Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 266

  1 [मार्क]
      राघवस तु ससौमित्रिः सुग्रीवेणाभिपालितः
      वसन माल्यवतः पृष्ठे ददर्श विमलं नभः
  2 स दृष्ट्वा विमले वयॊम्नि निर्मलं शशलक्षणम
      गरहनक्षत्रताराभिर अनुयातम अमित्रहा
  3 कुमुदॊत्पल पद्मानां गन्धम आदाय वायुना
      महीधरस्थः शीतेन सहसा परतिबॊधिथ
  4 परभाते लक्ष्मणं वीरम अभ्यभाषत दुर्मनाः
      सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षस वेश्मनि
  5 गच्छ लक्ष्मण जानीहि किष्किन्धायां कपीश्वरम
      परमत्तं गराम्यधर्मेषु केतघ्नं सवार्थपण्डितम
  6 यॊ ऽसौ कुलाधमॊ मूढॊ मया राज्ये ऽभिषेचितः
      सर्ववानरगॊपुच्छा यम ऋक्षाश च भजन्ति वै
  7 यदर्थं निहतॊ वाली मया रघुकुलॊद्वह
      तवया सह महाबाहॊ किष्किन्धॊपवने तदा
  8 कृतघ्नं तम अहं मन्ये वानरापसदं भुवि
      यॊ माम एवंगतॊ मूढॊ न जानीते ऽदय लक्ष्मण
  9 असौ मन्ये न जानीते समयप्रतिपादनम
      कृतॊपकारं मां नूनम अवमन्याल्पया धिया
  10 यदि तावद अनुद्युक्तः शेते कामसुखात्मकः
     नेतव्यॊ वालिमार्गेण सर्वभूतगतिं तवया
 11 अथापि घटते ऽसमाकम अर्थे वानरपुंगवः
     तम आदायैहि काकुत्स्थ तवरावान भव माचिरम
 12 इत्य उक्तॊ लक्ष्मणॊ भरात्रा गुरुवाक्यहिते रतः
     परतस्थे रुचिरं गृह्य समार्गण गुणं धनुः
     किष्किन्धा दवारम आसाद्य परविवेशानिवारितः
 13 सक्रॊध इति तं मत्वा राजा परत्युद्ययौ हरिः
     तं सदारॊ विनीतात्मा सुग्रीवः पलवगाधिपः
     पूजया परतिजग्राह परीयमाणस तद अर्हया
 14 तम अब्रवीद रामवचॊ सौमित्रिर अकुतॊभयः
     स तत सर्वम अशेषेण शरुत्वा परह्वः कृताञ्जलिः
 15 सभृत्यदारॊ राजेन्द्र सुग्रीवॊ वानराधिपः
     इदम आह वचॊ परीतॊ लक्ष्मणं नरकुञ्जरम
 16 नास्मि लक्ष्मण दुर्मेधा न कृतघ्नॊ न निर्घृणः
     शरूयतां यः परयत्नॊ मे सीता पर्येषणे कृतः
 17 दिशः परस्थापिताः सर्वे विनीता हरयॊ मया
     सर्वेषां च कृतः कालॊ मासेनागमनं पुनः
 18 यैर इयं सवना साद्रिः सपुरा सागराम्बरा
     विचेतव्या मही वीर सग्राम नगराकरा
 19 स मासः पञ्चरात्रेण पूर्णॊ भवितुम अर्हति
     ततः शरॊष्यसि रामेण सहितः सुमहत परियम
 20 इत्य उक्तॊ लक्ष्मणस तेन वानरेन्द्रेण धीमता
     तयक्त्वा रॊषम अदीनात्मा सुग्रीवं परत्यपूजयत
 21 स रामं सह सुग्रीवॊ माल्यवत पृष्ठम आस्थितम
     अभिगम्यॊदयं तस्य कार्यस्य परत्यवेदयत
 22 इत्य एवं वानरेन्द्रास ते समाजग्मुः सहस्रशः
     दिशस तिस्रॊ विचित्याथ न तु ये दक्षिणां गताः
 23 आचख्युस ते तु रामाय महीं सागरमेखलाम
     विचितां न तु वैदेह्या दर्शनं रावणस्य वा
 24 गतास तु दक्षिणाम आशां ये वै वानरपुंगवाः
