Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 291

  1 [वै]
      सा तु कन्या बहुविधं बरुवन्ती मधुरं वचः
      अनुनेतुं सहस्रांशुं न शशाक मनस्विनी
  2 न शशाक यदा बाला परत्याख्यातुं तमॊनुदम
      भीता शापात ततॊ राजन दध्यौ दीर्घम अथान्तरम
  3 अनागसः पितुः शापॊ बराह्मणस्य तथैव च
      मन्निमित्तः कथं न सयात करुद्धाद अस्माद विभावसॊः
  4 बालेनापि सता मॊहाद भृशं सापह्नवान्य अपि
      नात्यासादयितव्यानि तेजांसि च तपांसि च
  5 साहम अद्य भृशं भीता गृहीता च करे भृशम
      कथं तव अकार्यं कुर्यां वै परदानं हय आत्मनः सवयम
  6 सैवं शापपरित्रस्ता बहु चिन्तयती तदा
      मॊहेनाभिपरीताङ्गी समयमाना पुनः पुनः
  7 तं देवम अब्रवीद भीता बन्धूनां राजसत्तम
      वरीडा विह्वलया वाचा शापत्रस्ता विशां पते
  8 [कुन्ती]
      पिता मे धरियते देव माता चान्ये च बान्धवाः
      न तेषु धरियमाणेषु विधिलॊपॊ भवेद अयम
  9 तवया मे संगमॊ देवयदि सयाद विधिवर्जितः
      मन्निमित्तं कुलस्यास्य लॊके कीर्तिर नशेत ततः
  10 अथ वा धर्मम एतं तवं मन्यसे तपसां वर
     ऋते परदानाद बन्धुभ्यस तव कामं करॊम्य अहम
 11 आत्मप्रदानं दुर्धर्ष तव कृत्वा सती तव अहम
     तवयि धर्मॊ यशॊ चैव कीर्तिर आयुश च देहिनाम
 12 [सूर्य]
     न ते पिता न ते माता गुरवॊ वा शुचिस्मिते
     परभवन्ति वरारॊहे भद्रं ते शृणु मे वचः
 13 सर्वान कामयते यस्मात कनेर धातॊश च भामिनि
     तस्मात कन्येह सुश्रॊणि सवतन्त्रा वरवर्णिनि
 14 नाधर्मश चरितः कश चित तवया भवति भामिनि
     अधर्मं कुत एवाहं चरेयं लॊककाम्यया
 15 अनावृताः सत्रियः सर्वा नराश च वरवर्णिनि
     सवभाव एष लॊकानां विकारॊ ऽनय इति समृतः
 16 सा मया सह संगम्य पुनः कन्या भविष्यसि
     पुत्रश च ते महाबाहुर भविष्यति महायशाः
 17 [कुन्ती]
     यदि पुत्रॊ मम भवेत तवत्तः सर्वतमॊ ऽपह
     कुण्डली कवची शूरॊ महाबाहुर महाबलः
 18 [सूर्य]
     भविष्यति महाबाहुः कुण्डली दिव्यवर्म भृत
     उभयं चामृतमयं तस्य भद्रे भविष्यति
 19 [कुन्ती]
     यद्य एतद अमृताद अस्ति कुण्डले वर्म चॊत्तमम
     मम पुत्रस्य यं वै तवं मत्त उत्पाद्ययिष्यसि
 20 अस्तु मे संगमॊ देव यथॊक्तं भगवंस तवया
     तवद्वीर्यरूपसत्त्वौजा धर्मयुक्तॊ भवेत स च
 21 [सूर्य]
     अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि
     ते ऽसय दास्यामि वै भीरु वर्म चैवेदम उत्तमम
 22 [पृथा]
     परमं भवगन देव संगमिष्ये तवया सह
     यदि पुत्रॊ भवेद एवं यथा वदसि गॊपते
 23 [वै]
     तथेत्य उक्त्वा तु तां कुन्तीम आविशेष विहंगमः
     सवर्भानु शत्रुर यॊगात्मा नाभ्यां पस्पर्श चैव ताम
 24 ततः सा विह्वलेवासीत कन्या सूर्यस्य तेजसा
     पपाताथ च सा देवी शयने मूढ चेतना
 25 [सूर्य]
     साधयिष्यामि सुश्रॊणि पुत्रं वै जनयिष्यसि
     सर्वशस्त्रभृतां शरेष्ठं कन्या चैव भविष्यसि
 26 [वै]
     ततः सा वरीडिता बाला तदा सूर्यम अथाब्रवीत
     एवम अस्त्व इति राजेन्द्रप्रस्थितं भूरि वर्चसम
 27 इति समॊक्ता कुन्ति राजात्मजा सा; विवस्वन्तं याचमाना सलज्जा
     तस्मिन पुण्ये शयनीये पपात; मॊहाविष्टा भज्यमाना लतेव
 28 तां तिग्मांशुस तेजसा मॊहयित्वा; यॊगेनाविष्यात्म संस्थां चकार
     न चैवैनां दूषयाम आस भानुः; संज्ञां लेभे भूय एवाथ बाला
  1 [vai]
      sā tu kanyā bahuvidhaṃ bruvantī madhuraṃ vacaḥ
      anunetuṃ sahasrāṃśuṃ na śaśāka manasvinī
