Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 255

  1 [वै]
      संतिष्ठत परहरत तूर्णं विपरिधावत
      इति सम सैधवॊ राजा चॊदयाम आस तान नृपान
  2 ततॊ घॊरतरः शब्दॊ रणे समभवत तदा
      भीमार्जुनयमान दृष्ट्वा सैन्यानां सयुधिष्ठिरान
  3 शिबिसिन्धुत्रिगर्तानां विषादश चाप्य अजायत
      तान दृष्ट्वा पुरुषव्याघ्रान वयाघ्रान इव बलॊत्कटान
  4 हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम
      परगृह्याभ्यद्रवद भीमः सैन्धवं कालचॊदितम
  5 तदन्तरम अथावृत्य कॊटिकाश्यॊ ऽभयहारयत
      महता रथवंशेन परिवार्य वृकॊदरम
  6 शक्तितॊमरनाराचैर वीरबाहुप्रचॊदितैः
      कीर्यमाणॊ ऽपि बहुभिर न सम भीमॊ ऽभयकम्पत
  7 गजं तु सगजारॊहं पदातींश च चतुर्दश
      जघान गदया भीमः सैन्धव धवजिनीमुखे
  8 पार्थः पञ्चशताञ शूरान पार्वतीयान महारथान
      परीप्समानः सौवीरं जघान धवजिनीमुखे
  9 राजा सवयं सुवीराणां परवराणां परहारिणाम
      निमेष मात्रेण शतं जघान समरे तदा
  10 ददृशे नकुलस तत्र रथात परस्कन्द्य खड्गधृक
     सिरांसि पादरक्षाणां बीजवत परवपन मुहुः
 11 सहदेवस तु संयाय रथेन जग यॊधिनः
     पातयाम आस नाराचैर दरुमेभ्य इव बर्हिणः
 12 ततस तरिगर्गः सधनुर अवतीर्य महारथात
     गदया चतुरॊ वाहान राज्ञस तस्य तदावधीत
 13 तम अभ्याशगतं राजा पदातिं कुन्तिनन्दनः
     अर्धचन्द्रेण बाणेन विव्याधॊरसि धर्मराट
 14 स भिन्नहृदयॊ वीरॊ वक्त्राच छॊणितम ऊद्वमन
     पपाताभिमुखः पार्थं छिन्नमूल इव दरुमः
 15 इन्द्रसेन दवितीयस तु रथात परस्कन्द्य धर्मराज
     हताश्वः सहदेवस्य परतिपेदे महारथम
 16 नकुलं तव अभिसंधाय कषेमं करमहामुखौ
     उभाव उभयतस तीक्ष्णैः शरवर्षैर अवर्षताम
 17 तौ शरैर अभिवर्षन्तौ जीमूताव इव वार्षिकौ
     एकैकेन विपाठेन जघ्ने माद्रवतीसुतः
 18 तरिगर्तराजः सुरथस तस्याथ रथधूर गतः
     रथम आक्षेपयाम आस गजेन गजयानवित
 19 नकुलस तव अपभीस तस्माद रथाच चर्मासि पाणिमान
     उद्भ्रान्तं सथानम आस्थाय तस्थौ गिरिर इवाचलः
 20 सुरथस तं गजवरं वधाय नकुलस्य तु
     परेषयाम आस सक्रॊधम अभ्युच्छ्रितकरं ततः
 21 नकुलस तस्य नागस्य समीपपरिवर्तिनः
     सविषाणं भुजं मूले खड्गेन निरकृन्तत
 22 स विनद्य महानादं जगः कङ्कण भूषणः
     पतन्न अवाक्शिरा भूमौ हस्त्यारॊहान अपॊथयत
 23 स तत कर्म महत कृत्वा शूरॊ माद्रवतीसुतः
     भीमसेनरथं पराप्य शर्म लेभे महारथः
 24 भीमस तव आपततॊ राज्ञः कॊटिकाश्यस्य संगरे
     सूतस्य नुदतॊ वाहान कषुरेणापाहरच छिरः
 25 न बुबॊध हतं सूतं स राजा बाहुशालिना
     तस्याश्वा वयद्रवन संख्ये हतसूतास ततस ततः
 26 विमुखं हतसूतं तं भीमः परहरतां वरः
     जघान तलयुक्तेन परासेनाभ्येत्य पाण्डवः
 27 दवादशानां तु सर्वेषां सौवीराणां धनंजयः
     चकर्त निषितैर भल्लैर धनूंषि च शिरांसि च
