Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 61

  1 [वै]
      आहूयमानस तु स तेन संख्ये; महामना धृतराष्ट्रस्य पुत्रः
      निवर्तितस तस्य गिराङ्कुशेन; गजॊ यथामत्त इवाङ्कुशेन
  2 सॊ ऽमृष्यमाणॊ वचसाभिमृष्टॊ; महारथेनाति रथस तरस्वी
      पर्याववर्ताथ रथेन वीरॊ; भॊगी यथा पादतलाभिमृष्टः
  3 तं परेक्ष्य कर्णः परिवर्तमानं; निवर्त्य संस्तभ्य च विद्ध गात्रः
      दुर्यॊधनं दक्षिणतॊ ऽभयगच्छत; पार्थं नृवीरॊ युधि हेममाली
  4 भीष्मस ततः शांतनवॊ निवृत्य; हिरण्यकक्ष्यांस तवरयंस तुरंगान
      दुर्यॊधनं पश्चिमतॊ ऽभयरक्षत; पार्थान महाबाहुर अधिज्य धन्वा
  5 दरॊणः कृपश चैव विविंशतिश च; दुःशासनश चैव निवृत्य शीघ्रम
      सर्वे पुरस्ताद विततेषु चापा; दुर्यॊधनार्थं तवरिताभ्युपेयुः
  6 स तान्य अनीकानि निवर्तमानान्य; आलॊक्य पूर्णौघनिभानि पार्थः
      हंसॊ यथा मेघम इवापतन्तं; धनंजयः परत्यपतत तरस्वी
  7 ते सर्वतः संपरिवार्य पार्थम; अस्त्राणि दिव्यानि समाददानाः
      ववर्षुर अभ्येत्य शरैः समन्तान; मेघा यथा भूधरम अम्बुवेगैः
  8 ततॊ ऽसत्रम अस्त्रेण निवार्य तेषां; गाण्डीवधन्वा कुरुपुंगवानाम
      संमॊहनं शत्रुसहॊ ऽनयद अस्त्रं; परादुश्चकारैन्द्रिर अपारणीयम
  9 ततॊ दिशश चानुदिशॊ विवृत्य; शरैः सुधारैर निशितैः सुपुङ्खैः
      गाण्डीवघॊषेण मनांसि तेषां; महाबलः परव्यथयां चकार
  10 ततः पुनर भीमरवं परगृह्य; दॊर्भ्यां महाशङ्खम उदारघॊषम
     वयनादयत स परदिशॊ दिशः खं; भुवं च पार्थॊ दविषतां निहन्ता
 11 ते शङ्खनादेन कुरुप्रवीराः; संमॊहिताः पार्थ समीरितेन
     उत्सृज्य चापानि दुरासदानि; सर्वे तदा शान्ति परा बभूवुः
 12 तथा विसंज्ञेषु परेषु पार्थः; समृत्वा तु वाक्यानि तथॊत्तरायाः
     निर्याहि मध्याद इति मत्स्यपुत्रम; उवाच यावत कुरवॊ विसंज्ञाः
 13 आचार्य शारद्वतयॊः सुशुक्ले; कर्णस्य पीतं रुचिरं च वस्त्रम
     दरौणेश च राज्ञश च तथैव नीले; वस्त्रे समादत्स्व नरप्रवीर
 14 भीष्मस्य संज्ञां तु तथैव मन्य; जानाति मे ऽसत्रप्रतिघातम एषः
     एतस्य वाहान कुरु सव्यतस तवम; एवं हि यातव्यम अमूढ संज्ञैः
 15 रश्मीन समुत्सृज्य ततॊ महात्मा; रथाद अवप्लुत्य विराट पुत्रः
     वस्त्राण्य उपादाय महारथानां; तूर्णं पुनः सवं रथम आरुरॊह
 16 ततॊ ऽनवशासच चतुरः सदश्वान; पुत्रॊ विराटस्य हिरण्यकक्ष्यान
     ते तद वयतीयुर धवजिनाम अनीकं; शवेता वहन्तॊ ऽरजुनम आजिमध्यात
 17 तथा तु यान्तं पुरुषप्रवीरं; भीष्मः शरैर अभ्यहनत तरस्वी
     स चापि भीष्मस्य हयान निहत्य; विव्याध पार्श्वे दशभिः पृषत्कैः
 18 ततॊ ऽरजुनॊ भीष्मम अपास्य युद्धे; विद्ध्वास्य यन्तारम अरिष्टधन्वा
     तस्थौ विमुक्तॊ रथवृन्दमध्याद; राहुं विदार्येव सहस्ररश्मिः
 19 लब्ध्वा तु संज्ञां च कुरुप्रवीरः; पार्थं समीक्ष्याथ महेन्द्रकल्पम
     रणाद विमुक्तं सथितम एकम आजौ; स धार्तराष्ट्रस तवरितॊ बभाषे
 20 अयं कथं सविद भवतां विमुक्तस; तं वै परबध्नीत यथा न मुच्येत
     तम अब्रवीच छांतनवः परहस्य; कव ते गता बुद्धिर अभूत कव वीर्यम
 21 शान्तिं पराश्वस्य यथा सथितॊ ऽभूर; उत्सृज्य बाणांश च धनुश च चित्रम