     आशावांस तेषु काकुत्स्थः परानान आर्तॊ ऽपय अधारयत
 25 दविमासॊपरमे काले वयतीते पलवगास ततः
     सुग्रीवम अभिगम्येदं तवरिता वाक्यम अब्रुवन
 26 रक्षितं वालिना यत तत सफीतं मधुवनं महत
     तवया च पलवगश्रेष्ठ तद भुङ्क्ते पवनात्मजः
 27 वालिपुत्रॊ ऽङगदश चैव ये चान्ये पलवगर्षभाः
     विचेतुं दक्षिणाम आशां राजन परस्थापितास तवया
 28 तेषां तं परणयं शरुत्वा मेने स कृतकृत्यताम
     कृतार्थानां हि भृत्यानाम एतद भवति चेष्टितम
 29 स तद रामाय मेधावी शशंस पलवगर्षभः
     रामश चाप्य अनुमानेन मेने दृष्टां तु मैथिलीम
 30 हनूमत्प्रमुखाश चापि विश्रान्तास ते पलवंगमाः
     अभिजग्मुर हरीन्द्रं तं रामलक्ष्मणसंनिधौ
 31 गतिं च मुखवर्णं च दृष्ट्वा रामॊ हनूमतः
     अगमत परत्ययं भूयॊ दृष्टा सीतेति भारत
 32 हनूमत्प्रमुखास ते तु वानराः पूर्णमानसाः
     परणेमुर विधिवद रामं सुग्रीवं लक्ष्मणं तथा
 33 तान उवाचागतान रामः परगृह्य सशरं धनुः
     अपि मां जीवयिष्यध्वम अपि वः कृतकृत्यता
 34 अपि राज्यम अयॊध्यायां कारयिष्याम्य अहं पुनः
     निहत्य समरे शत्रून आहृत्य जनकात्मजाम
 35 अमॊक्षयित्वा वैदेहीम अहत्वा च रिपून रणे
     हृतदारॊ ऽवधूतश च नाहं जीवितुम उत्सहे
 36 इत्य उक्तवचनं रामं परत्युवाचानिलात्मजः
     परियम आख्यामि ते राम दृष्टा सा जानकी मया
 37 विचित्य दक्षिणाम आशां सपर्वतवनाकराम
     शरान्ताः काले वयतीते सम दृष्टवन्तॊ महागुहाम
 38 परविशामॊ वयं तां तु बहुयॊजनम आयताम
     अन्धकारां सुविपिनां गहनां कीट सेविताम
 39 गत्वा सुमहद अध्वानम आदित्यस्य परभां ततः
     दृष्टवन्तः सम तत्रैव भवनं दिव्यम अन्तरा
 40 मयस्य किल दैत्यस्य तदासीद वेश्म राघव
     तत्र परभावती नाम तपॊ ऽतप्यत तापसी
 41 तया दत्तानि भॊज्यानि पानानि विविधानि च
     भुक्त्वा लब्धबलाः सन्तस तयॊक्तेन पथा ततः
 42 निर्याय तस्माद उद्देशात पश्यामॊ लवणाम्भसः
     समीपे सह्यमलयौ दर्दुरं च महागिरिम
 43 ततॊ मलयम आरुह्य पश्यन्तॊ वरुणालयम
     विषण्णा वयथिताः खिन्ना निराशा जीविते भृशम
 44 अनेकशतविस्तीर्णं यॊजनानां महॊदधिम
     तिमिनक्र झषावासं चिन्तयन्तः सुदुःखिताः
 45 तत्रानशन संकल्पं कृत्वासीना वयं तदा
     ततः कथान्ते गृध्रस्य जटायॊर अभवत कथा
 46 ततः पर्वतशृङ्गाभं घॊररूपं भयावहम
     पक्षिणं दृष्टवन्तः सम वैनतेयम इवापरम
 47 सॊ ऽसमान अतर्कयद भॊक्तुम अथाभ्येत्य वचॊ ऽबरवीत
     भॊः क एष मम भरातुर जटायॊः कुरुते कथाम
 48 संपातिर नाम तस्याहं जयेष्ठॊ भराता खगाधिपः
     अन्यॊन्यस्पर्धयारूढाव आवाम आदित्यसंसदम
 49 ततॊ दग्धाव इमौ पक्षौ न दग्धौ तु जटायुषः
     तदा मे चिरदृष्टः स भराता गृध्रपतिः परियः
