Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 62

  1 [वै]
      ततॊ विजित्य संग्रामे कुरून गॊवृषभेक्षणः
      समानयाम आस तदा विराटस्य धनं महत
  2 गतेषु च परभग्नेषु धार्तराष्ट्रेषु सर्वशः
      वनान निष्क्रम्य गहनाद बहवः कुरु सैनिकाः
  3 भयात संत्रस्तमनसः समाजग्मुस ततस ततः
      मुक्तकेशा वयदृश्यन्त सथिताः पराञ्जलयस तदा
  4 कषुत्पिपासापरिश्रान्ता विदेश सथा विचेतसः
      ऊचुः परणम्य संभ्रान्ताः पार्थ किं करवाम अते
  5 [अर्ज]
      सवस्ति वरजत भद्रं वॊ न भेतव्यं कथं चन
      नाहम आर्ताञ जिघांसामि भृशम आश्वासयामि वः
  6 [वै]
      तस्य ताम अभयां वाचं शरुत्वा यॊधाः समागताः
      आयुः कीर्तियशॊ दाभिस तम आशिर भिर अनन्दयन
  7 ततॊ निवृत्ताः कुरवः परभग्ना वशम आस्थिताः
      पन्थानम उपसंगम्य फल्गुनॊ वाक्यम अब्रवीत
  8 राजपुत्र परत्यवेक्ष समानीतानि सर्वशः
      गॊकुलानि महाबाहॊ वीर गॊपालकैः सह
  9 ततॊ ऽहराह्णे यास्यामॊ विराटनगरं परति
      आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः
  10 गच्छन्तु तवरिताश चैव गॊपालाः परेषितास तवया
     नगरे परियम आख्यातुं घॊषयन्तु च ते जयम
 11 [वै]
     उत्तरस तवरमाणॊ ऽथ दूतान आज्ञापयत ततः
     वचनाद अर्जुनस्यैव आचक्षध्वं जयं मम
  1 [vai]
      tato vijitya saṃgrāme kurūn govṛṣabhekṣaṇaḥ
      samānayām āsa tadā virāṭasya dhanaṃ mahat
  2 gateṣu ca prabhagneṣu dhārtarāṣṭreṣu sarvaśaḥ
      vanān niṣkramya gahanād bahavaḥ kuru sainikāḥ
  3 bhayāt saṃtrastamanasaḥ samājagmus tatas tataḥ
      muktakeśā vyadṛśyanta sthitāḥ prāñjalayas tadā
  4 kṣutpipāsāpariśrāntā videśa sthā vicetasaḥ
      ūcuḥ praṇamya saṃbhrāntāḥ pārtha kiṃ karavām ate
  5 [arj]
      svasti vrajata bhadraṃ vo na bhetavyaṃ kathaṃ cana
      nāham ārtāñ jighāṃsāmi bhṛśam āśvāsayāmi vaḥ
  6 [vai]
      tasya tām abhayāṃ vācaṃ śrutvā yodhāḥ samāgatāḥ
      āyuḥ kīrtiyaśo dābhis tam āśir bhir anandayan
  7 tato nivṛttāḥ kuravaḥ prabhagnā vaśam āsthitāḥ
      panthānam upasaṃgamya phalguno vākyam abravīt
  8 rājaputra pratyavekṣa samānītāni sarvaśaḥ
      gokulāni mahābāho vīra gopālakaiḥ saha
  9 tato 'harāhṇe yāsyāmo virāṭanagaraṃ prati
      āśvāsya pāyayitvā ca pariplāvya ca vājinaḥ
  10 gacchantu tvaritāś caiva gopālāḥ preṣitās tvayā
     nagare priyam ākhyātuṃ ghoṣayantu ca te jayam
 11 [vai]
     uttaras tvaramāṇo 'tha dūtān ājñāpayat tataḥ
     vacanād arjunasyaiva ācakṣadhvaṃ jayaṃ mama


Next: Chapter 63