Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 19

  1 [व]
      युयुधानस ततॊ वीरः सात्वतानां महारथः
      महता चतुरङ्गेण बलेनागाद युधिष्ठिरम
  2 तस्य यॊधा महावीर्या नानादेशसमागताः
      नानाप्रहरणा वीराः शॊभयां चक्रिरे बलम
  3 परश्वधैर भिण्ड बालैः शक्तितॊमरमुद्गरैः
      शक्त्यृष्टि परशु परासैः करवालैश च निर्मलैः
  4 खड्गकार्मुकनिर्यूहैः शरैश च विविधैर अपि
      तैलधौतैः परकाशद्भिस तद अशॊभत वै बलम
  5 तस्य मेघप्रकाशस्य शस्त्रैस तैः शॊभितस्य च
      बभूव रूपं सैन्यस्य मेघस्येव स विद्युतः
  6 अक्षौहिणी हि सेना सा तदा यौधिष्ठिरं बलम
      परविश्यान्तर धधे राजन सागरं कुनदी यथा
  7 तथैवाक्षौहिणीं गृह्य चेदीनाम ऋषभॊ बली
      धृष्टकेतुर उपागच्छत पाण्डवान अमितौजसः
  8 मागधश च जयत्सेनॊ जरासंधिर महाबलः
      अक्षौहिण्यैव सैन्यस्य धर्मराजम उपागमत
  9 तथैव पाण्ड्यॊ राजेन्द्र सागरानूपवासिभिः
      वृतॊ बहुविधैर यॊधैर युधिष्ठिरम उपागमत
  10 तस्य सैन्यम अतीवासीत तस्मिन बलसमागमे
     परेक्षणीयतरं राजन सुवेषं बलवत तदा
 11 दरुपदस्याप्य अभूत सेना नानादेशसमागतैः
     शॊभिता पुरुषैः शूरैः पुत्रैश चास्य महारथैः
 12 तथैव राजा मत्स्यानां विराटॊ वाहिनीपतिः
     पार्वतीयैर महीपालैः सहितः पाण्डवान इयात
 13 इतश चेतश च पाण्डूनां समाजग्मुर महात्मनाम
     अक्षौहिण्यस तु सप्तैव विविधध्वजसंकुलाः
     युयुत्समानाः कुरुभिः पाण्डवान समहर्षयन
 14 तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन
     भगदत्तॊ महीपालः सेनाम अक्षौहिणीं ददौ
 15 तस्य चीनैः किरातैश च काञ्चनैर इव संवृतम
     बभौ बलम अनाधृष्यं कर्णिकारवनं यथा
 16 तथा भूरिश्रवाः शूरः शल्यश च कुरुनन्दन
     दुर्यॊधनम उपायाताव अक्षौहिण्या पृथक पृथक
 17 कृतवर्मा च हार्दिक्यॊ भॊजान्धकबलैः सह
     अक्षौहिण्यैव सेनाया दुर्यॊधनम उपागमत
 18 तस्य तैः पुरुषव्याघ्रैर वनमाला धरैर बलम
     अशॊभत यथामत्तैर वनं परक्रीडितैर गजैः
 19 जयद्रथ मुखाश चान्ये सिन्धुसौवीरवासिनः
     आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान
 20 तेषाम अक्षौहिणी सेना बहुला विबभौ तदा
     विभूयमाना वातेन बहुरूपा इवाम्बुदाः
 21 सुदक्षिणश च काम्बॊजॊ यवनैश च शकैस तथा
     उपाजगाम कौरव्यम अक्षौहिण्या विशां पते
 22 तस्य सेना समावायः शलभानाम इवाबभौ
     स च संप्राप्य कौरव्यं तत्रैवान्तर दधे तदा
 23 तथा माहिष्मती वासी नीलॊ नीलायुधैः सह
     महीपालॊ महावीर्यैर दक्षिणापथवासिभिः
 24 आवन्त्यौ च महीपालौ महाबलसु संवृतौ
     पृथग अक्षौहिणीभ्यां ताव अभियातौ सुयॊधनम
 25 केकयाश च नरव्याघ्राः सॊदर्याः पञ्च पार्थिवाः
     संहर्षयन्तः कौरव्यम अक्षौहिण्या समाद्रवन
 26 इतश चेतश च सर्वेषां भूमिपानां महात्मनाम
     तिस्रॊ ऽनयाः समवर्तन्त वाहिन्यॊ भरतर्षभ
 27 एवम एकादशावृत्ताः सेना दुर्यॊधनस्य ताः
     युयुत्समानाः कौन्तेयान नाना धवजसमाकुलाः
 28 न हास्तिनपुरे राजन्न अवकाशॊ ऽभवत तदा
     राज्ञां सबलमुख्यानां पराधान्येनापि भारत
 29 ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम
     तथा रॊहित कारण्यं मरु भूमिश च केवला
 30 अहिच छत्रं कालकूटं गङ्गाकूलं च भारत
     वारणा वाटधानं च यामुनश चैव पर्वतः
 31 एष देशः सुविस्तीर्णः परभूतधनधान्यवान
     बभूव कौरवेयाणां बलेन सुसमाकुलः
 32 तत्र सैन्यं तथायुक्तं ददर्श स पुरॊहितः
     यः सपाञ्चालराजेन परेषितः कौरवान परति
  1 [v]
      yuyudhānas tato vīraḥ sātvatānāṃ mahārathaḥ
      mahatā caturaṅgeṇa balenāgād yudhiṣṭhiram
  2 tasya yodhā mahāvīryā nānādeśasamāgatāḥ
      nānāpraharaṇā vīrāḥ śobhayāṃ cakrire balam
