Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 53

  1 [अर्ज]
      यत्रैषा काञ्चनी वेदी परदीप्ताग्निशिखॊपमा
      उच्छ्रिता काञ्चने दण्डे पताकाभिर अलं कृता
      तत्र मां वह भद्रं ते दरॊणानीकाय मारिष
  2 अश्वाः शॊणाः परकाशन्ते बृहन्तश चारु वाहिनः
      सनिग्धविद्रुम संकाशास ताम्रास्याः परियदर्शनाः
      युक्ता रथवरे यस्य सर्वशिक्षा विशारदाः
  3 दीर्घबाहुर महातेजा बलरूपसमन्वितः
      सर्वलॊकेषु विख्यातॊ भारद्वाजः परतापवान
  4 बुद्ध्या तुल्यॊ हय उशनसा बृहस्पतिसमॊ नये
      वेदास तथैव चत्वारॊ बरह्मचर्यं तथैव च
  5 ससंहाराणि दिव्यानि सर्वाण्य अस्त्राणि मारिष
      धनुर्वेदश च कार्त्स्न्येन यस्मिन नित्यं परतिष्ठितः
  6 कषमा दमश च सत्यं च आनृशंस्यम अथार्जवम
      एते चान्ये च बहवॊ गुणा यस्मिन दविजॊत्तमे
  7 तेनाहं यॊद्धुम इच्छामि महाभागेन संयुगे
      तस्मात तवं परापयाचार्यं कषिप्रम उत्तरवाहय
  8 [वै]
      अर्जुनेनैवम उक्तस तु वैराटिर हेमभूषितान
      चॊदयाम आस तान अश्वान भारद्वाज रथं परति
  9 तम आपतन्तं वेगेन पाण्डवं रथिनां वरम
      दरॊणः परत्युद्ययौ पार्थं मत्तॊ मत्तम इव दविपम
  10 ततः परध्मापयच छङ्खं भेरी शतनिनादितम
     परचुक्षुभे बलं सर्वम उद्धूत इव सागरः
 11 अथ शॊणान सदश्वांस तान हन्स वर्णैर मनॊजवैः
     मिश्रितान समरे दृष्ट्वा वयस्मयन्त रणे जनाः
 12 तौ रथौ वीर्यसंपन्नौ दृष्ट्वा संग्राममूर्धनि
     आचार्य शिष्याव अजितौ कृतविध्यौ मनस्विनौ
 13 समाश्लिष्टौ तदान्यॊन्यं दरॊणपार्थौ महाबलौ
     दृष्ट्वा पराकम्पत मुहुर भरतानां महद बलम
 14 हर्षयुक्तस तथा पार्थः परहसन्न इव विर्यवान
     रथं रथेन दरॊणस्य समासाद्य महारथः
 15 अभिवाद्य महाबाहुः सान्त्वपूर्वम इदं वचः
     उवाच शलक्ष्णया वाचा कौन्तेयः परवीर हा
 16 उषिताः सम वनेवासं परतिकर्म चिकीर्षवः
     कॊपं नार्हसि नः कर्तुं सदा समरदुर्जय
 17 अहं तु परहृते पूर्वं परहरिष्यामि ते ऽनघ
     इति मे वर्तते बुद्धिस तद भवान कर्तुम अर्हति
 18 ततॊ ऽसमै पराहिणॊद दरॊणः शरान अधिकविंशतिम
     अप्राप्तांश चैव तान पार्थश चिच्छेद कृतहस्तवत
 19 ततः शरसहस्रेण रथपार्थस्य वीर्यवान
     अवाकिरत ततॊ दरॊणः शीघ्रम अस्त्रं विदर्शयन
 20 एवं परववृते युद्धं भारद्वाज किरीटिनॊः
     समं विमुञ्चतॊः संख्ये विशिखान दीप्ततेजसः
 21 ताव उभौ खयातकर्माणाव उभौ वायुसमौ जवे
     उभौ दिव्यास्त्रविदुषाव उभाव उत्तमतेजसौ
     कषिपन्तौ शरजालानि मॊहयाम आसतुर नृपान
 22 वयस्मयन्त ततॊ यॊधाः सर्वे तत्र समागताः
     शरान विसृजतॊस तूर्णं साधु साध्व इति पूजयन
 23 दरॊणं हि समरे कॊ ऽनयॊ यॊद्धुम अर्हति फल्गुनात
     रौद्रः कषत्रिय धर्मॊ ऽयं गुरुणा यद अयुध्यत
     इत्य अब्रुवञ जनास तत्र संग्रामशिरसि सथिताः
