Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 63

  1 [वै]
      अवजित्य धनं चापि विराटॊ वाहिनीपतिः
      पराविशन नगरं हृष्टश चतुर्भिः सह पाण्डवैः
  2 जित्वा तरिगर्तान संग्रामे गाश चैवादाय केवलाः
      अशॊभत महाराजः सह पार्थैः शरिया वृतः
  3 तम आसनगतं वीरं सुहृदां परीतिवर्धनम
      उपतस्थुः परकृतयः समस्ता बराह्मणैः सह
  4 सभाजितः स सैन्यस तु परतिनन्द्याथ मत्स्यराज
      विसर्जयाम आस तदा दविजांश च परकृतीस तथा
  5 ततः स राजा मत्स्यानां विराटॊ वाहिनीपतिः
      उत्तरं परिपप्रच्छ कव यात इति चाब्रवीत
  6 आचख्युस तस्य संहृष्टाः सत्रियः कन्याश च वेश्मनि
      अन्तःपुर चराश चैव कुरुभिर गॊधनं हृतम
  7 विजेतुम अभिसंरब्ध एक एवाति साहसात
      बृहन्नडा सहायश च निर्यातः पृथिवीं जयः
  8 उपयातान अति रथान दरॊणं शांतनवं कृपम
      कर्णं दुर्यॊधनं चैव दरॊणपुत्रं च षड रथान
  9 राजा विराटॊ ऽथ भृशं परतप्तः; शरुत्वा सुतं हय एकरथेन यातम
      बृहन्नडा सारथिम आजिवर्धनं; परॊवाच सर्वान अथ मन्त्रिमुख्यान
  10 सर्वथा कुरवस ते हि ये चान्ये वसुधाधिपाः
     तरिगर्तान निर्जिताञ शरुत्वा न सथास्यन्ति कदा चन
 11 तस्माद गच्छन्तु मे यॊधा बलेण महता वृताः
     उत्तरस्य परीप्सार्थं ये तरिगर्तैर अविक्षताः
 12 हयांश च नागांश च रथांश च शीघ्रं; पदातिसंघांश च ततः परवीरान
     परस्थापयाम आस सुतस्य हेतॊर; विचित्रशस्त्राभरणॊपपन्नान
 13 एवं स राजा मत्स्यानां विराटॊ ऽकषौहिणीपतिः
     वयादिदेशाथ तां कषिप्रं वाहिनीं चतुरग्निणीम
 14 कुमारम आशु जानीत यदि जीवति वा न वा
     यस्य यन्ता गतः षण्ढॊ मन्ये ऽहं न स जीवति
 15 तम अब्रवीद धर्मराजः परहस्य; विराटम आर्तं कुरुभिः परतप्तम
     बृहन्नडा सारथिश चेन नरेन्द्र; परे न नेष्यन्ति तवाद्य गास ताः
 16 सर्वान मही पान सहितान कुरूंश च; तथैव देवासुरयक्षनागान
     अलं विजेतुं समरे सुतस ते; सवनुष्ठितः सारथिना हि तेन
 17 अथॊत्तरेण परहिता दूतास ते शीघ्रगामिनः
     विराटनगरं पराप्य जयम आवेदयंस तदा
 18 राज्ञस ततः समाचख्यौ मन्त्री विजयम उत्तमम
     पराजयं कुरूणां चाप्य उपायान्तं तथॊत्तरम
 19 सर्वा विनिर्जिता गावः कुरवश च पराजिताः
     उत्तरः सह सूतेन कुशली च परंतप
 20 [कन्क]
     दिष्ट्या ते निर्जिता गावः कुरवश च पराजिताः
     दिष्ट्या ते जीवितः पुत्रः शरूयते पार्थिवर्षभ
 21 नाद्भुतं तव एव मन्ये ऽहं यत ते पुत्रॊ ऽजयत कुरून
     धरुव एव जयस तस्य यस्य यन्ता बृहन्नडा
 22 [वै]
     ततॊ विराटॊ नृपतिः संप्रहृष्टतनू रुहः
     शरुत्वा तु विजयं तस्य कुमारस्यामितौजसः
     आछादयित्वा दूतांस तान मन्त्रिणः सॊ ऽभयचॊदयत
 23 राजमार्गाः करियन्तां मे पताकाभिर अलं कृताः