     निर्दग्धपक्षः पतितॊ हय अहम अस्मिन महागिरौ
 50 तस्यैवं वदतॊ ऽसमाभिर हतॊ भराता निवेदितः
     वयसनं भवतश चेदं संक्षेपाद वै निवेदितम
 51 स संपातिस तदा राजञ शरुत्वा सुमहद अप्रियम
     विषण्णचेताः पप्रच्छ पुनर अस्मान अरिंदम
 52 कः स रामः कथं सीता जटायुश च कथं हतः
     इच्छामि सर्वम एवैतच छरॊतुं पलवगसत्तमाः
 53 तस्याहं सर्वम एवैतं भवतॊ वयसनागमम
     परायॊपवेशने चैव हेतुं विस्तरतॊ ऽबरुवम
 54 सॊ ऽसमान उत्थापयाम आस वाक्येनानेन पक्षिराज
     रावणॊ विदितॊ मह्यं लङ्का चास्य महापुरी
 55 दृष्टा पारे समुद्रस्य तरिकूटगिरिकन्दरे
     भवित्री तत्र वैदेही न मे ऽसत्य अत्र विचारणा
 56 इति तस्य वचॊ शरुत्वा वयम उत्थाय सत्वराः
     सागरप्लवने मन्त्रं मन्त्रयामः परंतप
 57 नाध्यवस्यद यदा कश चित सागरस्य विलङ्घने
     ततः पितरम आविश्य पुप्लुवे ऽहं महार्णवम
     शतयॊजनविस्तीर्णं निहत्य जलराक्षसीम
 58 तत्र सीता मया दृष्टा रावणान्तःपुरे सती
     उपवासतपः शीला भर्तृदर्शनलालसा
     जटिला मलदिग्धाङ्गी कृशा दीना तपस्विनी
 59 निमित्तैस ताम अहं सीताम उपलभ्य पृथग्विधैः
     उपसृत्याब्रुवं चार्याम अभिगम्य रहॊगताम
 60 सीते रामस्य दूतॊ ऽहं वानरॊ मारुतात्मजः
     तवद्दर्शनम अभिप्रेप्सुर इह पराप्तॊ विहायसा
 61 राजपुत्रौ कुशलिनौ भरातरौ रामलक्ष्मणौ
     सर्वशाखा मृगेन्द्रेण सुग्रीवेणाभिपालितौ
 62 कुशलं तवाब्रवीद रामः सीते सौमित्रिणा सह
     सखिभावाच च सुग्रीवः कुशलं तवानुपृच्छति
 63 कषिप्रम एष्यति ते भर्ता सर्वशाका मृगैः सह
     परत्ययं कुरु मे देवि वानरॊ ऽसमि न राक्षसः
 64 मुहूर्तम इव च धयात्वा सीता मां परत्युवाच ह
     अवैमि तवां हनूमन्तम अविन्ध्य वचनाद अहम
 65 अविन्ध्यॊ हि महाबाहॊ राक्षसॊ वृद्धसंमतः
     कथितस तेन सुग्रीवस तवद्विधैः सचिवैर वृतः
 66 गम्यताम इति चॊक्त्वा मां सीता परादाद इमं मणिम
     धारिता येन वैदेही कालम एतम अनिन्दिता
 67 परत्ययार्थं कथां चेमां कथयाम आस जानकी
     कषिप्राम इषीकां काकस्य चित्रकूटे महागिरौ
     भवता पुरुषव्याघ्र परत्यभिज्ञान कारणात
 68 शरावयित्वा तदात्मानं ततॊ दग्ध्वा च तां पुरीम
     संप्राप्त इति तं रामः परियवादिनम अर्चयत
  1 [mārk]
      rāghavas tu sasaumitriḥ sugrīveṇābhipālitaḥ
      vasan mālyavataḥ pṛṣṭhe dadarśa vimalaṃ nabhaḥ
  2 sa dṛṣṭvā vimale vyomni nirmalaṃ śaśalakṣaṇam
      grahanakṣatratārābhir anuyātam amitrahā
  3 kumudotpala padmānāṃ gandham ādāya vāyunā
      mahīdharasthaḥ śītena sahasā pratibodhitha
  4 prabhāte lakṣmaṇaṃ vīram abhyabhāṣata durmanāḥ