 24 वीरौ ताव अपि संरब्धौ संनिकृष्टौ महारथौ
     छादयेतां शरव्रातैर अन्यॊन्यम अपराजितौ
 25 विस्फार्य सुमहच चापं हेमपृष्ठं दुरासदम
     संरब्धॊ ऽथ भरद्वाजः फल्गुनं परत्ययुध्यत
 26 स सायकमयैर जालैर अर्जुनस्य रथं परति
     भानुमत्ल्भिः शिला धौतैर भानॊः परच्छादयत परभाम
 27 पार्थं च स महाबाहुर महावेगैर महारथः
     विव्याध निशितैर बाणैर मेघॊ वृष्ट्येव पर्वतम
 28 तथैव दिव्यं गाण्डीवं धनुर आदाय पाण्डवः
     शत्रुघ्नं वेगवद धृष्टॊ भारसाधनम उत्तमम
     विससर्ज शरांश चित्रान सुवर्णविकृतान बहून
 29 नाशयञ शरवर्षाणि भारद्वाजस्य वीर्यवान
     तूर्णं चापनिविर्मुक्तैस तद अद्भुतम इवाभवत
 30 स रथेन चरन पार्थः परेक्षणीयॊ धनंजयः
     युगपद दिक्षु सर्वासु सर्वशस्त्राण्य अदर्शयत
 31 एकछायम इवाकाशं बाणैश चक्रे समन्ततः
     नादृश्यत तदा दरॊणॊ नीहारेणेव संवृतः
 32 तस्याभवत तदा रूपं संवृतस्य शरॊत्तमैः
     जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः
 33 दृष्ट्वा तु पार्थस्य रणे शरैः सवरथम आवृतम
     स विस्फार्य धनुश चित्रं मेघस्तनित निस्वनम
 34 अग्निचक्रॊपमं घॊरं विकर्षन परमायुधम
     वयशातयच छरांस तांस तु दरॊणः समितिशॊभनः
     महान अभूत ततः शब्दॊ वंशानाम इव दुह्यताम
 35 जाम्बूनदमयैः पुङ्खैश चित्रचापवरातिगैः
     पराच्छादयद अमेयात्मा दिशः सूर्यस्य च परभाम
 36 ततः कनकपुङ्खानां शराणां नतपर्वणाम
     वियच चराणां वियति दृश्यन्ते बहुशः परजाः
 37 दरॊणस्य पुङ्खसक्ताश च परभवन्तः शरासनात
     एकॊ दीर्घ इवादृश्यद आकाशे संहतः शरः
 38 एवं तौ सवर्णविकृतान विमुञ्चन्तौ महाशरान
     आकाशं संवृतं वीराव उल्काभिर इव चक्रतुः
 39 शरास तयॊश च विबभुः कङ्कबर्हिण वाससः
     पङ्क्त्यः शरदि खस्थानां हंसानां चरताम इव
 40 युद्धं समभवत तत्र सुसंरब्धं महात्मनॊः
     दरॊण पाण्डवयॊर घॊरं वृत्रवासवयॊर इव
 41 तौ जगाव इव चासाद्य विषाणाग्रैः परस्परम
     शरैः पूर्णायतॊत्सृष्टैर अन्यॊन्यम अभिजघ्नतुः
 42 तौ वयवाहरतां शूरौ संरब्धौ रणशॊभिनौ
     उदीरयन्तौ समरे दिव्यान्य अस्त्राणि भागशः
 43 अथ तव आचार्य मुख्येन शरान सृष्टाञ शिलाशितान
     नयवारयच छितैर बानैर अर्जुनॊ जयतां वरः
 44 दर्शयन्न ऐन्द्रिर आत्मानम उग्रम उग्रपराक्रमः
     इषुभिस तूर्णम आकाशं बहुभिश च समावृणॊत
 45 जिघांसन्तं नरव्याघ्रम अर्जुनं तिग्मतेजसम
     आचार्य मुख्यः समरे दरॊणः शस्त्रभृतां वरः
     अर्जुनेन सहाक्रीडच छरैः संनतपर्वभिः
 46 दिव्यान्य अस्त्राणि मुञ्चन्तं भारद्वाजं महारणे
     अस्त्रैर अस्त्राणि संवार्य पल्गुनः समयॊधयत
 47 तयॊर आसीत संप्रहारः करुद्धयॊर नरसिंहयॊः
     अमर्षिणॊस तदान्यॊन्यं देवदानवयॊर इव
 48 ऐन्द्रं वायव्यम आग्नेयम अस्त्रम अस्त्रेण पाण्डवः
