Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 8

  1 [वै]
      ततः केशान समुत्क्षिप्य वेल्लिताग्रान अनिन्दितान
      जुगूह दक्षिणे पार्श्वे मृदून असितलॊचना
  2 वासश च परिधायैकं कृष्णं सुमलिनं महत
      कृत्वा वेषं च सैरन्ध्र्याः कृष्णा वयचरद आर्तवत
  3 तां नराः परिधावन्तीं सत्रियश च समुपाद्रवन
      अपृच्छंश चैव तां दृष्ट्वा का तवं किं च चिकीर्षसि
  4 सा तान उवाच राजेन्द्र सैरन्ध्र्य अहम उपागता
      कर्म चेच्छामि वै कर्तुं तस्य यॊ मां पुपुक्षति
  5 तस्या रूपेण वेषेण शलक्ष्णया च तथा गिरा
      नाश्रद्दधत तां दासीम अन्नहेतॊर उपस्थिताम
  6 विराटस्य तु कैकेयी भार्या परमसंमता
      अवलॊकयन्ती ददृशे परासादाद दरुपदात्मजाम
  7 सा समीक्ष्य तथारूपाम अनाथाम एकवाससम
      समाहूयाब्रवीद भद्रे का तवं किं च चिकीर्षसि
  8 सा ताम उवाच राजेन्द्र सैरन्ध्र्य अहम उपागता
      कर्म चेच्छाम्य अहं कर्तुं तस्य यॊ मां पुपुक्षति
  9 [सुदेस्णा]
      नैवंरूपा भवन्त्य एवं यथा वदसि भामिनि
      परेषयन्ति च वै दासीर दासांश चैवं विधान बहून
  10 गूढगुल्फा संहतॊरुस तरिगम्भीरा षडुन्नता
     रक्ता पञ्चसु रक्तेषु हंसगद्गद भाषिणी
 11 सुकेशी सुस्तनी शयामा पीनश्रॊणिपयॊधरा
     तेन तेनैव संपन्ना काश्मीरीव तुरंगमा
 12 सवराल पक्ष्मनयना बिम्बौष्ठी तनुमध्यमा
     कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना
 13 का तवं बरूहि यथा भद्रे नासि दासी कथं चन
     यक्षी वा यदि वा देवी गन्धर्वी यदि वाप्सराः
 14 अलम्बुसा मिश्रकेशी पुण्डरीकाथ मालिनी
     इन्द्राणी वारुणी वा तवं तवष्टुर धातुः परजापतेः
     देव्यॊ देवेषु विख्यातास तासां तवं कतमा शुभे
 15 [दरौ]
     नास्मि देवी न गन्धर्वी नासुरी न च राक्षसी
     सैरन्ध्री तु भुजिष्यास्मि सत्यम एतद बरवीमि ते
 16 केशाञ जानाम्य अहं कर्तुं पिंषे साधु विलेपनम
     गरथयिष्ये विचित्राश च सरजः परमशॊभनाः
 17 आराधयं सत्यभामां कृष्णस्य महिषीं परियाम
     कृष्णां च भार्यां पाण्डूनां कुरूणाम एकसुन्दरीम
 18 तत्र तत्र चराम्य एवं लभमाना सुशॊभनम
     वासांसि यावच च लभे तावत तावद रमे तथा
 19 मालिनीत्य एव मे नाम सवयं देवी चकार सा
     साहम अभ्यागता देवि सुदेष्णे तवन निवेशनम
 20 [सुदेस्णा]
     मूर्ध्नि तवां वासयेयं वै संशयॊ मे न विद्यते
     नॊ चेद इह तु राजा तवां गच्छेत सर्वेण चेतसा
 21 सत्रियॊ राजकुले पश्य याश चेमा मम वेश्मनि
     परसक्तास तवां निरीक्षन्ते पुमांसं कं न मॊहयेः
 22 वृक्षांश चावस्थितान पश्य य इमे मम वेश्मनि
     ते ऽपि तवां संनमन्तीव पुमांसं कं न मॊहयेः
 23 राजा विराटः सुश्रॊणि दृष्ट्वा वपुर अमानुषम
