽसमिन परतिपश्यामि य एनं विषहेद युधि
  5 अमर्षणश च कौन्तेयॊ दृढवैरश च पाण्डवः
      अनर्म हासी सॊन्मादस तिर्यक परेक्षी महास्वनः
  6 महावेगॊ महॊत्साहॊ महाबाहुर महाबलः
      मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति
  7 ऊरुग्राहगृहीतानां गदां बिभ्रद वृकॊदरः
      कुरूणाम ऋषभॊ युद्धे दण्डपाणिर इवान्तकः
  8 सैक्यायसमयीं घॊरां गदां काञ्चनभूषिताम
      मनसाहं परपश्यामि बरह्मदण्डम इवॊद्यतम
  9 यथा रुरूणां यूथेषु सिंहॊ जातबलश चरेत
      मामकेषु तथा भीमॊ बलेषु विचरिष्यति
  10 सर्वेषां मम पुत्राणां स एकः करूर विक्रमः
     बह्व आशीविप्रतीपश च बाल्ये ऽपि रभसः सदा
 11 उद्वेपते मे हृदयं यदा दुर्यॊधनादयः
     बाल्ये ऽपि तेन युध्यन्तॊ वारणेनेव मर्दिताः
 12 तस्य वीर्येण संक्लिष्टा नित्यम एव सुता मम
     स एव हेतुर भेदस्य भीमॊ भीमपराक्रमः
 13 गरसमानम अनीकानि नरवारणवाजिनाम
     पश्यामीवाग्रतॊ भीमं करॊधमूर्छितम आहवे
 14 अस्त्रे दरॊणार्जुन समं वायुवेगसमं जवे
     संजयाचक्ष्व मे शूरं भीमसेनम अमर्षणम
 15 अतिलाभं तु मन्ये ऽहं यत तेन रिपुघातिना
     तदैव न हताः सर्वे मम पुत्रा मनस्विना
 16 येन भीमबला यक्षा राक्षसाश च समाहताः
     कथं तस्य रणे वेगं मानुषः परसहिष्यति
 17 न स जातु वशे तस्थौ मम बालॊ ऽपि संजय
     किं पुनर मम दुष्पुत्रैः कलिष्टः संप्रति पाण्डवः
 18 निष्ठुरः स च नैष्ठुर्याद भज्येद अपि न संनमेत
     तिर्यक परेक्षी संहतभ्रूः कथं शाम्येद वृकॊदरः
 19 बृहद अंसॊ ऽपरतिबलॊ गौरस ताल इवॊद्गतः
     परमाणतॊ भीमसेनः परादेशेनाधिकॊ ऽरजुनात
 20 जवेन वाजिनॊ ऽतयेति बलेनात्येति कुञ्जरान
     अव्यक्तजल्पी मध्व अक्षॊ मध्यमः पाण्डवॊ बली
 21 इति बाल्ये शरुतः पूर्वं मया वयास मुखात पुरा
     रूपतॊ वीर्यतश चैव याथातथ्येन पाण्डवः
 22 आयसेन स दण्डेन रथान नागान हयान नरान
     हनिष्यति रणे करुद्धॊ भीमः परहरतां वरः
 23 अमर्षी नित्यसंरब्धॊ रौद्रः करूरपराक्रमः
     मम तात परतीपानि कुर्वन पूर्वं विमानितः
 24 निष्कीर्णाम आयसीं सथूलां सुपर्वां काञ्चनीं गदाम
     शतघ्नीं शतनिर्ह्रादां कथं शक्ष्यन्ति मे सुताः
 25 अपारम अप्लवागाधं समुद्रं शरवेगिनम
     भीमसेनमयं दुर्गं तात मन्दास तितीर्षवः
 26 करॊशतॊ मे न शृण्वन्ति बालाः पण्डितमानिनः
     विषमं नावबुध्यन्ते परपातं मधु दर्शिनः
 27 संयुगं ये करिष्यन्ति नररूपेण वायुना
     नियतं चॊदिता धात्रा सिंहेनेव महामृगाः
 28 शैक्यां तात चतुष्किष्कुं षड अस्रिम अमितौजसम
     परहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः
 29 गदां भरामयतस तस्य भिन्दतॊ हस्तिमस्तकान
     सृक्किणी लेलिहानस्य बाष्पम उत्सृजतॊ मुहुः
