Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 5

  1 [वासु]
      उपपन्नम इदं वाक्यं सॊमकानां धुरं धुरे
      अर्थसिद्धि करं राज्ञः पाण्डवस्य महौजसः
  2 एतच च पूर्वकार्यं नः सुनीतम अभिकाङ्क्षताम
      अन्यथा हय आचरन कर्म पुरुषः सयात सुबालिशः
  3 किं तु संबन्धकं तुल्यम अस्माकं कुरु पाण्डुषु
      यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च
  4 ते विवाहार्थम आनीता वयं सर्वे यथा भवान
      कृते विवाहे मुदिता गमिष्यामॊ गृहान परति
  5 भवान वृद्धतमॊ राज्ञां वयसा च शरुतेन च
      शिष्यवत ते वयं सर्वे भवामेह न संशयः
  6 भवन्तं धृतराष्ट्रश च सततं बहु मन्यते
      आचार्ययॊः सखा चासि दरॊणस्य च कृपस्य च
  7 स भवान परेषयत्व अद्य पाण्डवार्थ करं वचः
      सर्वेषां निश्चितं तन नः परेषयिष्यति यद भवान
  8 यदि तावच छमं कुर्यान नयायेन कुरुपुंगवः
      न भवेत कुरु पाण्डूनां सौभ्रात्रेण महान कषयः
  9 अथ दर्पान्वितॊ मॊहान न कुर्याद धृतराष्ट्रजः
      अन्येषां परेषयित्वाच च पश्चाद अस्मान समाह्वयेः
  10 ततॊ दुर्यॊधनॊ मन्दः सहामात्यः स बान्धवः
     निष्टाम आपत्स्यते मूढः करुद्धे गाण्डीवधन्वनि
 11 [व]
     ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः
     गृहान परस्थापयाम आस सगणं सह बान्धवम
 12 दवारकां तु गते कृष्णे युधिष्ठिरपुरॊगमाः
     चक्रुः सांग्रामिकं सर्वं विराटश च महीपतिः
 13 ततः संप्रेषयाम आस विराटः सह बान्धवैः
     सर्वेषां भूमिपालानां दरुवपश च महीपतिः
 14 वचनात कुरु सिंहानां मत्स्यपाञ्चालयॊश च ते
     समाजग्मुर महीपालाः संप्रहृष्टा महाबलाः
 15 तच छरुत्वा पाण्डुपुत्राणां समागच्छन महद बलम
     धृतराष्ट्र सुतश चापि समानिन्ये महीपतीन
 16 समाकुला मही राजन कुरुपाण्डवकारणात
     तदा समभवत कृत्स्ना संप्रयाणे महीक्षिताम
 17 बलानि तेषां वीराणाम आगच्छन्ति ततस ततः
     चालयन्तीव गां देवीं स पर्वत वनाम इमाम
 18 ततः परज्ञा वयॊवृद्धं पाञ्चाल्यः सवपुरॊहितम
     कुरुभ्यः परेषयाम आस युधिष्ठिर मते तदा
  1 [vāsu]
      upapannam idaṃ vākyaṃ somakānāṃ dhuraṃ dhure
      arthasiddhi karaṃ rājñaḥ pāṇḍavasya mahaujasaḥ
  2 etac ca pūrvakāryaṃ naḥ sunītam abhikāṅkṣatām
      anyathā hy ācaran karma puruṣaḥ syāt subāliśaḥ
  3 kiṃ tu saṃbandhakaṃ tulyam asmākaṃ kuru pāṇḍuṣu
      yatheṣṭaṃ vartamāneṣu pāṇḍaveṣu ca teṣu ca
  4 te vivāhārtham ānītā vayaṃ sarve yathā bhavān
      kṛte vivāhe muditā gamiṣyāmo gṛhān prati
  5 bhavān vṛddhatamo rājñāṃ vayasā ca śrutena ca
      śiṣyavat te vayaṃ sarve bhavāmeha na saṃśayaḥ
  6 bhavantaṃ dhṛtarāṣṭraś ca satataṃ bahu manyate
      ācāryayoḥ sakhā cāsi droṇasya ca kṛpasya ca
  7 sa bhavān preṣayatv adya pāṇḍavārtha karaṃ vacaḥ
      sarveṣāṃ niścitaṃ tan naḥ preṣayiṣyati yad bhavān
  8 yadi tāvac chamaṃ kuryān nyāyena kurupuṃgavaḥ
      na bhavet kuru pāṇḍūnāṃ saubhrātreṇa mahān kṣayaḥ
  9 atha darpānvito mohān na kuryād dhṛtarāṣṭrajaḥ
      anyeṣāṃ preṣayitvāc ca paścād asmān samāhvayeḥ
  10 tato duryodhano mandaḥ sahāmātyaḥ sa bāndhavaḥ
     niṣṭām āpatsyate mūḍhaḥ kruddhe gāṇḍīvadhanvani
 11 [v]
     tataḥ satkṛtya vārṣṇeyaṃ virāṭaḥ pṛthivīpatiḥ
     gṛhān prasthāpayām āsa sagaṇaṃ saha bāndhavam
 12 dvārakāṃ tu gate kṛṣṇe yudhiṣṭhirapurogamāḥ
     cakruḥ sāṃgrāmikaṃ sarvaṃ virāṭaś ca mahīpatiḥ
 13 tataḥ saṃpreṣayām āsa virāṭaḥ saha bāndhavaiḥ
     sarveṣāṃ bhūmipālānāṃ druvapaś ca mahīpatiḥ
 14 vacanāt kuru siṃhānāṃ matsyapāñcālayoś ca te
     samājagmur mahīpālāḥ saṃprahṛṣṭā mahābalāḥ
 15 tac chrutvā pāṇḍuputrāṇāṃ samāgacchan mahad balam
     dhṛtarāṣṭra sutaś cāpi samāninye mahīpatīn
 16 samākulā mahī rājan kurupāṇḍavakāraṇāt
     tadā samabhavat kṛtsnā saṃprayāṇe mahīkṣitām
 17 balāni teṣāṃ vīrāṇām āgacchanti tatas tataḥ
     cālayantīva gāṃ devīṃ sa parvata vanām imām
 18 tataḥ prajñā vayovṛddhaṃ pāñcālyaḥ svapurohitam
     kurubhyaḥ preṣayām āsa yudhiṣṭhira mate tadā


Next: Chapter 6