     दरॊणेन मुक्तं मुक्तं तु गरसते सम पुनः पुनः
 49 एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ शरान
     एकछायं चक्रतुस ताव आकाशं शरवृष्टिभिः
 50 ततॊ ऽरजुनेन मुक्तानां पततां च शरीरिषु
     पर्वतेष्व इव वर्जाणां शराणां शरूयते सवनः
 51 ततॊ नागा रथाश चैव सादिनश च विशां पते
     शॊणिताक्ता वयदृश्यन्त पुष्पिता इव किंशुकाः
 52 बाहुभिश च स केयूरैर विचित्रैश च महारथैः
     सुवर्णचित्रैः कवचैर धवजैश च विनिपातितैः
 53 यॊधैश चनिहतैस तत्र पार्थ बाणप्रपीडितैः
     बलम आसीत समुद्भ्रान्तं दरॊणार्जुन समागमे
 54 विधुन्वानौ तु तौ वीरौ धनुर ई भारसाधने
     आच्छायदेताम अन्यॊन्यं तितक्षन्तौ रणेषुभिः
 55 अथान्तरिक्षे नादॊ ऽभूद दरॊणं तत्र परशंसताम
     दुष्करं कृतवान दरॊणॊ यद अर्जुनम अयॊधयत
 56 परमाथिनं महावीर्यं दृढमुष्टिं दुरासदम
     जेतारं देव दैत्यानां सर्पाणां च महारथम
 57 अविश्रमं च शिक्षां च लाघवं दूरपातिताम
     पार्थस्य समरे दृष्ट्वा दरॊणस्याभूच च विस्मयः
 58 अथ गाण्डीवम उद्यम्य दिव्यं धनुर अमर्षणः
     विचकर्ष रणे पार्थॊ बाहुभ्यां भरतर्षभ
 59 तस्य बाणमयं वर्षं शलभानाम इवायतम
     न च बाणान्तरे वायुर अस्य शक्नॊति सर्पितुम
 60 अनिशं संदधानस्य शरान उत्सृजतस तदा
     ददृशे नान्तरं किं चित पार्थस्याददतॊ ऽपि च
 61 तथा शीघ्रास्त्र युद्धे तु वर्तमाने सुदारुणे
     शीघ्राच छीघ्रतरं पार्थः शरान अन्यान उदीरयत
 62 ततः शतसहस्राणि शराणां नतपर्वणाम
     युगपत परापतंस तत्र दरॊणस्य रथम अन्तिकात
 63 अवकीर्यमाणे दरॊणे तु शरैर गाण्डीवधन्वना
     हाहाकारॊ महान आसीत सैन्यानां भरतर्षभ
 64 पाण्डवस्य तु शीघ्रास्त्रं मघवान समपूजयत
     गन्धर्वाप्सरसश चैव ये च तत्र समागताः
 65 ततॊ वृन्देन महता रथानां रथयूथपः
     आचार्य पुत्रः सहसा पाण्डवं परत्यवारयत
 66 अश्वत्थामा तु तत कर्म हृदयेन महात्मनः
     पूजयाम आस पार्थस्य कॊपं चास्याकरॊद भृशम
 67 स मन्युवशम आपन्नः पार्थम अभ्यद्रवद रणे
     किरञ शरसहस्राणि पर्जन्य इव वृष्टिमान
 68 आवृत्य तु महाबाहुर यतॊ दरौणिस ततॊ हयान
     अन्तरं परददौ पार्थॊ दरॊणस्य वयपसर्पितुम
 69 स तु लब्ध्वान्तरं तूर्णम अपायाज जवनैर हयैः
     छिन्नवर्म धवजः शूरॊ निकृत्तः परमेषुभिः
  1 [arj]
      yatraiṣā kāñcanī vedī pradīptāgniśikhopamā
      ucchritā kāñcane daṇḍe patākābhir alaṃ kṛtā
      tatra māṃ vaha bhadraṃ te droṇānīkāya māriṣa
  2 aśvāḥ śoṇāḥ prakāśante bṛhantaś cāru vāhinaḥ
      snigdhavidruma saṃkāśās tāmrāsyāḥ priyadarśanāḥ
      yuktā rathavare yasya sarvaśikṣā viśāradāḥ
  3 dīrghabāhur mahātejā balarūpasamanvitaḥ
      sarvalokeṣu vikhyāto bhāradvājaḥ pratāpavān
  4 buddhyā tulyo hy uśanasā bṛhaspatisamo naye