      sītāṃ saṃsmṛtya dharmātmā ruddhāṃ rākṣasa veśmani
  5 gaccha lakṣmaṇa jānīhi kiṣkindhāyāṃ kapīśvaram
      pramattaṃ grāmyadharmeṣu ketaghnaṃ svārthapaṇḍitam
  6 yo 'sau kulādhamo mūḍho mayā rājye 'bhiṣecitaḥ
      sarvavānaragopucchā yam ṛkṣāś ca bhajanti vai
  7 yadarthaṃ nihato vālī mayā raghukulodvaha
      tvayā saha mahābāho kiṣkindhopavane tadā
  8 kṛtaghnaṃ tam ahaṃ manye vānarāpasadaṃ bhuvi
      yo mām evaṃgato mūḍho na jānīte 'dya lakṣmaṇa
  9 asau manye na jānīte samayapratipādanam
      kṛtopakāraṃ māṃ nūnam avamanyālpayā dhiyā
  10 yadi tāvad anudyuktaḥ śete kāmasukhātmakaḥ
     netavyo vālimārgeṇa sarvabhūtagatiṃ tvayā
 11 athāpi ghaṭate 'smākam arthe vānarapuṃgavaḥ
     tam ādāyaihi kākutstha tvarāvān bhava māciram
 12 ity ukto lakṣmaṇo bhrātrā guruvākyahite rataḥ
     pratasthe ruciraṃ gṛhya samārgaṇa guṇaṃ dhanuḥ
     kiṣkindhā dvāram āsādya praviveśānivāritaḥ
 13 sakrodha iti taṃ matvā rājā pratyudyayau hariḥ
     taṃ sadāro vinītātmā sugrīvaḥ plavagādhipaḥ
     pūjayā pratijagrāha prīyamāṇas tad arhayā
 14 tam abravīd rāmavaco saumitrir akutobhayaḥ
     sa tat sarvam aśeṣeṇa śrutvā prahvaḥ kṛtāñjaliḥ
 15 sabhṛtyadāro rājendra sugrīvo vānarādhipaḥ
     idam āha vaco prīto lakṣmaṇaṃ narakuñjaram
 16 nāsmi lakṣmaṇa durmedhā na kṛtaghno na nirghṛṇaḥ
     śrūyatāṃ yaḥ prayatno me sītā paryeṣaṇe kṛtaḥ
 17 diśaḥ prasthāpitāḥ sarve vinītā harayo mayā
     sarveṣāṃ ca kṛtaḥ kālo māsenāgamanaṃ punaḥ
 18 yair iyaṃ savanā sādriḥ sapurā sāgarāmbarā
     vicetavyā mahī vīra sagrāma nagarākarā
 19 sa māsaḥ pañcarātreṇa pūrṇo bhavitum arhati
     tataḥ śroṣyasi rāmeṇa sahitaḥ sumahat priyam
 20 ity ukto lakṣmaṇas tena vānarendreṇa dhīmatā
     tyaktvā roṣam adīnātmā sugrīvaṃ pratyapūjayat
 21 sa rāmaṃ saha sugrīvo mālyavat pṛṣṭham āsthitam
     abhigamyodayaṃ tasya kāryasya pratyavedayat
 22 ity evaṃ vānarendrās te samājagmuḥ sahasraśaḥ
     diśas tisro vicityātha na tu ye dakṣiṇāṃ gatāḥ
 23 ācakhyus te tu rāmāya mahīṃ sāgaramekhalām
     vicitāṃ na tu vaidehyā darśanaṃ rāvaṇasya vā
 24 gatās tu dakṣiṇām āśāṃ ye vai vānarapuṃgavāḥ
     āśāvāṃs teṣu kākutsthaḥ prānān ārto 'py adhārayat
 25 dvimāsoparame kāle vyatīte plavagās tataḥ
     sugrīvam abhigamyedaṃ tvaritā vākyam abruvan