 28 शिबीन इक्ष्वाकुमुख्यांश च तरिगर्तान सैधवान अपि
     जघानातिरथः संख्ये बाणगॊचरम आगतान
 29 सादिताः परत्यदृश्यन्त बहवः सव्यसाचिना
     सपताकाश च मातङ्गाः साद्वजाश च महारथाः
 30 परच्छाद्य पृथिवीं तस्थुः सर्वम आयॊधनं परति
     शरीराण्य अशिरस्कानि विदेहानि शिरांसि च
 31 शवगृध्रकङ्ककाकॊल भासगॊमायुवायसाः
     अतृप्यंस तत्र वीराणां हतानां मांसशॊणितैः
 32 हतेषु तेषु वीरेषु सिन्धुराजॊ जयद्रथः
     विमुच्य कृष्णां संत्रस्तः पलायनपरॊ ऽभवत
 33 स तस्मिन संकुले सैन्ये दरौपदीम अवतार्य वै
     पराणप्रेप्सुर उपाधावद वनं येन नराधमः
 34 दरौपदीं धर्मराजस तु दृष्ट्वा धौम्य पुरस्कृताम
     माद्रीपुत्रेण वीरेण रथम आरॊपयत तदा
 35 ततस तद विद्रुतं सैन्यम अपयाते जयद्रथे
     आदिश्यादिश्य नाराचैर आजघान वृकॊदरः
 36 सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम
     वारयाम आस निघ्नन्तं भीमं सैन्धव सैनिकान
 37 [अर्ज]
     यस्यापचारात पराप्तॊ ऽयम अस्मान कलेशॊ दुरासदः
     तम अस्मिन समरॊद्देशे न पश्यामि जयद्रथम
 38 तम एवान्विष भद्रं ते किं ते यॊधैर निपातितैः
     अनामिषम इदं कर्म कथं वा मन्यते भवान
 39 [वै]
     इत्य उक्तॊ भीमसेनस तु गुडाकेशेन धीमता
     युधिष्ठिरम अभिप्रेक्ष्य वाग्मी वचनम अब्रवीत
 40 हतप्रवीरा रिपवॊ भूयिष्ठं विद्रुता दिशः
     गृहीत्वा दरौपदीं राजन निवर्ततु भवान इतः
 41 यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना
     पराप्याश्रमपदं राजन दरौपदीं परिसान्त्वय
 42 न हि मे मॊक्ष्यते जीवन मूढः सैन्धवकॊ नृपः
     पातालतलसंस्थॊ ऽपि यदि शक्रॊ ऽसय सारथिः
 43 [य]
     न हन्तव्यॊ महाबाहॊ दुरात्मापि स सैन्धवः
     उःशलाम अभिसंस्मृत्य गान्धारीं च यशस्विनीम
 44 [वै]
     तच छरुत्वा दरौपदी भीमम उवाच वयाकुलेन्द्रिया
     कुपिता हरीमती पराज्ञा पती भीमार्जुनाव उभौ
 45 कर्तव्यं चेत परियं मह्यं वध्यः स पुरुषाधमः
     सैन्धवापसदः पापॊ दुर्मतिः कुलपांसनः
 46 भार्याभिहर्ता निर्वैरॊ यश च राज्यहरॊ रिपुः
     याचमानॊ ऽपि संग्रामे न स जीवितुम अर्हति
 47 इत्य उक्तौ तौ नरव्याघ्रौ ययतुर यत्र सैन्धवः
     राजा निववृते कृष्णाम आदाय सपुरॊहितः
 48 स परविश्याश्रमपदं वयपविद्धबृसी घटम
     मार्कण्डेयाधिभिर विप्रैर अनुकीर्णं ददर्श ह
 49 दरौपदीम अनुशॊचद्भिर बराह्मणैस तैः समागतैः
     समियाय मरा पराज्ञः सभार्यॊ भरातृमध्यगः
 50 ते सम तं मुदिता दृष्ट्वा पुनर अभ्यागतं नृपम
     जित्वा तान सिन्धुसौवीरान दरौपदीं चाहृतां पुनः
 51 स तैः परिवृतॊ राजा तत्रैवॊपविवेश ह
     परविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी
 52 भीमार्जुनाव अपि शरुत्वा करॊशमात्रगतं रिपुम
     सवयम अश्वांस तुदन्तौ तौ जवेनैवाभ्यधावताम