     विहाय मां वरारॊहे तवां गच्छेत सर्वचेतसा
 24 यं हि तवम अनवद्याङ्गि नरम आयतलॊचने
     परसक्तम अभिवीक्षेथाः स कामवशगॊ भवेत
 25 यश च तवां सततं पश्येत पुरुषश चारुहासिनि
     एवं सर्वानवद्याङ्गि स चानङ्ग वशॊ भवेत
 26 यथा कर्कटकी घर्भम आधत्ते मृत्युम आत्मनः
     तथाविधम अहं मन्ये वासं तव शुचिस्मिते
 27 [दरौ]
     नास्मि लभ्या विराटेन नचान्येन कथं चन
     गन्धर्वाः पतयॊ मह्यं युवानः पञ्च भामिनि
 28 पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्य चित
     रक्षन्ति ते च मां नित्यं दुःखाचारा तथा नव अहम
 29 यॊ मे न दद्याद उच्छिष्टं न च पादौ परधावयेत
     परीयेयुस तेन वासेन गन्धर्वाः पतयॊ मम
 30 यॊ हि मां पुरुषॊ गृध्येद यथान्याः पराकृतस्त्रियः
     ताम एव स ततॊ रात्रिं परविशेद अपरां तनुम
 31 न चाप्य अहं चालयितुं शक्या केन चिद अङ्गने
     दुख शीला हि गन्धर्वास ते च मे बलवत्तराः
 32 [सुदेस्णा]
     एवं तवां वासयिष्यामि यथा तवं नन्दिनीच्छसि
     न च पादौ न चॊच्छिष्टं सप्रक्ष्यसि तवं कथं चन
 33 [वै]
     एवं कृष्णा विराटस्य भार्यया परिसान्त्विता
     न चैनां वेद तत्रान्यस तत्त्वेन जनमेजय
  1 [vai]
      tataḥ keśān samutkṣipya vellitāgrān aninditān
      jugūha dakṣiṇe pārśve mṛdūn asitalocanā
  2 vāsaś ca paridhāyaikaṃ kṛṣṇaṃ sumalinaṃ mahat
      kṛtvā veṣaṃ ca sairandhryāḥ kṛṣṇā vyacarad ārtavat
  3 tāṃ narāḥ paridhāvantīṃ striyaś ca samupādravan
      apṛcchaṃś caiva tāṃ dṛṣṭvā kā tvaṃ kiṃ ca cikīrṣasi
  4 sā tān uvāca rājendra sairandhry aham upāgatā
      karma cecchāmi vai kartuṃ tasya yo māṃ pupukṣati
  5 tasyā rūpeṇa veṣeṇa ślakṣṇayā ca tathā girā
      nāśraddadhata tāṃ dāsīm annahetor upasthitām
  6 virāṭasya tu kaikeyī bhāryā paramasaṃmatā
      avalokayantī dadṛśe prāsādād drupadātmajām
  7 sā samīkṣya tathārūpām anāthām ekavāsasam
      samāhūyābravīd bhadre kā tvaṃ kiṃ ca cikīrṣasi
  8 sā tām uvāca rājendra sairandhry aham upāgatā
      karma cecchāmy ahaṃ kartuṃ tasya yo māṃ pupukṣati
  9 [sudesṇā]
      naivaṃrūpā bhavanty evaṃ yathā vadasi bhāmini
      preṣayanti ca vai dāsīr dāsāṃś caivaṃ vidhān bahūn
  10 gūḍhagulphā saṃhatorus trigambhīrā ṣaḍunnatā
     raktā pañcasu rakteṣu haṃsagadgada bhāṣiṇī
 11 sukeśī sustanī śyāmā pīnaśroṇipayodharā
     tena tenaiva saṃpannā kāśmīrīva turaṃgamā
 12 svarāla pakṣmanayanā bimbauṣṭhī tanumadhyamā
     kambugrīvā gūḍhasirā pūrṇacandranibhānanā