 26 rakṣitaṃ vālinā yat tat sphītaṃ madhuvanaṃ mahat
     tvayā ca plavagaśreṣṭha tad bhuṅkte pavanātmajaḥ
 27 vāliputro 'ṅgadaś caiva ye cānye plavagarṣabhāḥ
     vicetuṃ dakṣiṇām āśāṃ rājan prasthāpitās tvayā
 28 teṣāṃ taṃ praṇayaṃ śrutvā mene sa kṛtakṛtyatām
     kṛtārthānāṃ hi bhṛtyānām etad bhavati ceṣṭitam
 29 sa tad rāmāya medhāvī śaśaṃsa plavagarṣabhaḥ
     rāmaś cāpy anumānena mene dṛṣṭāṃ tu maithilīm
 30 hanūmatpramukhāś cāpi viśrāntās te plavaṃgamāḥ
     abhijagmur harīndraṃ taṃ rāmalakṣmaṇasaṃnidhau
 31 gatiṃ ca mukhavarṇaṃ ca dṛṣṭvā rāmo hanūmataḥ
     agamat pratyayaṃ bhūyo dṛṣṭā sīteti bhārata
 32 hanūmatpramukhās te tu vānarāḥ pūrṇamānasāḥ
     praṇemur vidhivad rāmaṃ sugrīvaṃ lakṣmaṇaṃ tathā
 33 tān uvācāgatān rāmaḥ pragṛhya saśaraṃ dhanuḥ
     api māṃ jīvayiṣyadhvam api vaḥ kṛtakṛtyatā
 34 api rājyam ayodhyāyāṃ kārayiṣyāmy ahaṃ punaḥ
     nihatya samare śatrūn āhṛtya janakātmajām
 35 amokṣayitvā vaidehīm ahatvā ca ripūn raṇe
     hṛtadāro 'vadhūtaś ca nāhaṃ jīvitum utsahe
 36 ity uktavacanaṃ rāmaṃ pratyuvācānilātmajaḥ
     priyam ākhyāmi te rāma dṛṣṭā sā jānakī mayā
 37 vicitya dakṣiṇām āśāṃ saparvatavanākarām
     śrāntāḥ kāle vyatīte sma dṛṣṭavanto mahāguhām
 38 praviśāmo vayaṃ tāṃ tu bahuyojanam āyatām
     andhakārāṃ suvipināṃ gahanāṃ kīṭa sevitām
 39 gatvā sumahad adhvānam ādityasya prabhāṃ tataḥ
     dṛṣṭavantaḥ sma tatraiva bhavanaṃ divyam antarā
 40 mayasya kila daityasya tadāsīd veśma rāghava
     tatra prabhāvatī nāma tapo 'tapyata tāpasī
 41 tayā dattāni bhojyāni pānāni vividhāni ca
     bhuktvā labdhabalāḥ santas tayoktena pathā tataḥ
 42 niryāya tasmād uddeśāt paśyāmo lavaṇāmbhasaḥ
     samīpe sahyamalayau darduraṃ ca mahāgirim
 43 tato malayam āruhya paśyanto varuṇālayam
     viṣaṇṇā vyathitāḥ khinnā nirāśā jīvite bhṛśam
 44 anekaśatavistīrṇaṃ yojanānāṃ mahodadhim
     timinakra jhaṣāvāsaṃ cintayantaḥ suduḥkhitāḥ
 45 tatrānaśana saṃkalpaṃ kṛtvāsīnā vayaṃ tadā
     tataḥ kathānte gṛdhrasya jaṭāyor abhavat kathā
 46 tataḥ parvataśṛṅgābhaṃ ghorarūpaṃ bhayāvaham
     pakṣiṇaṃ dṛṣṭavantaḥ sma vainateyam ivāparam
 47 so 'smān atarkayad bhoktum athābhyetya vaco 'bravīt
     bhoḥ ka eṣa mama bhrātur jaṭāyoḥ kurute kathām
 48 saṃpātir nāma tasyāhaṃ jyeṣṭho bhrātā khagādhipaḥ