  3 paraśvadhair bhiṇḍa bālaiḥ śaktitomaramudgaraiḥ
      śaktyṛṣṭi paraśu prāsaiḥ karavālaiś ca nirmalaiḥ
  4 khaḍgakārmukaniryūhaiḥ śaraiś ca vividhair api
      tailadhautaiḥ prakāśadbhis tad aśobhata vai balam
  5 tasya meghaprakāśasya śastrais taiḥ śobhitasya ca
      babhūva rūpaṃ sainyasya meghasyeva sa vidyutaḥ
  6 akṣauhiṇī hi senā sā tadā yaudhiṣṭhiraṃ balam
      praviśyāntar dhadhe rājan sāgaraṃ kunadī yathā
  7 tathaivākṣauhiṇīṃ gṛhya cedīnām ṛṣabho balī
      dhṛṣṭaketur upāgacchat pāṇḍavān amitaujasaḥ
  8 māgadhaś ca jayatseno jarāsaṃdhir mahābalaḥ
      akṣauhiṇyaiva sainyasya dharmarājam upāgamat
  9 tathaiva pāṇḍyo rājendra sāgarānūpavāsibhiḥ
      vṛto bahuvidhair yodhair yudhiṣṭhiram upāgamat
  10 tasya sainyam atīvāsīt tasmin balasamāgame
     prekṣaṇīyataraṃ rājan suveṣaṃ balavat tadā
 11 drupadasyāpy abhūt senā nānādeśasamāgataiḥ
     śobhitā puruṣaiḥ śūraiḥ putraiś cāsya mahārathaiḥ
 12 tathaiva rājā matsyānāṃ virāṭo vāhinīpatiḥ
     pārvatīyair mahīpālaiḥ sahitaḥ pāṇḍavān iyāt
 13 itaś cetaś ca pāṇḍūnāṃ samājagmur mahātmanām
     akṣauhiṇyas tu saptaiva vividhadhvajasaṃkulāḥ
     yuyutsamānāḥ kurubhiḥ pāṇḍavān samaharṣayan
 14 tathaiva dhārtarāṣṭrasya harṣaṃ samabhivardhayan
     bhagadatto mahīpālaḥ senām akṣauhiṇīṃ dadau
 15 tasya cīnaiḥ kirātaiś ca kāñcanair iva saṃvṛtam
     babhau balam anādhṛṣyaṃ karṇikāravanaṃ yathā
 16 tathā bhūriśravāḥ śūraḥ śalyaś ca kurunandana
     duryodhanam upāyātāv akṣauhiṇyā pṛthak pṛthak
 17 kṛtavarmā ca hārdikyo bhojāndhakabalaiḥ saha
     akṣauhiṇyaiva senāyā duryodhanam upāgamat
 18 tasya taiḥ puruṣavyāghrair vanamālā dharair balam
     aśobhata yathāmattair vanaṃ prakrīḍitair gajaiḥ
 19 jayadratha mukhāś cānye sindhusauvīravāsinaḥ
     ājagmuḥ pṛthivīpālāḥ kampayanta ivācalān
 20 teṣām akṣauhiṇī senā bahulā vibabhau tadā
     vibhūyamānā vātena bahurūpā ivāmbudāḥ
 21 sudakṣiṇaś ca kāmbojo yavanaiś ca śakais tathā
     upājagāma kauravyam akṣauhiṇyā viśāṃ pate
 22 tasya senā samāvāyaḥ śalabhānām ivābabhau
     sa ca saṃprāpya kauravyaṃ tatraivāntar dadhe tadā
 23 tathā māhiṣmatī vāsī nīlo nīlāyudhaiḥ saha
     mahīpālo mahāvīryair dakṣiṇāpathavāsibhiḥ
 24 āvantyau ca mahīpālau mahābalasu saṃvṛtau
     pṛthag akṣauhiṇībhyāṃ tāv abhiyātau suyodhanam
 25 kekayāś ca naravyāghrāḥ sodaryāḥ pañca pārthivāḥ
     saṃharṣayantaḥ kauravyam akṣauhiṇyā samādravan
 26 itaś cetaś ca sarveṣāṃ bhūmipānāṃ mahātmanām
     tisro 'nyāḥ samavartanta vāhinyo bharatarṣabha
 27 evam ekādaśāvṛttāḥ senā duryodhanasya tāḥ
     yuyutsamānāḥ kaunteyān nānā dhvajasamākulāḥ
 28 na hāstinapure rājann avakāśo 'bhavat tadā
     rājñāṃ sabalamukhyānāṃ prādhānyenāpi bhārata
 29 tataḥ pañcanadaṃ caiva kṛtsnaṃ ca kurujāṅgalam
     tathā rohita kāraṇyaṃ maru bhūmiś ca kevalā
 30 ahic chatraṃ kālakūṭaṃ gaṅgākūlaṃ ca bhārata
     vāraṇā vāṭadhānaṃ ca yāmunaś caiva parvataḥ
 31 eṣa deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān
     babhūva kauraveyāṇāṃ balena susamākulaḥ
 32 tatra sainyaṃ tathāyuktaṃ dadarśa sa purohitaḥ
     yaḥ sapāñcālarājena preṣitaḥ kauravān prati


Next: Chapter 20