      vedās tathaiva catvāro brahmacaryaṃ tathaiva ca
  5 sasaṃhārāṇi divyāni sarvāṇy astrāṇi māriṣa
      dhanurvedaś ca kārtsnyena yasmin nityaṃ pratiṣṭhitaḥ
  6 kṣamā damaś ca satyaṃ ca ānṛśaṃsyam athārjavam
      ete cānye ca bahavo guṇā yasmin dvijottame
  7 tenāhaṃ yoddhum icchāmi mahābhāgena saṃyuge
      tasmāt tvaṃ prāpayācāryaṃ kṣipram uttaravāhaya
  8 [vai]
      arjunenaivam uktas tu vairāṭir hemabhūṣitān
      codayām āsa tān aśvān bhāradvāja rathaṃ prati
  9 tam āpatantaṃ vegena pāṇḍavaṃ rathināṃ varam
      droṇaḥ pratyudyayau pārthaṃ matto mattam iva dvipam
  10 tataḥ pradhmāpayac chaṅkhaṃ bherī śatanināditam
     pracukṣubhe balaṃ sarvam uddhūta iva sāgaraḥ
 11 atha śoṇān sadaśvāṃs tān hansa varṇair manojavaiḥ
     miśritān samare dṛṣṭvā vyasmayanta raṇe janāḥ
 12 tau rathau vīryasaṃpannau dṛṣṭvā saṃgrāmamūrdhani
     ācārya śiṣyāv ajitau kṛtavidhyau manasvinau
 13 samāśliṣṭau tadānyonyaṃ droṇapārthau mahābalau
     dṛṣṭvā prākampata muhur bharatānāṃ mahad balam
 14 harṣayuktas tathā pārthaḥ prahasann iva viryavān
     rathaṃ rathena droṇasya samāsādya mahārathaḥ
 15 abhivādya mahābāhuḥ sāntvapūrvam idaṃ vacaḥ
     uvāca ślakṣṇayā vācā kaunteyaḥ paravīra hā
 16 uṣitāḥ sma vanevāsaṃ pratikarma cikīrṣavaḥ
     kopaṃ nārhasi naḥ kartuṃ sadā samaradurjaya
 17 ahaṃ tu prahṛte pūrvaṃ prahariṣyāmi te 'nagha
     iti me vartate buddhis tad bhavān kartum arhati
 18 tato 'smai prāhiṇod droṇaḥ śarān adhikaviṃśatim
     aprāptāṃś caiva tān pārthaś ciccheda kṛtahastavat
 19 tataḥ śarasahasreṇa rathapārthasya vīryavān
     avākirat tato droṇaḥ śīghram astraṃ vidarśayan
 20 evaṃ pravavṛte yuddhaṃ bhāradvāja kirīṭinoḥ
     samaṃ vimuñcatoḥ saṃkhye viśikhān dīptatejasaḥ
 21 tāv ubhau khyātakarmāṇāv ubhau vāyusamau jave
     ubhau divyāstraviduṣāv ubhāv uttamatejasau
     kṣipantau śarajālāni mohayām āsatur nṛpān
 22 vyasmayanta tato yodhāḥ sarve tatra samāgatāḥ
     śarān visṛjatos tūrṇaṃ sādhu sādhv iti pūjayan
 23 droṇaṃ hi samare ko 'nyo yoddhum arhati phalgunāt
     raudraḥ kṣatriya dharmo 'yaṃ guruṇā yad ayudhyata
     ity abruvañ janās tatra saṃgrāmaśirasi sthitāḥ
 24 vīrau tāv api saṃrabdhau saṃnikṛṣṭau mahārathau
     chādayetāṃ śaravrātair anyonyam aparājitau
 25 visphārya sumahac cāpaṃ hemapṛṣṭhaṃ durāsadam
     saṃrabdho 'tha bharadvājaḥ phalgunaṃ pratyayudhyata