     न तव एव बीभत्सुर अलं नृशंसं; कर्तुं न पापे ऽसय मनॊ निविष्टम
 22 तरैलॊक्यहेतॊर न जहेत सवधर्मं; तस्मान न सर्वे निहता रणे ऽसमिन
     कषिप्रं कुरून याहि कुरुप्रवीर; विजित्य गाश च परतियातु पार्थः
 23 दुर्यॊधनस तस्य तु तन निशम्य; पितामहस्यात्म हितं वचॊ ऽथ
     अतीतकामॊ युधि सॊ ऽतय अमर्षी; राजा विनिःश्वस्य बभूव तूष्णीम
 24 तद भीष्म वाक्यं हितम ईक्ष्य सर्वे; धनंजयाग्निं च विवर्धमानम
     निवर्तनायैव मनॊ निदध्युर; दुर्यॊधनं ते परिरक्षमाणाः
 25 तान परस्थितान परीतमनाः स पार्थॊ; धनंजयः परेक्ष्य कुरुप्रवीरान
     आभाषमाणॊ ऽनुययौ मुहूर्तं; संपूजयंस तत्र गुरून महात्मा
 26 पितामहं शांतनवं स वृद्धं; दरॊणं गुरुं च परतिपूज्य मूर्ध्ना
     दरौणिं कृपं चैव गुरूंश च सर्वाञ; शरैर विचित्रैर अभिवाद्य चैव
 27 दुर्यॊधनस्यॊत्तम रत्नचित्रं; चिच्छेद पार्थॊ मुकुटं शरेण
     आमन्त्र्य वीरांश च तथैव मान्यान; गाण्डीवघॊषेण विनाद्य लॊकान
 28 स देवदत्तं सहसा विनाद्य; विदार्य वीरॊ दविषतां मनांसि
     धवजेन सर्वान अभिभूय शत्रून; स हेमजालेन विराजमानः
 29 दृष्ट्वा परयातांस तु कुरून किरीटी; हृष्टॊ ऽबरवीत तत्र स मत्स्यपुत्रम
     आवर्तयाश्वान पशवॊ जितास ते; याताः परे याहि पुरं परहृष्टः
  1 [vai]
      āhūyamānas tu sa tena saṃkhye; mahāmanā dhṛtarāṣṭrasya putraḥ
      nivartitas tasya girāṅkuśena; gajo yathāmatta ivāṅkuśena
  2 so 'mṛṣyamāṇo vacasābhimṛṣṭo; mahārathenāti rathas tarasvī
      paryāvavartātha rathena vīro; bhogī yathā pādatalābhimṛṣṭaḥ
  3 taṃ prekṣya karṇaḥ parivartamānaṃ; nivartya saṃstabhya ca viddha gātraḥ
      duryodhanaṃ dakṣiṇato 'bhyagacchat; pārthaṃ nṛvīro yudhi hemamālī
  4 bhīṣmas tataḥ śāṃtanavo nivṛtya; hiraṇyakakṣyāṃs tvarayaṃs turaṃgān
      duryodhanaṃ paścimato 'bhyarakṣat; pārthān mahābāhur adhijya dhanvā
  5 droṇaḥ kṛpaś caiva viviṃśatiś ca; duḥśāsanaś caiva nivṛtya śīghram
      sarve purastād vitateṣu cāpā; duryodhanārthaṃ tvaritābhyupeyuḥ
  6 sa tāny anīkāni nivartamānāny; ālokya pūrṇaughanibhāni pārthaḥ
      haṃso yathā megham ivāpatantaṃ; dhanaṃjayaḥ pratyapatat tarasvī
  7 te sarvataḥ saṃparivārya pārtham; astrāṇi divyāni samādadānāḥ
      vavarṣur abhyetya śaraiḥ samantān; meghā yathā bhūdharam ambuvegaiḥ
  8 tato 'stram astreṇa nivārya teṣāṃ; gāṇḍīvadhanvā kurupuṃgavānām
      saṃmohanaṃ śatrusaho 'nyad astraṃ; prāduścakāraindrir apāraṇīyam
  9 tato diśaś cānudiśo vivṛtya; śaraiḥ sudhārair niśitaiḥ supuṅkhaiḥ
      gāṇḍīvaghoṣeṇa manāṃsi teṣāṃ; mahābalaḥ pravyathayāṃ cakāra
  10 tataḥ punar bhīmaravaṃ pragṛhya; dorbhyāṃ mahāśaṅkham udāraghoṣam
     vyanādayat sa pradiśo diśaḥ khaṃ; bhuvaṃ ca pārtho dviṣatāṃ nihantā
 11 te śaṅkhanādena kurupravīrāḥ; saṃmohitāḥ pārtha samīritena
     utsṛjya cāpāni durāsadāni; sarve tadā śānti parā babhūvuḥ
