Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 55

  1 [अर्ज]
      कर्ण यत ते सभामध्ये बहु वाचा विकत्थितम
      न मे युधि समॊ ऽसतीति तद इदं परत्युपस्थितम
  2 अवॊचः परुषा वाचॊ धर्मम उत्सृज्य केवलम
      इदं तु दुष्करं मन्ये यद इदं ते चिकीर्षितम
  3 यत तवया कथितं पूर्वं माम अनासाद्य किं चन
      तद अद्य कुरु राधेय कुरुमध्ये मया सह
  4 यत सभायां सम पाञ्चालीं लिश्यमानां दुरात्मभिः
      दृष्टवान असि तस्याद्य फलम आप्नुहि केवलम
  5 धर्मपाशनिबद्धेन यन मया मर्षितं पुरा
      तस्य राधेय कॊपस्य विजयं पश्य मे मृधे
  6 एहि कर्ण मया सार्धं परतिपद्यस्व सागरम
      परेक्षकाः कुरवः सर्वे भवन्तु सह सैनिकाः
  7 [कर्ण]
      बरवीषि वाचा यत पार्थ कर्मणा तत समाचर
      अतिशेते हि वै वाचं कर्मेति परथितं भुवि
  8 यत तवया मर्षितं पूर्वं तद अशक्तेन मर्षितम
      इति गृह्णामि तत पार्थ तव दृष्ट्वापराक्रमम
  9 धर्मपाशनिबद्धेन यदि ते मर्षितं पुरा
      तथैव बद्धम आत्मानम अबद्धम इव मन्यसे
  10 यदि तावद वनेवासा यथॊक्तश चरितस तवया
     तत तवं धर्मार्थवित कलिष्टः समयं भेत्तुम इच्छसि
 11 यदि शक्रः सवयं पार्थ युध्यते तव कारणात
     तथापि न वयथा का चिन मम सयाद विक्रमिष्यतः
 12 अयं कौन्तेय कामस ते नचिरात समुपस्थितः
     यॊत्स्यसे तवं मया सार्धम अद्य दरक्ष्यसि मे बलम
 13 [अर्ज]
     इदानीम एव तावत तवम अपयातॊ रणान मम
     तेन जीवसि राधेयनिहतस तव अनुजस तव
 14 भरातरं घातयित्वा च तयक्त्वा रणशिरश च कः
     तवदन्यः पुरुषः सत्सु बरूयाद एवं वयवस्थितः
 15 [वै]
     इति कर्णं बरुवन्न एव बीभत्सुर अपराजितः
     अभ्ययाद विसृजन बाणान कायावरण भेदिनः
 16 परतिजग्राह तान कर्णः शरान अग्निशिखॊपमान
     शरवर्षेण महता वर्षमाण इवाम्बुदः
 17 उत्पेतुः शरजालानि घॊररूपाणि सर्वशः
     अविध्यद अश्वान बाहॊश च हस्तावापं पृथक पृथक
 18 सॊ ऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम
     चिच्छेद निशिताग्रेण शरेण नतपर्वणा
 19 उपासङ्गाद उपादाय कर्णॊ बाणान अथापरान
     विव्याध पाण्डवं हस्ते तस्य मुष्टिर अशीर्यत
 20 ततः पार्थॊ महाबाहुः कर्णस्य धनुर अच्छिनत
     स शक्तिं पराहिणॊत तस्मै तां पार्थॊ वयधमच छरैः
 21 ततॊ ऽभिपेतुर बहवॊ राधेयस्य पदानुगाः
     तांश च गाण्डीवनिर्मुक्तैः पराहिणॊद यमसादनम
 22 ततॊ ऽसयाश्वाञ शरैस तीक्ष्णैर बीभत्सुर भारसाधनैः
     आ कर्ण मुक्तैर अभ्यघ्नंस ते हताः परापतन भुवि
 23 अथापरेण बाणेन जवलितेन महाभुजः
     विव्याध कर्णं कौन्तेयस तीक्ष्णेनॊरसि वीर्यवान
 24 तस्य भित्त्वा तनुत्राणं कायम अभ्यपतच छिरः
     ततः स तमसाविष्टॊ न सम किं चित परजज्ञिवान
 25 स गाढवेदनॊ हित्वा रणं परायाद उदङ्मुखः
     ततॊ ऽरजुन उपाक्रॊशद उत्तरश च महारथः
  1 [arj]
      karṇa yat te sabhāmadhye bahu vācā vikatthitam
      na me yudhi samo 'stīti tad idaṃ pratyupasthitam