     anyonyaspardhayārūḍhāv āvām ādityasaṃsadam
 49 tato dagdhāv imau pakṣau na dagdhau tu jaṭāyuṣaḥ
     tadā me ciradṛṣṭaḥ sa bhrātā gṛdhrapatiḥ priyaḥ
     nirdagdhapakṣaḥ patito hy aham asmin mahāgirau
 50 tasyaivaṃ vadato 'smābhir hato bhrātā niveditaḥ
     vyasanaṃ bhavataś cedaṃ saṃkṣepād vai niveditam
 51 sa saṃpātis tadā rājañ śrutvā sumahad apriyam
     viṣaṇṇacetāḥ papraccha punar asmān ariṃdama
 52 kaḥ sa rāmaḥ kathaṃ sītā jaṭāyuś ca kathaṃ hataḥ
     icchāmi sarvam evaitac chrotuṃ plavagasattamāḥ
 53 tasyāhaṃ sarvam evaitaṃ bhavato vyasanāgamam
     prāyopaveśane caiva hetuṃ vistarato 'bruvam
 54 so 'smān utthāpayām āsa vākyenānena pakṣirāj
     rāvaṇo vidito mahyaṃ laṅkā cāsya mahāpurī
 55 dṛṣṭā pāre samudrasya trikūṭagirikandare
     bhavitrī tatra vaidehī na me 'sty atra vicāraṇā
 56 iti tasya vaco śrutvā vayam utthāya satvarāḥ
     sāgaraplavane mantraṃ mantrayāmaḥ paraṃtapa
 57 nādhyavasyad yadā kaś cit sāgarasya vilaṅghane
     tataḥ pitaram āviśya pupluve 'haṃ mahārṇavam
     śatayojanavistīrṇaṃ nihatya jalarākṣasīm
 58 tatra sītā mayā dṛṣṭā rāvaṇāntaḥpure satī
     upavāsatapaḥ śīlā bhartṛdarśanalālasā
     jaṭilā maladigdhāṅgī kṛśā dīnā tapasvinī
 59 nimittais tām ahaṃ sītām upalabhya pṛthagvidhaiḥ
     upasṛtyābruvaṃ cāryām abhigamya rahogatām
 60 sīte rāmasya dūto 'haṃ vānaro mārutātmajaḥ
     tvaddarśanam abhiprepsur iha prāpto vihāyasā
 61 rājaputrau kuśalinau bhrātarau rāmalakṣmaṇau
     sarvaśākhā mṛgendreṇa sugrīveṇābhipālitau
 62 kuśalaṃ tvābravīd rāmaḥ sīte saumitriṇā saha
     sakhibhāvāc ca sugrīvaḥ kuśalaṃ tvānupṛcchati
 63 kṣipram eṣyati te bhartā sarvaśākā mṛgaiḥ saha
     pratyayaṃ kuru me devi vānaro 'smi na rākṣasaḥ
 64 muhūrtam iva ca dhyātvā sītā māṃ pratyuvāca ha
     avaimi tvāṃ hanūmantam avindhya vacanād aham
 65 avindhyo hi mahābāho rākṣaso vṛddhasaṃmataḥ
     kathitas tena sugrīvas tvadvidhaiḥ sacivair vṛtaḥ
 66 gamyatām iti coktvā māṃ sītā prādād imaṃ maṇim
     dhāritā yena vaidehī kālam etam aninditā
 67 pratyayārthaṃ kathāṃ cemāṃ kathayām āsa jānakī
     kṣiprām iṣīkāṃ kākasya citrakūṭe mahāgirau
     bhavatā puruṣavyāghra pratyabhijñāna kāraṇāt
 68 śrāvayitvā tadātmānaṃ tato dagdhvā ca tāṃ purīm
     saṃprāpta iti taṃ rāmaḥ priyavādinam arcayat


Next: Chapter 267