Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 17

  1 [ष]
      अथ संचिन्तयानस्य देवराजस्य धीमतः
      नहुषस्य वधॊपायं लॊकपालैः सहैव तैः
      तपस्वी तत्र भगवान अगस्त्यः परत्यदृश्यत
  2 सॊ ऽबरवीद अर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान
      विश्वरूपविनाशेन वृत्रासुरवधेन च
  3 दिष्ट्या च नहुषॊ भरष्टॊ देवराज्यात पुरंदर
      दिष्ट्या हतारिं पश्यामि भवन्तं बलसूदन
  4 सवागतं ते महर्षे ऽसतु परीतॊ ऽहं दर्शनात तव
      पाद्यम आचमनीयं च गाम अर्घ्यं च परतीच्छ मे
  5 पूजितं चॊपविष्टं तम आसने मुनिसत्तमम
      पर्यपृच्छत देवेशः परहृष्टॊ बराह्मणर्षभम
  6 एतद इच्छामि भगवन कथ्यमानं दविजॊत्तम
      परिभ्रष्टः कथं सवर्गान नहुषः पापनिश्चयः
  7 शृणु शक्र परियं वाक्यं यथा राजा दुरात्मवान
      सवर्गाद भरष्टॊ दुराचारॊ नहुषॊ बलदर्पितः
  8 शरमार्तास तु वहन्तस तं नहुषं पापकारिणम
      देवर्षयॊ महाभागास तथा बरह्मर्षयॊ ऽमलाः
      पप्रच्छुः संशयं देव नहुषं जयतां वर
  9 य इमे बरह्मणा परॊक्ता मन्त्रा वै परॊक्षणे गवाम
      एते परमाणं भवत उताहॊ नेति वासव
      नहुषॊ नेति तान आह तमसा मूढ चेतनः
  10 अधर्मे संप्रवृत्तस तवं धर्मं न परतिपद्यसे
     परमाणम एतद अस्माकं पूर्वं परॊक्तं महर्षिभिः
 11 ततॊ विवदमानः स मुनिभिः सह वासव
     अथ माम अस्पृशन मूर्ध्नि पादेनाधर्मपीडितः
 12 तेनाभूद धुत तेजाः स निःश्रीकश च शचीपते
     ततस तम अहम आविग्नम अवॊचं भयपीडितम
 13 यस्मात पूर्वैः कृतं बरह्म बरह्मर्षिभिर अनुष्ठितम
     अदुष्टं दूषयसि वै यच च मूर्ध्न्य अस्पृशः पदा
 14 यच चापि तवम ऋषीन मूढ बरह्मकल्पान दुरासदान
     वाहान कृत्वा वाहयसि तेन सवर्गाद धतप्रभः
 15 धवंस पापपरिभ्रष्टः कषीणपुण्यॊ महीतलम
     दशवर्षसहस्राणि सर्परूपधरॊ महान
     विचरिष्यसि पूर्णेषु पुनः सवर्गम अवाप्स्यसि
 16 एवं भरष्टॊ दुरात्मा स देवराज्याद अरिंदम
     दिष्ट्या वर्धामहे शक्र हतॊ बाह्मण कण्टकः
 17 तरिविष्टपं परपद्यस्व पाहि लॊकाञ शचीपते
     जितेन्द्रियॊ जितामित्रः सतूयमानॊ महर्षिभिः
 18 ततॊ देवा भृषं तुष्टा महर्षिगणसंवृताः
     पितरश चैव यक्षाश च भुजगा राक्षसास तथा
 19 गन्धर्वा देवकन्याश च सर्वे चाप्सरसां गणाः
     सरांसि सरितः शैलाः सागराश च विशां पते
 20 उपगम्याब्रुवन सर्वे दिष्ट्या वर्धसि शत्रुहन
     हतश च नहुषः पापॊ दिष्ट्यागस्त्येन धीमता
     दिष्ट्या पापसमाचारः कृतः सर्पॊ महीतले
  1 [ṣ]
      atha saṃcintayānasya devarājasya dhīmataḥ
      nahuṣasya vadhopāyaṃ lokapālaiḥ sahaiva taiḥ
