Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 14

  1 [ष]
      अथैनां रुपिणीं साध्वीम उपातिष्ठद उपश्रुतिः
      तां वयॊ रूप्प संपन्नां दृष्ट्वा देवीम उपस्थिताम
  2 इन्द्राणी संप्रहृष्टा सा संपूज्यैनाम अपृच्छत
      इच्छामि तवाम अहं जञातुं का तवं बरूहि वरानने
  3 उपश्रुतिर अहं देवि तवान्तिकम उपागता
      दर्शनं चैव संप्राप्ता तव सत्येन तॊषिता
  4 पतिव्रतासि युक्ता च यमेन नियमेन च
      दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम
      कषिप्रम अन्वेहि भद्रं ते दरक्ष्यसे सुरसत्तमम
  5 ततस तां परस्थितां देवीम इन्द्राणी सा समन्वगात
      देवारण्यान्य अतिक्रम्य पर्वतांश च बहूंस ततः
      हिमवन्तम अतिक्रम्य उत्तरं पार्श्वम आगमत
  6 समुद्रं च समासाद्य बहुयॊजनविस्तृतम
      आससाद महाद्वीपं नानाद्रुमलता वृतम
  7 तत्रापश्यत सरॊ दिव्यं नानाशकुनिभिर वृतम
      शतयॊजनविस्तीर्णं तावद एवायतं शुभम
  8 तत्र दिव्यानि पद्मानि पञ्च वर्णानि भारत
      षट्पदैर उपगीतानि परफुल्लानि सहस्रशः
  9 पद्मस्य भित्त्वा नालं च विवेश सहिता तया
      विस तन्तु परविष्टं च तत्रापश्यच छतक्रतुम
  10 तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं परभुम
     सूक्ष्मरूपधरा देवी बभूवॊपश्रुतिश च सा
 11 इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः
     सतूयमानस ततॊ देवः शचीम आह पुरंदरः
 12 किमर्थम असि संप्राप्ता विज्ञातश च कथं तव अहम
     ततः सा कथयाम आस नहुषस्य विचेष्टितम
 13 इन्द्रत्वं तरिषु लॊकेषु पराप्य वीर्यमदान्वितः
     दर्पाविष्टश च दुष्टात्मा माम उवाच शतक्रतॊ
     उपतिष्ठ माम इति करूरः कालं च कृतवान मम
 14 यदि न तरास्यसि विभॊ करिष्यति स मां वशे
     एतेन चाहं संतप्ता पराप्ता शक्र तवान्तिकम
     जहि रौद्रं महाबाहॊ नहुषं पापनिश्चयम
 15 परकाशयस्व चात्मानं दैत्यदानव सूदन
     तेजः समाप्नुहि विभॊ देवराज्यं परशाधि च
  1 [ṣ]
      athaināṃ rupiṇīṃ sādhvīm upātiṣṭhad upaśrutiḥ
      tāṃ vayo rūppa saṃpannāṃ dṛṣṭvā devīm upasthitām
  2 indrāṇī saṃprahṛṣṭā sā saṃpūjyainām apṛcchata
      icchāmi tvām ahaṃ jñātuṃ kā tvaṃ brūhi varānane
  3 upaśrutir ahaṃ devi tavāntikam upāgatā
      darśanaṃ caiva saṃprāptā tava satyena toṣitā
  4 pativratāsi yuktā ca yamena niyamena ca
      darśayiṣyāmi te śakraṃ devaṃ vṛtraniṣūdanam
      kṣipram anvehi bhadraṃ te drakṣyase surasattamam
  5 tatas tāṃ prasthitāṃ devīm indrāṇī sā samanvagāt
      devāraṇyāny atikramya parvatāṃś ca bahūṃs tataḥ
      himavantam atikramya uttaraṃ pārśvam āgamat
  6 samudraṃ ca samāsādya bahuyojanavistṛtam
      āsasāda mahādvīpaṃ nānādrumalatā vṛtam
  7 tatrāpaśyat saro divyaṃ nānāśakunibhir vṛtam
      śatayojanavistīrṇaṃ tāvad evāyataṃ śubham
  8 tatra divyāni padmāni pañca varṇāni bhārata
      ṣaṭpadair upagītāni praphullāni sahasraśaḥ
  9 padmasya bhittvā nālaṃ ca viveśa sahitā tayā
      visa tantu praviṣṭaṃ ca tatrāpaśyac chatakratum
  10 taṃ dṛṣṭvā ca susūkṣmeṇa rūpeṇāvasthitaṃ prabhum
     sūkṣmarūpadharā devī babhūvopaśrutiś ca sā
 11 indraṃ tuṣṭāva cendrāṇī viśrutaiḥ pūrvakarmabhiḥ
     stūyamānas tato devaḥ śacīm āha puraṃdaraḥ
 12 kimartham asi saṃprāptā vijñātaś ca kathaṃ tv aham
     tataḥ sā kathayām āsa nahuṣasya viceṣṭitam
 13 indratvaṃ triṣu lokeṣu prāpya vīryamadānvitaḥ
     darpāviṣṭaś ca duṣṭātmā mām uvāca śatakrato
     upatiṣṭha mām iti krūraḥ kālaṃ ca kṛtavān mama
 14 yadi na trāsyasi vibho kariṣyati sa māṃ vaśe
     etena cāhaṃ saṃtaptā prāptā śakra tavāntikam
     jahi raudraṃ mahābāho nahuṣaṃ pāpaniścayam
 15 prakāśayasva cātmānaṃ daityadānava sūdana
     tejaḥ samāpnuhi vibho devarājyaṃ praśādhi ca


Next: Chapter 15