Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 41

  1 [वै]
      उत्तरं सारथिं कृत्वा शमीं कृत्वा परदक्षिणम
      आयुधं सर्वम आदाय ततः परायाद धनंजयः
  2 धवजं सिंहं रथात तस्माद अपनीय महारथः
      परणिधाय शमी मूले परायाद उत्तरसारथिः
  3 दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा
      काञ्चनं सिंहलाङ्गूलं धवजं वानरलक्षणम
  4 मनसा चिन्तयाम आस परसादं पावकस्य च
      स च तच चिन्तितं जञात्वा धवजे भूतान्य अचॊदयत
  5 स पताकं विचित्राङ्गं सॊपासङ्गं महारथः
      रथम आस्थाय बीभत्सुः कौन्तेयः शवेतवाहनः
  6 बधासिः स तनुत्राणः परगृहीतशरासनः
      ततः परायाद उदीचीं स कपिप्रवर केतनः
  7 सवनवन्तं महाशङ्खं बलवान अरिमर्दनः
      पराधमद बलम आस्थाय दविषतां लॊमहर्षणम
  8 तत ते जवना धुर्या जानुभ्याम अगमन महीम
      उत्तरश चापि संत्रस्तॊ रथॊपस्थ उपाविशत
  9 संस्थाप्य चाश्वान कौन्तेयः समुद्यम्य च रश्मिभिः
      उत्तरं च परिष्वज्य समाश्वासयद अर्जुनः
  10 मा भैस तवं राजपुत्राग्र्य कषत्रियॊ ऽसि परंतप
     कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि
 11 शरुतास ते शङ्खशब्दाश च भेरीशब्दाश च पुष्कलाः
     कुञ्जराणां च नदतां वयूढानीकेषु तिष्ठताम
 12 स तवं कथम इहानेन शङ्खशब्देन भीषितः
     विषण्णरूपॊ वित्रस्तः पुरुषः पराकृतॊ यथा
 13 [उत्तर]
     शरुता मे शङ्खशब्दाश च भेरीशब्दाश च पुष्कलाः
     कुञ्जराणां च निनदा वयूढानीकेषु तिष्ठताम
 14 नैवंविधः शङ्खशब्दः पुरा जातु मया शरुतः
     धवजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम
     धनुर अश चैव निर्घॊषः शरुतपूर्वॊ न मे कव चित
 15 अस्य शङ्खस्य शब्देन धनुषॊ निस्वनेन च
     रथस्य च निनादेन मनॊ मुह्यति मे भृशम
 16 वयाकुलाश च दिशः सर्वा हृदयं वयथतीव मे
     धवजेन पिहिताः सर्वा दिशॊ न परतिभान्ति मे
     गाण्डीवस्य च शब्देन कौणौ मे बधिरी कृतौ
 17 [अर्ज]
     एकान्ते रथम आस्थाय पद्भ्यां तवम अवपीडय
     दृढं च रश्मीन संयच्छ शङ्खं धमास्याम्य अहं पुनः
 18 [वै]
     तस्य शङ्खस्य शब्देन रथनेमि सवनेन च
     गाण्डीवस्य च घॊषेण पृथिवीसमकम्पत
 19 [दरॊण]
     यथा रथस्य निर्घॊषॊ यथा शङ्ख उदीर्यते
     कम्पते च यथा भूमिर नैषॊ ऽनयः सव्यसाचिनः
 20 शस्त्राणि न परकाशन्ते न परहृष्यन्ति वाजिनः
     अग्नयश च न भासन्ते समिद्धास तन न शॊभनम
 21 परत्य आदित्यं च नः सर्वे मृगा घॊरप्रवादिनः
     धवजेषु च निलीयन्ते वायसास तन न शॊभनम
     शकुनाश चापसव्या नॊ वेदयन्ति महद भयम
 22 गॊमायुर एष सेनाया रुवन मध्ये ऽनुधावति
     अनाहतश च निष्क्रान्तॊ महद वेदयते भयम
     भवतां रॊमकूपाणि परहृष्टान्य उपलक्षये
 23 पराभूता च वः सेना न कश चिद यॊद्धुम इच्छति
     विवर्णमुख भूयिष्ठाः सर्वे यॊघा विचेतसः
     गाः संप्रस्थाप्य तिष्ठामॊ वयूढानीकाः परहारिणः
  1 [vai]
      uttaraṃ sārathiṃ kṛtvā śamīṃ kṛtvā pradakṣiṇam
      āyudhaṃ sarvam ādāya tataḥ prāyād dhanaṃjayaḥ
  2 dhvajaṃ siṃhaṃ rathāt tasmād apanīya mahārathaḥ
