Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 34

  1 [उत्तर]
      अद्याहम अनुगच्छेयं दृढधन्वा गवां पदम
      यदि मे सारथिः कश चिद भवेद अश्वेषु कॊविदः
  2 तम एव नाधिगच्छामि यॊ मे यन्ता भवेन नरः
      पश्यध्वं सारधिं कषिप्रं मम युक्तं परयास्यतः
  3 अष्टाविंशति रात्रं वा मासं वा नूनम अन्ततः
      यत तद आसी महद युद्धं तत्र मे सारथिर हतः
  4 स लभेयं यदि तव अन्यं हर यानविदं नरम
      तवरावान अद्य यात्वाहं समुच्छ्रितमहाध्वजम
  5 विगाह्य तत्परानीकं गजवाजिर अथाकुलम
      शस्त्रप्रताप निर्वीर्यान कुरूञ जित्वानये पशून
  6 दुर्यॊधनं शांतनवं कर्णं वैकर्तनं कृपम
      दरॊणं च सह पुत्रेण महेष्वासान समागतान
  7 वित्रासयित्वा संग्रामे दानवान इव वज्रभृत
      अनेनैव मुहूर्तेन पुनः परत्यानये पशून
  8 शून्यम आसाद्य कुरवः परयान्त्य आदाय गॊधनम
      किं नु शक्यं मया कर्तुं यद अहं तत्र नाभवम
  9 पश्येयुर अद्य मे वीर्यं कुरवस ते समागताः
      किं नु पार्थॊ ऽरजुनः साक्षाद अयम अस्मान परबाधते
  10 [वै]
     तस्य तद वचनं सत्रीषु भाषतः सम पुनः पुनः
     नामर्षयत पाञ्चाली बीभत्सॊः परिकीर्तनम
 11 अथैनम उपसंगम्य सत्रीमध्यात सा तपस्विनी
     वरीडमानेव शनकैर इदं वचनम अब्रवीत
 12 यॊ ऽसौ बृहद वारणाभॊ युवा सुप्रिय दर्शनः
     बृहन्नडेति विख्यातः पार्थस्यासीत स सारथिः
 13 धनुष्य अनवरश चासीत तस्य शिष्यॊ महात्मनः
     दृष्टपूर्वॊ मया वीर चरन्त्या पाण्डवान परति
 14 यदा तत पावकॊ दावम अदहत खाण्डवं महत
     अर्जुनस्य तदानेन संगृहीता हयॊत्तमाः
 15 तेन सारथिना पार्थः सर्वभूतानि सर्वशः
     अजयत खाण्डव परस्थे न हि यन्तास्ति तादृशः
 16 येयं कुमारी सुश्रॊणी भगिनी ते यवीयसी
     अस्याः स वचनं वीरकरिष्यति न संशयः
 17 यदि वै सारथिः स सयात कुरून सर्वान असंशयम
     जित्वा गाश च समादाय धरुवम आगमनं भवेत
 18 एवम उक्तः स सैरन्ध्या भगिनीं परत्यभाषत
     गच्छ तवम अनवद्याङ्गि ताम आनय बृहन्नडाम
 19 सा भरात्रा परेषिता शीघ्रम अगच्छन नर्तना गृहम
     यत्रास्ते स महाबाहुश छन्नः सत्रेण पाण्डवः
  1 [uttara]
      adyāham anugaccheyaṃ dṛḍhadhanvā gavāṃ padam
      yadi me sārathiḥ kaś cid bhaved aśveṣu kovidaḥ
  2 tam eva nādhigacchāmi yo me yantā bhaven naraḥ
      paśyadhvaṃ sāradhiṃ kṣipraṃ mama yuktaṃ prayāsyataḥ
  3 aṣṭāviṃśati rātraṃ vā māsaṃ vā nūnam antataḥ
      yat tad āsī mahad yuddhaṃ tatra me sārathir hataḥ
  4 sa labheyaṃ yadi tv anyaṃ hara yānavidaṃ naram
      tvarāvān adya yātvāhaṃ samucchritamahādhvajam
  5 vigāhya tatparānīkaṃ gajavājir athākulam
      śastrapratāpa nirvīryān kurūñ jitvānaye paśūn
  6 duryodhanaṃ śāṃtanavaṃ karṇaṃ vaikartanaṃ kṛpam
      droṇaṃ ca saha putreṇa maheṣvāsān samāgatān
  7 vitrāsayitvā saṃgrāme dānavān iva vajrabhṛt
      anenaiva muhūrtena punaḥ pratyānaye paśūn
  8 śūnyam āsādya kuravaḥ prayānty ādāya godhanam
      kiṃ nu śakyaṃ mayā kartuṃ yad ahaṃ tatra nābhavam
  9 paśyeyur adya me vīryaṃ kuravas te samāgatāḥ
      kiṃ nu pārtho 'rjunaḥ sākṣād ayam asmān prabādhate
  10 [vai]
     tasya tad vacanaṃ strīṣu bhāṣataḥ sma punaḥ punaḥ
     nāmarṣayata pāñcālī bībhatsoḥ parikīrtanam
 11 athainam upasaṃgamya strīmadhyāt sā tapasvinī
     vrīḍamāneva śanakair idaṃ vacanam abravīt
 12 yo 'sau bṛhad vāraṇābho yuvā supriya darśanaḥ
     bṛhannaḍeti vikhyātaḥ pārthasyāsīt sa sārathiḥ
 13 dhanuṣy anavaraś cāsīt tasya śiṣyo mahātmanaḥ
     dṛṣṭapūrvo mayā vīra carantyā pāṇḍavān prati
 14 yadā tat pāvako dāvam adahat khāṇḍavaṃ mahat
     arjunasya tadānena saṃgṛhītā hayottamāḥ
 15 tena sārathinā pārthaḥ sarvabhūtāni sarvaśaḥ
     ajayat khāṇḍava prasthe na hi yantāsti tādṛśaḥ
 16 yeyaṃ kumārī suśroṇī bhaginī te yavīyasī
     asyāḥ sa vacanaṃ vīrakariṣyati na saṃśayaḥ
 17 yadi vai sārathiḥ sa syāt kurūn sarvān asaṃśayam
     jitvā gāś ca samādāya dhruvam āgamanaṃ bhavet
 18 evam uktaḥ sa sairandhyā bhaginīṃ pratyabhāṣata
     gaccha tvam anavadyāṅgi tām ānaya bṛhannaḍām
 19 sā bhrātrā preṣitā śīghram agacchan nartanā gṛham
     yatrāste sa mahābāhuś channaḥ satreṇa pāṇḍavaḥ


Next: Chapter 35