  2 avocaḥ paruṣā vāco dharmam utsṛjya kevalam
      idaṃ tu duṣkaraṃ manye yad idaṃ te cikīrṣitam
  3 yat tvayā kathitaṃ pūrvaṃ mām anāsādya kiṃ cana
      tad adya kuru rādheya kurumadhye mayā saha
  4 yat sabhāyāṃ sma pāñcālīṃ liśyamānāṃ durātmabhiḥ
      dṛṣṭavān asi tasyādya phalam āpnuhi kevalam
  5 dharmapāśanibaddhena yan mayā marṣitaṃ purā
      tasya rādheya kopasya vijayaṃ paśya me mṛdhe
  6 ehi karṇa mayā sārdhaṃ pratipadyasva sāgaram
      prekṣakāḥ kuravaḥ sarve bhavantu saha sainikāḥ
  7 [karṇa]
      bravīṣi vācā yat pārtha karmaṇā tat samācara
      atiśete hi vai vācaṃ karmeti prathitaṃ bhuvi
  8 yat tvayā marṣitaṃ pūrvaṃ tad aśaktena marṣitam
      iti gṛhṇāmi tat pārtha tava dṛṣṭvāparākramam
  9 dharmapāśanibaddhena yadi te marṣitaṃ purā
      tathaiva baddham ātmānam abaddham iva manyase
  10 yadi tāvad vanevāsā yathoktaś caritas tvayā
     tat tvaṃ dharmārthavit kliṣṭaḥ samayaṃ bhettum icchasi
 11 yadi śakraḥ svayaṃ pārtha yudhyate tava kāraṇāt
     tathāpi na vyathā kā cin mama syād vikramiṣyataḥ
 12 ayaṃ kaunteya kāmas te nacirāt samupasthitaḥ
     yotsyase tvaṃ mayā sārdham adya drakṣyasi me balam
 13 [arj]
     idānīm eva tāvat tvam apayāto raṇān mama
     tena jīvasi rādheyanihatas tv anujas tava
 14 bhrātaraṃ ghātayitvā ca tyaktvā raṇaśiraś ca kaḥ
     tvadanyaḥ puruṣaḥ satsu brūyād evaṃ vyavasthitaḥ
 15 [vai]
     iti karṇaṃ bruvann eva bībhatsur aparājitaḥ
     abhyayād visṛjan bāṇān kāyāvaraṇa bhedinaḥ
 16 pratijagrāha tān karṇaḥ śarān agniśikhopamān
     śaravarṣeṇa mahatā varṣamāṇa ivāmbudaḥ
 17 utpetuḥ śarajālāni ghorarūpāṇi sarvaśaḥ
     avidhyad aśvān bāhoś ca hastāvāpaṃ pṛthak pṛthak
 18 so 'mṛṣyamāṇaḥ karṇasya niṣaṅgasyāvalambanam
     ciccheda niśitāgreṇa śareṇa nataparvaṇā
 19 upāsaṅgād upādāya karṇo bāṇān athāparān
     vivyādha pāṇḍavaṃ haste tasya muṣṭir aśīryata
 20 tataḥ pārtho mahābāhuḥ karṇasya dhanur acchinat
     sa śaktiṃ prāhiṇot tasmai tāṃ pārtho vyadhamac charaiḥ
 21 tato 'bhipetur bahavo rādheyasya padānugāḥ
     tāṃś ca gāṇḍīvanirmuktaiḥ prāhiṇod yamasādanam
 22 tato 'syāśvāñ śarais tīkṣṇair bībhatsur bhārasādhanaiḥ
     ā karṇa muktair abhyaghnaṃs te hatāḥ prāpatan bhuvi
 23 athāpareṇa bāṇena jvalitena mahābhujaḥ
     vivyādha karṇaṃ kaunteyas tīkṣṇenorasi vīryavān
 24 tasya bhittvā tanutrāṇaṃ kāyam abhyapatac chiraḥ
     tataḥ sa tamasāviṣṭo na sma kiṃ cit prajajñivān
 25 sa gāḍhavedano hitvā raṇaṃ prāyād udaṅmukhaḥ
     tato 'rjuna upākrośad uttaraś ca mahārathaḥ


Next: Chapter 56