      praṇidhāya śamī mūle prāyād uttarasārathiḥ
  3 daivīṃ māyāṃ rathe yuktvā vihitāṃ viśvakarmaṇā
      kāñcanaṃ siṃhalāṅgūlaṃ dhvajaṃ vānaralakṣaṇam
  4 manasā cintayām āsa prasādaṃ pāvakasya ca
      sa ca tac cintitaṃ jñātvā dhvaje bhūtāny acodayat
  5 sa patākaṃ vicitrāṅgaṃ sopāsaṅgaṃ mahārathaḥ
      ratham āsthāya bībhatsuḥ kaunteyaḥ śvetavāhanaḥ
  6 badhāsiḥ sa tanutrāṇaḥ pragṛhītaśarāsanaḥ
      tataḥ prāyād udīcīṃ sa kapipravara ketanaḥ
  7 svanavantaṃ mahāśaṅkhaṃ balavān arimardanaḥ
      prādhamad balam āsthāya dviṣatāṃ lomaharṣaṇam
  8 tata te javanā dhuryā jānubhyām agaman mahīm
      uttaraś cāpi saṃtrasto rathopastha upāviśat
  9 saṃsthāpya cāśvān kaunteyaḥ samudyamya ca raśmibhiḥ
      uttaraṃ ca pariṣvajya samāśvāsayad arjunaḥ
  10 mā bhais tvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa
     kathaṃ puruṣaśārdūla śatrumadhye viṣīdasi
 11 śrutās te śaṅkhaśabdāś ca bherīśabdāś ca puṣkalāḥ
     kuñjarāṇāṃ ca nadatāṃ vyūḍhānīkeṣu tiṣṭhatām
 12 sa tvaṃ katham ihānena śaṅkhaśabdena bhīṣitaḥ
     viṣaṇṇarūpo vitrastaḥ puruṣaḥ prākṛto yathā
 13 [uttara]
     śrutā me śaṅkhaśabdāś ca bherīśabdāś ca puṣkalāḥ
     kuñjarāṇāṃ ca ninadā vyūḍhānīkeṣu tiṣṭhatām
 14 naivaṃvidhaḥ śaṅkhaśabdaḥ purā jātu mayā śrutaḥ
     dhvajasya cāpi rūpaṃ me dṛṣṭapūrvaṃ na hīdṛśam
     dhanur aś caiva nirghoṣaḥ śrutapūrvo na me kva cit
 15 asya śaṅkhasya śabdena dhanuṣo nisvanena ca
     rathasya ca ninādena mano muhyati me bhṛśam
 16 vyākulāś ca diśaḥ sarvā hṛdayaṃ vyathatīva me
     dhvajena pihitāḥ sarvā diśo na pratibhānti me
     gāṇḍīvasya ca śabdena kauṇau me badhirī kṛtau
 17 [arj]
     ekānte ratham āsthāya padbhyāṃ tvam avapīḍaya
     dṛḍhaṃ ca raśmīn saṃyaccha śaṅkhaṃ dhmāsyāmy ahaṃ punaḥ
 18 [vai]
     tasya śaṅkhasya śabdena rathanemi svanena ca
     gāṇḍīvasya ca ghoṣeṇa pṛthivīsamakampata
 19 [droṇa]
     yathā rathasya nirghoṣo yathā śaṅkha udīryate
     kampate ca yathā bhūmir naiṣo 'nyaḥ savyasācinaḥ
 20 śastrāṇi na prakāśante na prahṛṣyanti vājinaḥ
     agnayaś ca na bhāsante samiddhās tan na śobhanam
 21 praty ādityaṃ ca naḥ sarve mṛgā ghorapravādinaḥ
     dhvajeṣu ca nilīyante vāyasās tan na śobhanam
     śakunāś cāpasavyā no vedayanti mahad bhayam
 22 gomāyur eṣa senāyā ruvan madhye 'nudhāvati
     anāhataś ca niṣkrānto mahad vedayate bhayam
     bhavatāṃ romakūpāṇi prahṛṣṭāny upalakṣaye
 23 parābhūtā ca vaḥ senā na kaś cid yoddhum icchati
     vivarṇamukha bhūyiṣṭhāḥ sarve yoghā vicetasaḥ
     gāḥ saṃprasthāpya tiṣṭhāmo vyūḍhānīkāḥ prahāriṇaḥ


Next: Chapter 42