  2 na śaśāka yadā bālā pratyākhyātuṃ tamonudam
      bhītā śāpāt tato rājan dadhyau dīrgham athāntaram
  3 anāgasaḥ pituḥ śāpo brāhmaṇasya tathaiva ca
      mannimittaḥ kathaṃ na syāt kruddhād asmād vibhāvasoḥ
  4 bālenāpi satā mohād bhṛśaṃ sāpahnavāny api
      nātyāsādayitavyāni tejāṃsi ca tapāṃsi ca
  5 sāham adya bhṛśaṃ bhītā gṛhītā ca kare bhṛśam
      kathaṃ tv akāryaṃ kuryāṃ vai pradānaṃ hy ātmanaḥ svayam
  6 saivaṃ śāpaparitrastā bahu cintayatī tadā
      mohenābhiparītāṅgī smayamānā punaḥ punaḥ
  7 taṃ devam abravīd bhītā bandhūnāṃ rājasattama
      vrīḍā vihvalayā vācā śāpatrastā viśāṃ pate
  8 [kuntī]
      pitā me dhriyate deva mātā cānye ca bāndhavāḥ
      na teṣu dhriyamāṇeṣu vidhilopo bhaved ayam
  9 tvayā me saṃgamo devayadi syād vidhivarjitaḥ
      mannimittaṃ kulasyāsya loke kīrtir naśet tataḥ
  10 atha vā dharmam etaṃ tvaṃ manyase tapasāṃ vara
     ṛte pradānād bandhubhyas tava kāmaṃ karomy aham
 11 ātmapradānaṃ durdharṣa tava kṛtvā satī tv aham
     tvayi dharmo yaśo caiva kīrtir āyuś ca dehinām
 12 [sūrya]
     na te pitā na te mātā guravo vā śucismite
     prabhavanti varārohe bhadraṃ te śṛṇu me vacaḥ
 13 sarvān kāmayate yasmāt kaner dhātoś ca bhāmini
     tasmāt kanyeha suśroṇi svatantrā varavarṇini
 14 nādharmaś caritaḥ kaś cit tvayā bhavati bhāmini
     adharmaṃ kuta evāhaṃ careyaṃ lokakāmyayā
 15 anāvṛtāḥ striyaḥ sarvā narāś ca varavarṇini
     svabhāva eṣa lokānāṃ vikāro 'nya iti smṛtaḥ
 16 sā mayā saha saṃgamya punaḥ kanyā bhaviṣyasi
     putraś ca te mahābāhur bhaviṣyati mahāyaśāḥ
 17 [kuntī]
     yadi putro mama bhavet tvattaḥ sarvatamo 'paha
     kuṇḍalī kavacī śūro mahābāhur mahābalaḥ
 18 [sūrya]
     bhaviṣyati mahābāhuḥ kuṇḍalī divyavarma bhṛt
     ubhayaṃ cāmṛtamayaṃ tasya bhadre bhaviṣyati
 19 [kuntī]
     yady etad amṛtād asti kuṇḍale varma cottamam
     mama putrasya yaṃ vai tvaṃ matta utpādyayiṣyasi
 20 astu me saṃgamo deva yathoktaṃ bhagavaṃs tvayā
     tvadvīryarūpasattvaujā dharmayukto bhavet sa ca
 21 [sūrya]
     adityā kuṇḍale rājñi datte me mattakāśini
     te 'sya dāsyāmi vai bhīru varma caivedam uttamam
 22 [pṛthā]
     paramaṃ bhavagan deva saṃgamiṣye tvayā saha
     yadi putro bhaved evaṃ yathā vadasi gopate
 23 [vai]
     tathety uktvā tu tāṃ kuntīm āviśeṣa vihaṃgamaḥ
     svarbhānu śatrur yogātmā nābhyāṃ pasparśa caiva tām
 24 tataḥ sā vihvalevāsīt kanyā sūryasya tejasā
     papātātha ca sā devī śayane mūḍha cetanā
 25 [sūrya]
     sādhayiṣyāmi suśroṇi putraṃ vai janayiṣyasi
     sarvaśastrabhṛtāṃ śreṣṭhaṃ kanyā caiva bhaviṣyasi
 26 [vai]
     tataḥ sā vrīḍitā bālā tadā sūryam athābravīt
     evam astv iti rājendraprasthitaṃ bhūri varcasam
 27 iti smoktā kunti rājātmajā sā; vivasvantaṃ yācamānā salajjā
     tasmin puṇye śayanīye papāta; mohāviṣṭā bhajyamānā lateva
 28 tāṃ tigmāṃśus tejasā mohayitvā; yogenāviṣyātma saṃsthāṃ cakāra
     na caivaināṃ dūṣayām āsa bhānuḥ; saṃjñāṃ lebhe bhūya evātha bālā


Next: Chapter 292