      tapasvī tatra bhagavān agastyaḥ pratyadṛśyata
  2 so 'bravīd arcya devendraṃ diṣṭyā vai vardhate bhavān
      viśvarūpavināśena vṛtrāsuravadhena ca
  3 diṣṭyā ca nahuṣo bhraṣṭo devarājyāt puraṃdara
      diṣṭyā hatāriṃ paśyāmi bhavantaṃ balasūdana
  4 svāgataṃ te maharṣe 'stu prīto 'haṃ darśanāt tava
      pādyam ācamanīyaṃ ca gām arghyaṃ ca pratīccha me
  5 pūjitaṃ copaviṣṭaṃ tam āsane munisattamam
      paryapṛcchata deveśaḥ prahṛṣṭo brāhmaṇarṣabham
  6 etad icchāmi bhagavan kathyamānaṃ dvijottama
      paribhraṣṭaḥ kathaṃ svargān nahuṣaḥ pāpaniścayaḥ
  7 śṛṇu śakra priyaṃ vākyaṃ yathā rājā durātmavān
      svargād bhraṣṭo durācāro nahuṣo baladarpitaḥ
  8 śramārtās tu vahantas taṃ nahuṣaṃ pāpakāriṇam
      devarṣayo mahābhāgās tathā brahmarṣayo 'malāḥ
      papracchuḥ saṃśayaṃ deva nahuṣaṃ jayatāṃ vara
  9 ya ime brahmaṇā proktā mantrā vai prokṣaṇe gavām
      ete pramāṇaṃ bhavata utāho neti vāsava
      nahuṣo neti tān āha tamasā mūḍha cetanaḥ
  10 adharme saṃpravṛttas tvaṃ dharmaṃ na pratipadyase
     pramāṇam etad asmākaṃ pūrvaṃ proktaṃ maharṣibhiḥ
 11 tato vivadamānaḥ sa munibhiḥ saha vāsava
     atha mām aspṛśan mūrdhni pādenādharmapīḍitaḥ
 12 tenābhūd dhuta tejāḥ sa niḥśrīkaś ca śacīpate
     tatas tam aham āvignam avocaṃ bhayapīḍitam
 13 yasmāt pūrvaiḥ kṛtaṃ brahma brahmarṣibhir anuṣṭhitam
     aduṣṭaṃ dūṣayasi vai yac ca mūrdhny aspṛśaḥ padā
 14 yac cāpi tvam ṛṣīn mūḍha brahmakalpān durāsadān
     vāhān kṛtvā vāhayasi tena svargād dhataprabhaḥ
 15 dhvaṃsa pāpaparibhraṣṭaḥ kṣīṇapuṇyo mahītalam
     daśavarṣasahasrāṇi sarparūpadharo mahān
     vicariṣyasi pūrṇeṣu punaḥ svargam avāpsyasi
 16 evaṃ bhraṣṭo durātmā sa devarājyād ariṃdama
     diṣṭyā vardhāmahe śakra hato bāhmaṇa kaṇṭakaḥ
 17 triviṣṭapaṃ prapadyasva pāhi lokāñ śacīpate
     jitendriyo jitāmitraḥ stūyamāno maharṣibhiḥ
 18 tato devā bhṛṣaṃ tuṣṭā maharṣigaṇasaṃvṛtāḥ
     pitaraś caiva yakṣāś ca bhujagā rākṣasās tathā
 19 gandharvā devakanyāś ca sarve cāpsarasāṃ gaṇāḥ
     sarāṃsi saritaḥ śailāḥ sāgarāś ca viśāṃ pate
 20 upagamyābruvan sarve diṣṭyā vardhasi śatruhan
     hataś ca nahuṣaḥ pāpo diṣṭyāgastyena dhīmatā
     diṣṭyā pāpasamācāraḥ kṛtaḥ sarpo mahītale


Next: Chapter 18