 30 उद्दिश्य पातान पततः कुर्वतॊ भैरवान रवान
     परतीपान पततॊ मत्तान कुञ्जरान परतिगर्जतः
 31 विगाह्य रथमार्गेषु वरान उद्दिश्य निघ्नतः
     अग्नेः परज्वलितस्येव अपि मुच्येत मे परजा
 32 वीथीं कुर्वन महाबाहुर दरावयन मम वाहिनीम
     नृत्यन्न इव गदापाणिर युगान्तं दर्शयिष्यति
 33 परभिन्न इव मातङ्गः परभञ्जन पुष्पितान दरुमान
     परवेक्ष्यति रणे सेनां पुत्राणां मे वृकॊदरः
 34 कुर्वन रथान विपुरुषान विध्वजान भग्नपुष्करान
     आरुजन पुरुषव्याघ्रॊ रथिनः सादिनस तथा
 35 गङ्गा वेग इवानूपांस तीरजान विविधान दरुमान
     परवेक्ष्यति महासेनां पुत्राणां मम संजय
 36 वशं नूनं गमिष्यन्ति भीमसेनबलार्दिताः
     मम पुत्राश च भृत्याश च राजानश चैव संजय
 37 येन राजा महावीर्यः परविश्यान्तःपुरं पुरा
     वासुदेवसहायेन जरासंधॊ निपातितः
 38 कृत्स्नेयं पृथिवी देवी जरासंधेन धीमता
     मागधेन्द्रेण बलिना वशे कृत्वा परतापिता
 39 भीष्म परतापात कुरवॊ नयेनान्धकवृष्णयः
     ते न तस्य वशं जग्मुः केवलं दैवम एव वा
 40 स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना
     अनायुधेन वीरेण निहतः किं ततॊ ऽधिकम
 41 दीर्घकालेन संसिक्तं विषम आशीविषॊ यथा
     स मॊक्ष्यति रणे तेजः पुत्रेषु मम संजय
 42 महेन्द्र इव वज्रेण दानवान देव सत्तमः
     भीमसेनॊ गदापाणिः सूदयिष्यति मे सुतान
 43 अविषह्यम अनावार्यं तीव्रवेगपराक्रमम
     पश्यामीवातिताम्राक्षम आपतन्तं वृकॊदरम
 44 अगदस्याप्य अधनुषॊ विरथस्य विवर्मणः
     बाहुभ्यां युध्यमानस्य कस तिष्ठेद अग्रतः पुमान
 45 भीष्मॊ दरॊणश च विप्रॊ ऽयं कृपः शारद्वतस तथा
     जानन्त्य एते यथैवाहं वीर्यज्ञस तस्य धीमतः
 46 आर्य वरतं तु जानन्तः संगरान न बिभित्सवः
     सेनामुखेषु सथास्यन्ति मामकानां नरर्षभाः
 47 बलीयः सर्वतॊ दिष्टं पुरुषस्य विशेषतः
     पश्यन्न अपि जयं तेषां न नियच्छामि यत सुतान
 48 ते पुराणं महेष्वासा मार्गम ऐन्द्रं समास्थिताः
     तयक्ष्यन्ति तुमुले पराणान रक्षन्तः पार्थिवं यशः
 49 यथैषां मामकास तात तथैषां पाण्डवा अपि
     पौत्रा भीष्मस्य शिष्याश च दरॊणस्य च कृपस्य च
 50 यत तव अस्मद आश्रयं किं चिद दत्तम इष्टं च संजय
     तस्यापचितिम आर्यत्वात कर्तारः सथविरास तरयः
 51 आददानस्य शस्त्रं हि कषत्रधर्मं परीप्सतः
     निधनं बराह्मणस्याजौ वरम एवाहुर उत्तमम
 52 स वै शॊचामि सर्वान वै ये युयुत्सन्ति पाण्डवान
     विक्रुष्टं विदुरेणादौ तद एतद भयम आगतम
 53 न तु मन्ये विघाताय जञानं दुःखस्य संजय
     भवत्य अतिबले हय एतज जञानम अप्य उपघातकम
 54 ऋषयॊ हय अपि निर्मुक्ताः पश्यन्तॊ लॊकसंग्रहान
     सुखे भवन्ति सुखिनस तथा दुःखेन दुःखिताः
 55 किं पुनर यॊ ऽहम आसक्तस तत्र तत्र सहस्रधा
