Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 7

  1 [वै]
      अथापरॊ भीमबलः शरिया जवलन्न; उपाययौ सिंहविलास विक्रमः
      खजं च दर्वीं च करेण धारयन्न; असिं च कालाङ्गम अकॊशम अव्रणम
  2 स सूदरूपः परमेण वर्चसा; रविर यथा लॊकम इमं परभासयन
      सुकृष्ण वासा गिरिराजसारवान; स मत्स्यराजं समुपेत्य तस्थिवान
  3 तं परेक्ष्य राजा वरयन्न उपागतं; ततॊ ऽबरवीज जानपदान समागतान
      सिंहॊन्नतांसॊ ऽयम अतीव रूपवान; परदृश्यते कॊ नु नरर्षभॊ युवा
  4 अदृष्टपूर्वः पुरुषॊ रविर यथा; वितर्कयन नास्य लभामि संपदम
      तथास्य चित्तं हय अपि संवितर्कयन; नरर्षभस्याद्य न यामि तत्त्वतः
  5 ततॊ विराटं समुपेत्य पाण्डवः; सुदीनरूपॊ वचनं महामनाः
      उवाच सूदॊ ऽसमि नरेन्द्र बल्लवॊ; भजस्व मां वयञ्जन कारम उत्तमम
  6 न सूदतां मानद शरद्दधामि ते; सहस्रनेत्र परतिमॊ हि दृश्यसे
      शरिया च रूपेण च विक्रमेण च; परभासि तातानवरॊ नरेष्व इह
  7 नरेन्द्र सूदः परिचारकॊ ऽसमि ते; जानामि सूपान परथमेन केवलान
      आस्वादिता ये नृपते पुराभवन; युधिष्ठिरेणापि नृपेण सर्वशः
  8 बलेन तुल्यश च न विद्यते मया; नियुद्ध शीलश च सदैव पार्थिव
      गजैश च सिंहैश च समेयिवान अहं; सदा करिष्यामि तवानघ परियम
  9 ददामि ते हन्त वरं महानसे; तथा च कुर्याः कुशलं हि भाषसे
      न चैव मन्ये तव कर्म तत समं; समुद्रनेमिं पृथिवीं तवम अर्हसि
  10 यथा हि कामस तव तत तथा कृतं; महानसे तवं भव मे पुरस्कृतः
     नराश च ये तत्र ममॊचिताः पुरा; भवस्व तेषाम अधिपॊ मया कृतः
 11 तथा स भीमॊ विहितॊ महानसे; विराट राज्ञॊ दयितॊ ऽभवद दृढम
     उवास राजन न च तं पृथग्जनॊ; बुबॊध तत्रानुचरश च कश चन
  1 [vai]
      athāparo bhīmabalaḥ śriyā jvalann; upāyayau siṃhavilāsa vikramaḥ
      khajaṃ ca darvīṃ ca kareṇa dhārayann; asiṃ ca kālāṅgam akośam avraṇam
  2 sa sūdarūpaḥ parameṇa varcasā; ravir yathā lokam imaṃ prabhāsayan
      sukṛṣṇa vāsā girirājasāravān; sa matsyarājaṃ samupetya tasthivān
  3 taṃ prekṣya rājā varayann upāgataṃ; tato 'bravīj jānapadān samāgatān
      siṃhonnatāṃso 'yam atīva rūpavān; pradṛśyate ko nu nararṣabho yuvā
  4 adṛṣṭapūrvaḥ puruṣo ravir yathā; vitarkayan nāsya labhāmi saṃpadam
      tathāsya cittaṃ hy api saṃvitarkayan; nararṣabhasyādya na yāmi tattvataḥ
  5 tato virāṭaṃ samupetya pāṇḍavaḥ; sudīnarūpo vacanaṃ mahāmanāḥ
      uvāca sūdo 'smi narendra ballavo; bhajasva māṃ vyañjana kāram uttamam
  6 na sūdatāṃ mānada śraddadhāmi te; sahasranetra pratimo hi dṛśyase
      śriyā ca rūpeṇa ca vikrameṇa ca; prabhāsi tātānavaro nareṣv iha
  7 narendra sūdaḥ paricārako 'smi te; jānāmi sūpān prathamena kevalān
      āsvāditā ye nṛpate purābhavan; yudhiṣṭhireṇāpi nṛpeṇa sarvaśaḥ
  8 balena tulyaś ca na vidyate mayā; niyuddha śīlaś ca sadaiva pārthiva
      gajaiś ca siṃhaiś ca sameyivān ahaṃ; sadā kariṣyāmi tavānagha priyam
  9 dadāmi te hanta varaṃ mahānase; tathā ca kuryāḥ kuśalaṃ hi bhāṣase
      na caiva manye tava karma tat samaṃ; samudranemiṃ pṛthivīṃ tvam arhasi
  10 yathā hi kāmas tava tat tathā kṛtaṃ; mahānase tvaṃ bhava me puraskṛtaḥ
     narāś ca ye tatra mamocitāḥ purā; bhavasva teṣām adhipo mayā kṛtaḥ
 11 tathā sa bhīmo vihito mahānase; virāṭa rājño dayito 'bhavad dṛḍham
     uvāsa rājan na ca taṃ pṛthagjano; bubodha tatrānucaraś ca kaś cana


Next: Chapter 8