 53 इदम अत्यद्भुतं चात्र चकार पुरुषॊ ऽरजुनः
     करॊशमात्रगतान अश्वान सैन्धवस्य जघान यत
 54 स हि दिव्यास्त्रसंपन्नः कृच्छ्रकाले ऽपय असंभ्रमः
     अकरॊद दुष्करं कर्म शरैर अस्त्रानुमन्त्रितैः
 55 ततॊ ऽभयधावतां वीराव उभौ भीम धनंजयौ
     हताश्वं सैन्धवं भीतम एकं वयाकुलचेतसम
 56 सैन्धवस तु हतान दृष्ट्वा तथाश्वान सवान सुदुःखितः
     दृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनंजयम
     पलायनकृतॊत्साहः पराद्रवद येन वै वनम
 57 सैन्धवं तवाभिसंप्रेक्ष्य पराक्रान्तं पलायने
     अनुयाय महाबाहुः फल्गुनॊ वाक्यम अब्रवीत
 58 अनेन वीर्येण कथं सत्रियं परार्थयसे बलात
     राजपुत्र निवर्तस्व न ते युक्तं पलायनम
     कथं चानुचरान हित्वा शत्रुमध्ये पलायसे
 59 इत्य उच्यमानः पार्थेन सैधवॊ न नयवर्तत
     तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद बली
     मा वधीर इति पार्थस तं दयावान अभ्यभाषत
  1 [vai]
      saṃtiṣṭhata praharata tūrṇaṃ viparidhāvata
      iti sma saidhavo rājā codayām āsa tān nṛpān
  2 tato ghorataraḥ śabdo raṇe samabhavat tadā
      bhīmārjunayamān dṛṣṭvā sainyānāṃ sayudhiṣṭhirān
  3 śibisindhutrigartānāṃ viṣādaś cāpy ajāyata
      tān dṛṣṭvā puruṣavyāghrān vyāghrān iva balotkaṭān
  4 hemacitrasamutsedhāṃ sarvaśaikyāyasīṃ gadām
      pragṛhyābhyadravad bhīmaḥ saindhavaṃ kālacoditam
  5 tadantaram athāvṛtya koṭikāśyo 'bhyahārayat
      mahatā rathavaṃśena parivārya vṛkodaram
  6 śaktitomaranārācair vīrabāhupracoditaiḥ
      kīryamāṇo 'pi bahubhir na sma bhīmo 'bhyakampata
  7 gajaṃ tu sagajārohaṃ padātīṃś ca caturdaśa
      jaghāna gadayā bhīmaḥ saindhava dhvajinīmukhe
  8 pārthaḥ pañcaśatāñ śūrān pārvatīyān mahārathān
      parīpsamānaḥ sauvīraṃ jaghāna dhvajinīmukhe
  9 rājā svayaṃ suvīrāṇāṃ pravarāṇāṃ prahāriṇām
      nimeṣa mātreṇa śataṃ jaghāna samare tadā
  10 dadṛśe nakulas tatra rathāt praskandya khaḍgadhṛk
     sirāṃsi pādarakṣāṇāṃ bījavat pravapan muhuḥ
 11 sahadevas tu saṃyāya rathena jaga yodhinaḥ
     pātayām āsa nārācair drumebhya iva barhiṇaḥ
 12 tatas trigargaḥ sadhanur avatīrya mahārathāt
     gadayā caturo vāhān rājñas tasya tadāvadhīt
 13 tam abhyāśagataṃ rājā padātiṃ kuntinandanaḥ
     ardhacandreṇa bāṇena vivyādhorasi dharmarāṭ
 14 sa bhinnahṛdayo vīro vaktrāc choṇitam ūdvaman
     papātābhimukhaḥ pārthaṃ chinnamūla iva drumaḥ
 15 indrasena dvitīyas tu rathāt praskandya dharmarāj
     hatāśvaḥ sahadevasya pratipede mahāratham