     पुत्रेषु राज्यदारेषु पौत्रेष्व अपि च बन्धुषु
 56 संशये तु महत्य अस्मिन किं नु मे कषमम उत्तमम
     विनाशं हय एव पश्यामि कुरूणाम अनुचिन्तयन
 57 दयूतप्रमुखम आभाति कुरूणां वयसनं महत
     मन्देनैश्वर्यकामेन लॊभात पापम इदं कृतम
 58 मन्ये पर्याय धर्मॊ ऽयं कालस्यात्यन्त गामिनः
     चक्रे परधिर इवासक्तॊ नास्य शक्यं पलायितुम
 59 किं नु कार्यं कथं कुर्यां कव नु गच्छामि संजय
     एते नश्यन्ति कुरवॊ मन्दाः कालवशं गताः
 60 अवशॊ ऽहं पुरा तात पुत्राणां निहते शते
     शरॊष्यामि निनदं सत्रीणां कथं मां मरणं सपृशेत
 61 यथा निदाघे जवलनः समिद्धॊ; दहेत कक्षं वायुना चॊद्यमानः
     गदाहस्तः पाण्डवस तद्वद एव; हन्ता मदीयान सहितॊ ऽरजुनेन
  1 [dhṛ]
      sarva ete mahotsāhā ye tvayā parikīrtitāḥ
      ekatas tv eva te sarve sametā bhīma ekataḥ
  2 bhīmasenād dhi me bhūyo bhayaṃ saṃjāyate mahat
      kruddhād amarṣaṇāt tāta vyāghrād iva mahāruroḥ
  3 jāgarmi rātrayaḥ sarvā dīrgham uṣṇaṃ ca niḥśvasan
      bhīto vṛkodarāt tāta siṃhāt paśur ivābalaḥ
  4 na hi tasya mahābāhor akra pratimatejasaḥ
      sainye 'smin pratipaśyāmi ya enaṃ viṣahed yudhi
  5 amarṣaṇaś ca kaunteyo dṛḍhavairaś ca pāṇḍavaḥ
      anarma hāsī sonmādas tiryak prekṣī mahāsvanaḥ
  6 mahāvego mahotsāho mahābāhur mahābalaḥ
      mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati
  7 ūrugrāhagṛhītānāṃ gadāṃ bibhrad vṛkodaraḥ
      kurūṇām ṛṣabho yuddhe daṇḍapāṇir ivāntakaḥ
  8 saikyāyasamayīṃ ghorāṃ gadāṃ kāñcanabhūṣitām
      manasāhaṃ prapaśyāmi brahmadaṇḍam ivodyatam
  9 yathā rurūṇāṃ yūtheṣu siṃho jātabalaś caret
      māmakeṣu tathā bhīmo baleṣu vicariṣyati
  10 sarveṣāṃ mama putrāṇāṃ sa ekaḥ krūra vikramaḥ
     bahv āśīvipratīpaś ca bālye 'pi rabhasaḥ sadā
 11 udvepate me hṛdayaṃ yadā duryodhanādayaḥ
     bālye 'pi tena yudhyanto vāraṇeneva marditāḥ
 12 tasya vīryeṇa saṃkliṣṭā nityam eva sutā mama
     sa eva hetur bhedasya bhīmo bhīmaparākramaḥ
 13 grasamānam anīkāni naravāraṇavājinām
     paśyāmīvāgrato bhīmaṃ krodhamūrchitam āhave
 14 astre droṇārjuna samaṃ vāyuvegasamaṃ jave
     saṃjayācakṣva me śūraṃ bhīmasenam amarṣaṇam
 15 atilābhaṃ tu manye 'haṃ yat tena ripughātinā
     tadaiva na hatāḥ sarve mama putrā manasvinā
 16 yena bhīmabalā yakṣā rākṣasāś ca samāhatāḥ
     kathaṃ tasya raṇe vegaṃ mānuṣaḥ prasahiṣyati
 17 na sa jātu vaśe tasthau mama bālo 'pi saṃjaya