     पुष्पॊपहारैर अर्च्यन्तां देवताश चापि सर्वशः
 24 कुमारा यॊधमुख्याश च गणिकाश च सवलं कृताः
     वादित्राणि च सर्वाणि परत्युद्यान्तु सुतं मम
 25 घण्डा पणवकः शीघ्रं मत्तम आरुह्य वारणम
     शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम
 26 उत्तरा च कुमारीभिर बह्वीभिर अभिसंवृता
     शृङ्गारवेषाभरणा परत्युद्यातु बृहन्नडाम
 27 शरुत्वा तु तद वचनं पार्थिवस्य; सर्वे पुनः सवस्तिकपाणयश च
     भेर्यश च तूर्याणि च वारिजाश च; वेषैः परार्ध्यैः परमदाः शुभाश च
 28 तथैव सूताः सह मागधैश च; नन्दी वाद्याः परणवास तूर्यवाद्याः
     पुराद विराटस्य महाबलस्य; परत्युद्ययुः पुत्रम अनन्तवीर्यम
 29 परस्थाप्य सेनां कन्याश च गणिकाश च सवलंकृताः
     मत्स्यराजॊ महाप्राज्ञः परहृष्ट इदम अब्रवीत
     अक्षान आहर सैरन्धिर कङ्कद्यूतं परवर्तताम
 30 तं तथा वादिनं दृष्ट्वा पाण्डवः परत्यभाषत
     न देवितव्यं हृष्टेन कितवेनेति नः शरुतम
 31 न तवाम अद्य मुदा युक्तम अहं देवितुम उत्सहे
     परियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे
 32 [विराट]
     सत्रियॊ गावॊ हिरण्यं च यच चान्यद वसु किं चन
     न मे किं चित तवया रक्ष्यम अन्तरेणापि देवितुम
 33 [कन्क]
     किं ते दयूतेन राजेन्द्र बहुदॊषेण मानद
     देवने बहवॊ दॊषास तस्मात तत्परिवर्जयेत
 34 शरुतस ते यदि वा दृष्टः पाण्डवॊ वै युधिष्ठिरः
     स राज्यं सुमहत सफीतं भरातॄंश च तरिदशॊपमान
 35 दयूते हारितवान सर्वं तस्माद दयूतं न रॊचये
     अथ वा मन्यसे राजन दीव्याव यदि रॊचते
 36 [वै]
     परवर्तमाने दयूते तु मत्स्यः पाण्डवम अब्रवीत
     पश्य पुत्रेण मे युद्धे तादृशाः कुरवॊ जिताः
 37 ततॊ ऽबरवीन मत्स्यराजं धर्मपुत्रॊ युधिष्ठिरः
     बृहन्नडा यस्य यन्ता कथं स न विजेष्यति
 38 इत्य उक्तः कुपितॊ राजा मत्स्यः पाण्डवम अब्रवीत
     समपुत्रेण मे षण्ढं बरह्म बन्धॊ परशंसति
 39 वाच्यावाच्यं न जानीषे नूनं माम अवमन्यसे
     भीष्मद्रॊणमुखान सर्वान कस्मान न स विजेष्यति
 40 वयस्यत्वात तु ते बरह्मन्न अपराधम इमं कषमे
     नेदृशं ते पुनर वाच्यं यदि जीवितुम इच्छसि
 41 [युधिस्ठिर]
     यत्र दरॊणस तथा भीष्मॊ दरौणिर वैकर्तनः कृपः
     दुर्यॊधनश च राजेन्द्र तथान्ये च महारथाः
 42 मरुद्गणैः परिवृतः साक्षाद अपि शतक्रतुः
     कॊ ऽनयॊ बृहन्नडायास तान परतियुध्येत संगतान
 43 [विराट]
     बहुशः परतिषिद्धॊ ऽसि न च वाचं नियच्छसि
     नियन्ता चेन न विद्येत न कश चिद धर्मम आचरेत
 44 [वै]
     ततः परकुपितॊ राजा तम अक्षेणाहनद भृशम
     मुखे युधिष्ठिरं कॊपान नैवम इत्य एव भर्त्सयन
 45 बलवत परतिविद्धस्य नस्तः शॊणितम आगमत
     तद अप्राप्तं महीं पार्थः पाणिभ्यां परत्यगृह्णत