 13 kā tvaṃ brūhi yathā bhadre nāsi dāsī kathaṃ cana
     yakṣī vā yadi vā devī gandharvī yadi vāpsarāḥ
 14 alambusā miśrakeśī puṇḍarīkātha mālinī
     indrāṇī vāruṇī vā tvaṃ tvaṣṭur dhātuḥ prajāpateḥ
     devyo deveṣu vikhyātās tāsāṃ tvaṃ katamā śubhe
 15 [drau]
     nāsmi devī na gandharvī nāsurī na ca rākṣasī
     sairandhrī tu bhujiṣyāsmi satyam etad bravīmi te
 16 keśāñ jānāmy ahaṃ kartuṃ piṃṣe sādhu vilepanam
     grathayiṣye vicitrāś ca srajaḥ paramaśobhanāḥ
 17 ārādhayaṃ satyabhāmāṃ kṛṣṇasya mahiṣīṃ priyām
     kṛṣṇāṃ ca bhāryāṃ pāṇḍūnāṃ kurūṇām ekasundarīm
 18 tatra tatra carāmy evaṃ labhamānā suśobhanam
     vāsāṃsi yāvac ca labhe tāvat tāvad rame tathā
 19 mālinīty eva me nāma svayaṃ devī cakāra sā
     sāham abhyāgatā devi sudeṣṇe tvan niveśanam
 20 [sudesṇā]
     mūrdhni tvāṃ vāsayeyaṃ vai saṃśayo me na vidyate
     no ced iha tu rājā tvāṃ gacchet sarveṇa cetasā
 21 striyo rājakule paśya yāś cemā mama veśmani
     prasaktās tvāṃ nirīkṣante pumāṃsaṃ kaṃ na mohayeḥ
 22 vṛkṣāṃś cāvasthitān paśya ya ime mama veśmani
     te 'pi tvāṃ saṃnamantīva pumāṃsaṃ kaṃ na mohayeḥ
 23 rājā virāṭaḥ suśroṇi dṛṣṭvā vapur amānuṣam
     vihāya māṃ varārohe tvāṃ gacchet sarvacetasā
 24 yaṃ hi tvam anavadyāṅgi naram āyatalocane
     prasaktam abhivīkṣethāḥ sa kāmavaśago bhavet
 25 yaś ca tvāṃ satataṃ paśyet puruṣaś cāruhāsini
     evaṃ sarvānavadyāṅgi sa cānaṅga vaśo bhavet
 26 yathā karkaṭakī gharbham ādhatte mṛtyum ātmanaḥ
     tathāvidham ahaṃ manye vāsaṃ tava śucismite
 27 [drau]
     nāsmi labhyā virāṭena nacānyena kathaṃ cana
     gandharvāḥ patayo mahyaṃ yuvānaḥ pañca bhāmini
 28 putrā gandharvarājasya mahāsattvasya kasya cit
     rakṣanti te ca māṃ nityaṃ duḥkhācārā tathā nv aham
 29 yo me na dadyād ucchiṣṭaṃ na ca pādau pradhāvayet
     prīyeyus tena vāsena gandharvāḥ patayo mama
 30 yo hi māṃ puruṣo gṛdhyed yathānyāḥ prākṛtastriyaḥ
     tām eva sa tato rātriṃ praviśed aparāṃ tanum
 31 na cāpy ahaṃ cālayituṃ śakyā kena cid aṅgane
     dukha śīlā hi gandharvās te ca me balavattarāḥ
 32 [sudesṇā]
     evaṃ tvāṃ vāsayiṣyāmi yathā tvaṃ nandinīcchasi
     na ca pādau na cocchiṣṭaṃ sprakṣyasi tvaṃ kathaṃ cana
 33 [vai]
     evaṃ kṛṣṇā virāṭasya bhāryayā parisāntvitā
     na caināṃ veda tatrānyas tattvena janamejaya


Next: Chapter 9