     kiṃ punar mama duṣputraiḥ kliṣṭaḥ saṃprati pāṇḍavaḥ
 18 niṣṭhuraḥ sa ca naiṣṭhuryād bhajyed api na saṃnamet
     tiryak prekṣī saṃhatabhrūḥ kathaṃ śāmyed vṛkodaraḥ
 19 bṛhad aṃso 'pratibalo gauras tāla ivodgataḥ
     pramāṇato bhīmasenaḥ prādeśenādhiko 'rjunāt
 20 javena vājino 'tyeti balenātyeti kuñjarān
     avyaktajalpī madhv akṣo madhyamaḥ pāṇḍavo balī
 21 iti bālye śrutaḥ pūrvaṃ mayā vyāsa mukhāt purā
     rūpato vīryataś caiva yāthātathyena pāṇḍavaḥ
 22 āyasena sa daṇḍena rathān nāgān hayān narān
     haniṣyati raṇe kruddho bhīmaḥ praharatāṃ varaḥ
 23 amarṣī nityasaṃrabdho raudraḥ krūraparākramaḥ
     mama tāta pratīpāni kurvan pūrvaṃ vimānitaḥ
 24 niṣkīrṇām āyasīṃ sthūlāṃ suparvāṃ kāñcanīṃ gadām
     śataghnīṃ śatanirhrādāṃ kathaṃ śakṣyanti me sutāḥ
 25 apāram aplavāgādhaṃ samudraṃ śaraveginam
     bhīmasenamayaṃ durgaṃ tāta mandās titīrṣavaḥ
 26 krośato me na śṛṇvanti bālāḥ paṇḍitamāninaḥ
     viṣamaṃ nāvabudhyante prapātaṃ madhu darśinaḥ
 27 saṃyugaṃ ye kariṣyanti nararūpeṇa vāyunā
     niyataṃ coditā dhātrā siṃheneva mahāmṛgāḥ
 28 śaikyāṃ tāta catuṣkiṣkuṃ ṣaḍ asrim amitaujasam
     prahitāṃ duḥkhasaṃsparśāṃ kathaṃ śakṣyanti me sutāḥ
 29 gadāṃ bhrāmayatas tasya bhindato hastimastakān
     sṛkkiṇī lelihānasya bāṣpam utsṛjato muhuḥ
 30 uddiśya pātān patataḥ kurvato bhairavān ravān
     pratīpān patato mattān kuñjarān pratigarjataḥ
 31 vigāhya rathamārgeṣu varān uddiśya nighnataḥ
     agneḥ prajvalitasyeva api mucyeta me prajā
 32 vīthīṃ kurvan mahābāhur drāvayan mama vāhinīm
     nṛtyann iva gadāpāṇir yugāntaṃ darśayiṣyati
 33 prabhinna iva mātaṅgaḥ prabhañjan puṣpitān drumān
     pravekṣyati raṇe senāṃ putrāṇāṃ me vṛkodaraḥ
 34 kurvan rathān vipuruṣān vidhvajān bhagnapuṣkarān
     ārujan puruṣavyāghro rathinaḥ sādinas tathā
 35 gaṅgā vega ivānūpāṃs tīrajān vividhān drumān
     pravekṣyati mahāsenāṃ putrāṇāṃ mama saṃjaya
 36 vaśaṃ nūnaṃ gamiṣyanti bhīmasenabalārditāḥ
     mama putrāś ca bhṛtyāś ca rājānaś caiva saṃjaya
 37 yena rājā mahāvīryaḥ praviśyāntaḥpuraṃ purā
     vāsudevasahāyena jarāsaṃdho nipātitaḥ
 38 kṛtsneyaṃ pṛthivī devī jarāsaṃdhena dhīmatā
     māgadhendreṇa balinā vaśe kṛtvā pratāpitā
 39 bhīṣma pratāpāt kuravo nayenāndhakavṛṣṇayaḥ
     te na tasya vaśaṃ jagmuḥ kevalaṃ daivam eva vā