 46 अवैक्षत च धर्मात्मा दरौपदीं पार्श्वतः सथिताम
     सा वेद तम अभिप्रायं भर्तुश चित्तवशानुगा
 47 पूरयित्वा च सौवर्णं पात्रं कांस्यम अनिन्दिता
     तच छॊणितं परत्यगृह्णाद यत परसुस्राव पाणवात
 48 अथॊत्तरः शुभैर गन्धैर माल्यैश च विविधैस तथा
     अवकीर्यमाणः संहृष्टॊ नगरं सवैरम आगमत
 49 सभाज्यमानः पौरैश च सत्रीभिर जानपदैस तथा
     आसाद्य भवनद्वारं पित्रे स परत्यहारयत
 50 ततॊ दवार सथः परविश्यैव विराटम इदम अब्रवीत
     बृहन नडा सहायस ते पुत्रॊ दवार्य उत्तरः सथितः
 51 ततॊ हृष्टॊ मत्स्यराजः कषत्तारम इदम अब्रवीत
     परवेश्यताम उभौ तूर्णं दर्शनेप्सुर अहं तयॊः
 52 कषत्तारं कुरुराजस तु शनैः कर्ण उपाजपत
     उत्तरः परविशत्व एकॊ न परेवेश्या बृहन्नडा
 53 एतस्य हि महाबाहॊ वरतम एतत समाहितम
     यॊ ममाङ्गे वरणं कुर्याच छॊणितं वापि दर्शयेत
     अन्यत्र संग्रामगनान न स जीवेद असंशयम
 54 न मृष्याद भृशसंक्रुद्धॊ मां दृष्ट्वैव स शॊणितम
     विराटम इह सामात्यं हन्यात सबलवाहनम
  1 [vai]
      avajitya dhanaṃ cāpi virāṭo vāhinīpatiḥ
      prāviśan nagaraṃ hṛṣṭaś caturbhiḥ saha pāṇḍavaiḥ
  2 jitvā trigartān saṃgrāme gāś caivādāya kevalāḥ
      aśobhata mahārājaḥ saha pārthaiḥ śriyā vṛtaḥ
  3 tam āsanagataṃ vīraṃ suhṛdāṃ prītivardhanam
      upatasthuḥ prakṛtayaḥ samastā brāhmaṇaiḥ saha
  4 sabhājitaḥ sa sainyas tu pratinandyātha matsyarāj
      visarjayām āsa tadā dvijāṃś ca prakṛtīs tathā
  5 tataḥ sa rājā matsyānāṃ virāṭo vāhinīpatiḥ
      uttaraṃ paripapraccha kva yāta iti cābravīt
  6 ācakhyus tasya saṃhṛṣṭāḥ striyaḥ kanyāś ca veśmani
      antaḥpura carāś caiva kurubhir godhanaṃ hṛtam
  7 vijetum abhisaṃrabdha eka evāti sāhasāt
      bṛhannaḍā sahāyaś ca niryātaḥ pṛthivīṃ jayaḥ
  8 upayātān ati rathān droṇaṃ śāṃtanavaṃ kṛpam
      karṇaṃ duryodhanaṃ caiva droṇaputraṃ ca ṣaḍ rathān
  9 rājā virāṭo 'tha bhṛśaṃ prataptaḥ; śrutvā sutaṃ hy ekarathena yātam
      bṛhannaḍā sārathim ājivardhanaṃ; provāca sarvān atha mantrimukhyān
  10 sarvathā kuravas te hi ye cānye vasudhādhipāḥ
     trigartān nirjitāñ śrutvā na sthāsyanti kadā cana
 11 tasmād gacchantu me yodhā baleṇa mahatā vṛtāḥ
     uttarasya parīpsārthaṃ ye trigartair avikṣatāḥ
 12 hayāṃś ca nāgāṃś ca rathāṃś ca śīghraṃ; padātisaṃghāṃś ca tataḥ pravīrān
     prasthāpayām āsa sutasya hetor; vicitraśastrābharaṇopapannān
 13 evaṃ sa rājā matsyānāṃ virāṭo 'kṣauhiṇīpatiḥ
     vyādideśātha tāṃ kṣipraṃ vāhinīṃ caturagniṇīm