 26 sa sāyakamayair jālair arjunasya rathaṃ prati
     bhānumatlbhiḥ śilā dhautair bhānoḥ pracchādayat prabhām
 27 pārthaṃ ca sa mahābāhur mahāvegair mahārathaḥ
     vivyādha niśitair bāṇair megho vṛṣṭyeva parvatam
 28 tathaiva divyaṃ gāṇḍīvaṃ dhanur ādāya pāṇḍavaḥ
     śatrughnaṃ vegavad dhṛṣṭo bhārasādhanam uttamam
     visasarja śarāṃś citrān suvarṇavikṛtān bahūn
 29 nāśayañ śaravarṣāṇi bhāradvājasya vīryavān
     tūrṇaṃ cāpanivirmuktais tad adbhutam ivābhavat
 30 sa rathena caran pārthaḥ prekṣaṇīyo dhanaṃjayaḥ
     yugapad dikṣu sarvāsu sarvaśastrāṇy adarśayat
 31 ekachāyam ivākāśaṃ bāṇaiś cakre samantataḥ
     nādṛśyata tadā droṇo nīhāreṇeva saṃvṛtaḥ
 32 tasyābhavat tadā rūpaṃ saṃvṛtasya śarottamaiḥ
     jājvalyamānasya yathā parvatasyeva sarvataḥ
 33 dṛṣṭvā tu pārthasya raṇe śaraiḥ svaratham āvṛtam
     sa visphārya dhanuś citraṃ meghastanita nisvanam
 34 agnicakropamaṃ ghoraṃ vikarṣan paramāyudham
     vyaśātayac charāṃs tāṃs tu droṇaḥ samitiśobhanaḥ
     mahān abhūt tataḥ śabdo vaṃśānām iva duhyatām
 35 jāmbūnadamayaiḥ puṅkhaiś citracāpavarātigaiḥ
     prācchādayad ameyātmā diśaḥ sūryasya ca prabhām
 36 tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām
     viyac carāṇāṃ viyati dṛśyante bahuśaḥ prajāḥ
 37 droṇasya puṅkhasaktāś ca prabhavantaḥ śarāsanāt
     eko dīrgha ivādṛśyad ākāśe saṃhataḥ śaraḥ
 38 evaṃ tau svarṇavikṛtān vimuñcantau mahāśarān
     ākāśaṃ saṃvṛtaṃ vīrāv ulkābhir iva cakratuḥ
 39 śarās tayoś ca vibabhuḥ kaṅkabarhiṇa vāsasaḥ
     paṅktyaḥ śaradi khasthānāṃ haṃsānāṃ caratām iva
 40 yuddhaṃ samabhavat tatra susaṃrabdhaṃ mahātmanoḥ
     droṇa pāṇḍavayor ghoraṃ vṛtravāsavayor iva
 41 tau jagāv iva cāsādya viṣāṇāgraiḥ parasparam
     śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ
 42 tau vyavāharatāṃ śūrau saṃrabdhau raṇaśobhinau
     udīrayantau samare divyāny astrāṇi bhāgaśaḥ
 43 atha tv ācārya mukhyena śarān sṛṣṭāñ śilāśitān
     nyavārayac chitair bānair arjuno jayatāṃ varaḥ
 44 darśayann aindrir ātmānam ugram ugraparākramaḥ
     iṣubhis tūrṇam ākāśaṃ bahubhiś ca samāvṛṇot
 45 jighāṃsantaṃ naravyāghram arjunaṃ tigmatejasam
     ācārya mukhyaḥ samare droṇaḥ śastrabhṛtāṃ varaḥ
     arjunena sahākrīḍac charaiḥ saṃnataparvabhiḥ
 46 divyāny astrāṇi muñcantaṃ bhāradvājaṃ mahāraṇe
     astrair astrāṇi saṃvārya palgunaḥ samayodhayat