 40 sa gatvā pāṇḍuputreṇa tarasā bāhuśālinā
     anāyudhena vīreṇa nihataḥ kiṃ tato 'dhikam
 41 dīrghakālena saṃsiktaṃ viṣam āśīviṣo yathā
     sa mokṣyati raṇe tejaḥ putreṣu mama saṃjaya
 42 mahendra iva vajreṇa dānavān deva sattamaḥ
     bhīmaseno gadāpāṇiḥ sūdayiṣyati me sutān
 43 aviṣahyam anāvāryaṃ tīvravegaparākramam
     paśyāmīvātitāmrākṣam āpatantaṃ vṛkodaram
 44 agadasyāpy adhanuṣo virathasya vivarmaṇaḥ
     bāhubhyāṃ yudhyamānasya kas tiṣṭhed agrataḥ pumān
 45 bhīṣmo droṇaś ca vipro 'yaṃ kṛpaḥ śāradvatas tathā
     jānanty ete yathaivāhaṃ vīryajñas tasya dhīmataḥ
 46 ārya vrataṃ tu jānantaḥ saṃgarān na bibhitsavaḥ
     senāmukheṣu sthāsyanti māmakānāṃ nararṣabhāḥ
 47 balīyaḥ sarvato diṣṭaṃ puruṣasya viśeṣataḥ
     paśyann api jayaṃ teṣāṃ na niyacchāmi yat sutān
 48 te purāṇaṃ maheṣvāsā mārgam aindraṃ samāsthitāḥ
     tyakṣyanti tumule prāṇān rakṣantaḥ pārthivaṃ yaśaḥ
 49 yathaiṣāṃ māmakās tāta tathaiṣāṃ pāṇḍavā api
     pautrā bhīṣmasya śiṣyāś ca droṇasya ca kṛpasya ca
 50 yat tv asmad āśrayaṃ kiṃ cid dattam iṣṭaṃ ca saṃjaya
     tasyāpacitim āryatvāt kartāraḥ sthavirās trayaḥ
 51 ādadānasya śastraṃ hi kṣatradharmaṃ parīpsataḥ
     nidhanaṃ brāhmaṇasyājau varam evāhur uttamam
 52 sa vai śocāmi sarvān vai ye yuyutsanti pāṇḍavān
     vikruṣṭaṃ vidureṇādau tad etad bhayam āgatam
 53 na tu manye vighātāya jñānaṃ duḥkhasya saṃjaya
     bhavaty atibale hy etaj jñānam apy upaghātakam
 54 ṛṣayo hy api nirmuktāḥ paśyanto lokasaṃgrahān
     sukhe bhavanti sukhinas tathā duḥkhena duḥkhitāḥ
 55 kiṃ punar yo 'ham āsaktas tatra tatra sahasradhā
     putreṣu rājyadāreṣu pautreṣv api ca bandhuṣu
 56 saṃśaye tu mahaty asmin kiṃ nu me kṣamam uttamam
     vināśaṃ hy eva paśyāmi kurūṇām anucintayan
 57 dyūtapramukham ābhāti kurūṇāṃ vyasanaṃ mahat
     mandenaiśvaryakāmena lobhāt pāpam idaṃ kṛtam
 58 manye paryāya dharmo 'yaṃ kālasyātyanta gāminaḥ
     cakre pradhir ivāsakto nāsya śakyaṃ palāyitum
 59 kiṃ nu kāryaṃ kathaṃ kuryāṃ kva nu gacchāmi saṃjaya
     ete naśyanti kuravo mandāḥ kālavaśaṃ gatāḥ
 60 avaśo 'haṃ purā tāta putrāṇāṃ nihate śate
     śroṣyāmi ninadaṃ strīṇāṃ kathaṃ māṃ maraṇaṃ spṛśet
 61 yathā nidāghe jvalanaḥ samiddho; dahet kakṣaṃ vāyunā codyamānaḥ
     gadāhastaḥ pāṇḍavas tadvad eva; hantā madīyān sahito 'rjunena


Next: Chapter 51