 14 kumāram āśu jānīta yadi jīvati vā na vā
     yasya yantā gataḥ ṣaṇḍho manye 'haṃ na sa jīvati
 15 tam abravīd dharmarājaḥ prahasya; virāṭam ārtaṃ kurubhiḥ prataptam
     bṛhannaḍā sārathiś cen narendra; pare na neṣyanti tavādya gās tāḥ
 16 sarvān mahī pān sahitān kurūṃś ca; tathaiva devāsurayakṣanāgān
     alaṃ vijetuṃ samare sutas te; svanuṣṭhitaḥ sārathinā hi tena
 17 athottareṇa prahitā dūtās te śīghragāminaḥ
     virāṭanagaraṃ prāpya jayam āvedayaṃs tadā
 18 rājñas tataḥ samācakhyau mantrī vijayam uttamam
     parājayaṃ kurūṇāṃ cāpy upāyāntaṃ tathottaram
 19 sarvā vinirjitā gāvaḥ kuravaś ca parājitāḥ
     uttaraḥ saha sūtena kuśalī ca paraṃtapa
 20 [kanka]
     diṣṭyā te nirjitā gāvaḥ kuravaś ca parājitāḥ
     diṣṭyā te jīvitaḥ putraḥ śrūyate pārthivarṣabha
 21 nādbhutaṃ tv eva manye 'haṃ yat te putro 'jayat kurūn
     dhruva eva jayas tasya yasya yantā bṛhannaḍā
 22 [vai]
     tato virāṭo nṛpatiḥ saṃprahṛṣṭatanū ruhaḥ
     śrutvā tu vijayaṃ tasya kumārasyāmitaujasaḥ
     āchādayitvā dūtāṃs tān mantriṇaḥ so 'bhyacodayat
 23 rājamārgāḥ kriyantāṃ me patākābhir alaṃ kṛtāḥ
     puṣpopahārair arcyantāṃ devatāś cāpi sarvaśaḥ
 24 kumārā yodhamukhyāś ca gaṇikāś ca svalaṃ kṛtāḥ
     vāditrāṇi ca sarvāṇi pratyudyāntu sutaṃ mama
 25 ghaṇḍā paṇavakaḥ śīghraṃ mattam āruhya vāraṇam
     śṛṅgāṭakeṣu sarveṣu ākhyātu vijayaṃ mama
 26 uttarā ca kumārībhir bahvībhir abhisaṃvṛtā
     śṛṅgāraveṣābharaṇā pratyudyātu bṛhannaḍām
 27 śrutvā tu tad vacanaṃ pārthivasya; sarve punaḥ svastikapāṇayaś ca
     bheryaś ca tūryāṇi ca vārijāś ca; veṣaiḥ parārdhyaiḥ pramadāḥ śubhāś ca
 28 tathaiva sūtāḥ saha māgadhaiś ca; nandī vādyāḥ praṇavās tūryavādyāḥ
     purād virāṭasya mahābalasya; pratyudyayuḥ putram anantavīryam
 29 prasthāpya senāṃ kanyāś ca gaṇikāś ca svalaṃkṛtāḥ
     matsyarājo mahāprājñaḥ prahṛṣṭa idam abravīt
     akṣān āhara sairandhir kaṅkadyūtaṃ pravartatām
 30 taṃ tathā vādinaṃ dṛṣṭvā pāṇḍavaḥ pratyabhāṣata
     na devitavyaṃ hṛṣṭena kitaveneti naḥ śrutam
 31 na tvām adya mudā yuktam ahaṃ devitum utsahe
     priyaṃ tu te cikīrṣāmi vartatāṃ yadi manyase
 32 [virāṭa]
     striyo gāvo hiraṇyaṃ ca yac cānyad vasu kiṃ cana
     na me kiṃ cit tvayā rakṣyam antareṇāpi devitum
 33 [kanka]
     kiṃ te dyūtena rājendra bahudoṣeṇa mānada
     devane bahavo doṣās tasmāt tatparivarjayet