 47 tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ
     amarṣiṇos tadānyonyaṃ devadānavayor iva
 48 aindraṃ vāyavyam āgneyam astram astreṇa pāṇḍavaḥ
     droṇena muktaṃ muktaṃ tu grasate sma punaḥ punaḥ
 49 evaṃ śūrau maheṣvāsau visṛjantau śitāñ śarān
     ekachāyaṃ cakratus tāv ākāśaṃ śaravṛṣṭibhiḥ
 50 tato 'rjunena muktānāṃ patatāṃ ca śarīriṣu
     parvateṣv iva varjāṇāṃ śarāṇāṃ śrūyate svanaḥ
 51 tato nāgā rathāś caiva sādinaś ca viśāṃ pate
     śoṇitāktā vyadṛśyanta puṣpitā iva kiṃśukāḥ
 52 bāhubhiś ca sa keyūrair vicitraiś ca mahārathaiḥ
     suvarṇacitraiḥ kavacair dhvajaiś ca vinipātitaiḥ
 53 yodhaiś canihatais tatra pārtha bāṇaprapīḍitaiḥ
     balam āsīt samudbhrāntaṃ droṇārjuna samāgame
 54 vidhunvānau tu tau vīrau dhanur ī bhārasādhane
     ācchāyadetām anyonyaṃ titakṣantau raṇeṣubhiḥ
 55 athāntarikṣe nādo 'bhūd droṇaṃ tatra praśaṃsatām
     duṣkaraṃ kṛtavān droṇo yad arjunam ayodhayat
 56 pramāthinaṃ mahāvīryaṃ dṛḍhamuṣṭiṃ durāsadam
     jetāraṃ deva daityānāṃ sarpāṇāṃ ca mahāratham
 57 aviśramaṃ ca śikṣāṃ ca lāghavaṃ dūrapātitām
     pārthasya samare dṛṣṭvā droṇasyābhūc ca vismayaḥ
 58 atha gāṇḍīvam udyamya divyaṃ dhanur amarṣaṇaḥ
     vicakarṣa raṇe pārtho bāhubhyāṃ bharatarṣabha
 59 tasya bāṇamayaṃ varṣaṃ śalabhānām ivāyatam
     na ca bāṇāntare vāyur asya śaknoti sarpitum
 60 aniśaṃ saṃdadhānasya śarān utsṛjatas tadā
     dadṛśe nāntaraṃ kiṃ cit pārthasyādadato 'pi ca
 61 tathā śīghrāstra yuddhe tu vartamāne sudāruṇe
     śīghrāc chīghrataraṃ pārthaḥ śarān anyān udīrayat
 62 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām
     yugapat prāpataṃs tatra droṇasya ratham antikāt
 63 avakīryamāṇe droṇe tu śarair gāṇḍīvadhanvanā
     hāhākāro mahān āsīt sainyānāṃ bharatarṣabha
 64 pāṇḍavasya tu śīghrāstraṃ maghavān samapūjayat
     gandharvāpsarasaś caiva ye ca tatra samāgatāḥ
 65 tato vṛndena mahatā rathānāṃ rathayūthapaḥ
     ācārya putraḥ sahasā pāṇḍavaṃ pratyavārayat
 66 aśvatthāmā tu tat karma hṛdayena mahātmanaḥ
     pūjayām āsa pārthasya kopaṃ cāsyākarod bhṛśam
 67 sa manyuvaśam āpannaḥ pārtham abhyadravad raṇe
     kirañ śarasahasrāṇi parjanya iva vṛṣṭimān
 68 āvṛtya tu mahābāhur yato drauṇis tato hayān
     antaraṃ pradadau pārtho droṇasya vyapasarpitum
 69 sa tu labdhvāntaraṃ tūrṇam apāyāj javanair hayaiḥ
     chinnavarma dhvajaḥ śūro nikṛttaḥ parameṣubhiḥ


Next: Chapter 54