 12 tathā visaṃjñeṣu pareṣu pārthaḥ; smṛtvā tu vākyāni tathottarāyāḥ
     niryāhi madhyād iti matsyaputram; uvāca yāvat kuravo visaṃjñāḥ
 13 ācārya śāradvatayoḥ suśukle; karṇasya pītaṃ ruciraṃ ca vastram
     drauṇeś ca rājñaś ca tathaiva nīle; vastre samādatsva narapravīra
 14 bhīṣmasya saṃjñāṃ tu tathaiva manya; jānāti me 'strapratighātam eṣaḥ
     etasya vāhān kuru savyatas tvam; evaṃ hi yātavyam amūḍha saṃjñaiḥ
 15 raśmīn samutsṛjya tato mahātmā; rathād avaplutya virāṭa putraḥ
     vastrāṇy upādāya mahārathānāṃ; tūrṇaṃ punaḥ svaṃ ratham āruroha
 16 tato 'nvaśāsac caturaḥ sadaśvān; putro virāṭasya hiraṇyakakṣyān
     te tad vyatīyur dhvajinām anīkaṃ; śvetā vahanto 'rjunam ājimadhyāt
 17 tathā tu yāntaṃ puruṣapravīraṃ; bhīṣmaḥ śarair abhyahanat tarasvī
     sa cāpi bhīṣmasya hayān nihatya; vivyādha pārśve daśabhiḥ pṛṣatkaiḥ
 18 tato 'rjuno bhīṣmam apāsya yuddhe; viddhvāsya yantāram ariṣṭadhanvā
     tasthau vimukto rathavṛndamadhyād; rāhuṃ vidāryeva sahasraraśmiḥ
 19 labdhvā tu saṃjñāṃ ca kurupravīraḥ; pārthaṃ samīkṣyātha mahendrakalpam
     raṇād vimuktaṃ sthitam ekam ājau; sa dhārtarāṣṭras tvarito babhāṣe
 20 ayaṃ kathaṃ svid bhavatāṃ vimuktas; taṃ vai prabadhnīta yathā na mucyet
     tam abravīc chāṃtanavaḥ prahasya; kva te gatā buddhir abhūt kva vīryam
 21 śāntiṃ parāśvasya yathā sthito 'bhūr; utsṛjya bāṇāṃś ca dhanuś ca citram
     na tv eva bībhatsur alaṃ nṛśaṃsaṃ; kartuṃ na pāpe 'sya mano niviṣṭam
 22 trailokyahetor na jahet svadharmaṃ; tasmān na sarve nihatā raṇe 'smin
     kṣipraṃ kurūn yāhi kurupravīra; vijitya gāś ca pratiyātu pārthaḥ
 23 duryodhanas tasya tu tan niśamya; pitāmahasyātma hitaṃ vaco 'tha
     atītakāmo yudhi so 'ty amarṣī; rājā viniḥśvasya babhūva tūṣṇīm
 24 tad bhīṣma vākyaṃ hitam īkṣya sarve; dhanaṃjayāgniṃ ca vivardhamānam
     nivartanāyaiva mano nidadhyur; duryodhanaṃ te parirakṣamāṇāḥ
 25 tān prasthitān prītamanāḥ sa pārtho; dhanaṃjayaḥ prekṣya kurupravīrān
     ābhāṣamāṇo 'nuyayau muhūrtaṃ; saṃpūjayaṃs tatra gurūn mahātmā
 26 pitāmahaṃ śāṃtanavaṃ sa vṛddhaṃ; droṇaṃ guruṃ ca pratipūjya mūrdhnā
     drauṇiṃ kṛpaṃ caiva gurūṃś ca sarvāñ; śarair vicitrair abhivādya caiva
 27 duryodhanasyottama ratnacitraṃ; ciccheda pārtho mukuṭaṃ śareṇa
     āmantrya vīrāṃś ca tathaiva mānyān; gāṇḍīvaghoṣeṇa vinādya lokān
 28 sa devadattaṃ sahasā vinādya; vidārya vīro dviṣatāṃ manāṃsi
     dhvajena sarvān abhibhūya śatrūn; sa hemajālena virājamānaḥ
 29 dṛṣṭvā prayātāṃs tu kurūn kirīṭī; hṛṣṭo 'bravīt tatra sa matsyaputram
     āvartayāśvān paśavo jitās te; yātāḥ pare yāhi puraṃ prahṛṣṭaḥ


Next: Chapter 62