 34 śrutas te yadi vā dṛṣṭaḥ pāṇḍavo vai yudhiṣṭhiraḥ
     sa rājyaṃ sumahat sphītaṃ bhrātṝṃś ca tridaśopamān
 35 dyūte hāritavān sarvaṃ tasmād dyūtaṃ na rocaye
     atha vā manyase rājan dīvyāva yadi rocate
 36 [vai]
     pravartamāne dyūte tu matsyaḥ pāṇḍavam abravīt
     paśya putreṇa me yuddhe tādṛśāḥ kuravo jitāḥ
 37 tato 'bravīn matsyarājaṃ dharmaputro yudhiṣṭhiraḥ
     bṛhannaḍā yasya yantā kathaṃ sa na vijeṣyati
 38 ity uktaḥ kupito rājā matsyaḥ pāṇḍavam abravīt
     samaputreṇa me ṣaṇḍhaṃ brahma bandho praśaṃsati
 39 vācyāvācyaṃ na jānīṣe nūnaṃ mām avamanyase
     bhīṣmadroṇamukhān sarvān kasmān na sa vijeṣyati
 40 vayasyatvāt tu te brahmann aparādham imaṃ kṣame
     nedṛśaṃ te punar vācyaṃ yadi jīvitum icchasi
 41 [yudhisṭhira]
     yatra droṇas tathā bhīṣmo drauṇir vaikartanaḥ kṛpaḥ
     duryodhanaś ca rājendra tathānye ca mahārathāḥ
 42 marudgaṇaiḥ parivṛtaḥ sākṣād api śatakratuḥ
     ko 'nyo bṛhannaḍāyās tān pratiyudhyeta saṃgatān
 43 [virāṭa]
     bahuśaḥ pratiṣiddho 'si na ca vācaṃ niyacchasi
     niyantā cen na vidyeta na kaś cid dharmam ācaret
 44 [vai]
     tataḥ prakupito rājā tam akṣeṇāhanad bhṛśam
     mukhe yudhiṣṭhiraṃ kopān naivam ity eva bhartsayan
 45 balavat pratividdhasya nastaḥ śoṇitam āgamat
     tad aprāptaṃ mahīṃ pārthaḥ pāṇibhyāṃ pratyagṛhṇata
 46 avaikṣata ca dharmātmā draupadīṃ pārśvataḥ sthitām
     sā veda tam abhiprāyaṃ bhartuś cittavaśānugā
 47 pūrayitvā ca sauvarṇaṃ pātraṃ kāṃsyam aninditā
     tac choṇitaṃ pratyagṛhṇād yat prasusrāva pāṇavāt
 48 athottaraḥ śubhair gandhair mālyaiś ca vividhais tathā
     avakīryamāṇaḥ saṃhṛṣṭo nagaraṃ svairam āgamat
 49 sabhājyamānaḥ pauraiś ca strībhir jānapadais tathā
     āsādya bhavanadvāraṃ pitre sa pratyahārayat
 50 tato dvār sthaḥ praviśyaiva virāṭam idam abravīt
     bṛhan naḍā sahāyas te putro dvāry uttaraḥ sthitaḥ
 51 tato hṛṣṭo matsyarājaḥ kṣattāram idam abravīt
     praveśyatām ubhau tūrṇaṃ darśanepsur ahaṃ tayoḥ
 52 kṣattāraṃ kururājas tu śanaiḥ karṇa upājapat
     uttaraḥ praviśatv eko na preveśyā bṛhannaḍā
 53 etasya hi mahābāho vratam etat samāhitam
     yo mamāṅge vraṇaṃ kuryāc choṇitaṃ vāpi darśayet
     anyatra saṃgrāmaganān na sa jīved asaṃśayam
 54 na mṛṣyād bhṛśasaṃkruddho māṃ dṛṣṭvaiva sa śoṇitam
     virāṭam iha sāmātyaṃ hanyāt sabalavāhanam


Next: Chapter 64