 16 nakulaṃ tv abhisaṃdhāya kṣemaṃ karamahāmukhau
     ubhāv ubhayatas tīkṣṇaiḥ śaravarṣair avarṣatām
 17 tau śarair abhivarṣantau jīmūtāv iva vārṣikau
     ekaikena vipāṭhena jaghne mādravatīsutaḥ
 18 trigartarājaḥ surathas tasyātha rathadhūr gataḥ
     ratham ākṣepayām āsa gajena gajayānavit
 19 nakulas tv apabhīs tasmād rathāc carmāsi pāṇimān
     udbhrāntaṃ sthānam āsthāya tasthau girir ivācalaḥ
 20 surathas taṃ gajavaraṃ vadhāya nakulasya tu
     preṣayām āsa sakrodham abhyucchritakaraṃ tataḥ
 21 nakulas tasya nāgasya samīpaparivartinaḥ
     saviṣāṇaṃ bhujaṃ mūle khaḍgena nirakṛntata
 22 sa vinadya mahānādaṃ jagaḥ kaṅkaṇa bhūṣaṇaḥ
     patann avākśirā bhūmau hastyārohān apothayat
 23 sa tat karma mahat kṛtvā śūro mādravatīsutaḥ
     bhīmasenarathaṃ prāpya śarma lebhe mahārathaḥ
 24 bhīmas tv āpatato rājñaḥ koṭikāśyasya saṃgare
     sūtasya nudato vāhān kṣureṇāpāharac chiraḥ
 25 na bubodha hataṃ sūtaṃ sa rājā bāhuśālinā
     tasyāśvā vyadravan saṃkhye hatasūtās tatas tataḥ
 26 vimukhaṃ hatasūtaṃ taṃ bhīmaḥ praharatāṃ varaḥ
     jaghāna talayuktena prāsenābhyetya pāṇḍavaḥ
 27 dvādaśānāṃ tu sarveṣāṃ sauvīrāṇāṃ dhanaṃjayaḥ
     cakarta niṣitair bhallair dhanūṃṣi ca śirāṃsi ca
 28 śibīn ikṣvākumukhyāṃś ca trigartān saidhavān api
     jaghānātirathaḥ saṃkhye bāṇagocaram āgatān
 29 sāditāḥ pratyadṛśyanta bahavaḥ savyasācinā
     sapatākāś ca mātaṅgāḥ sādvajāś ca mahārathāḥ
 30 pracchādya pṛthivīṃ tasthuḥ sarvam āyodhanaṃ prati
     śarīrāṇy aśiraskāni videhāni śirāṃsi ca
 31 śvagṛdhrakaṅkakākola bhāsagomāyuvāyasāḥ
     atṛpyaṃs tatra vīrāṇāṃ hatānāṃ māṃsaśoṇitaiḥ
 32 hateṣu teṣu vīreṣu sindhurājo jayadrathaḥ
     vimucya kṛṣṇāṃ saṃtrastaḥ palāyanaparo 'bhavat
 33 sa tasmin saṃkule sainye draupadīm avatārya vai
     prāṇaprepsur upādhāvad vanaṃ yena narādhamaḥ
 34 draupadīṃ dharmarājas tu dṛṣṭvā dhaumya puraskṛtām
     mādrīputreṇa vīreṇa ratham āropayat tadā
 35 tatas tad vidrutaṃ sainyam apayāte jayadrathe
     ādiśyādiśya nārācair ājaghāna vṛkodaraḥ
 36 savyasācī tu taṃ dṛṣṭvā palāyantaṃ jayadratham
     vārayām āsa nighnantaṃ bhīmaṃ saindhava sainikān
 37 [arj]
     yasyāpacārāt prāpto 'yam asmān kleśo durāsadaḥ
     tam asmin samaroddeśe na paśyāmi jayadratham
 38 tam evānviṣa bhadraṃ te kiṃ te yodhair nipātitaiḥ
     anāmiṣam idaṃ karma kathaṃ vā manyate bhavān
 39 [vai]
     ity ukto bhīmasenas tu guḍākeśena dhīmatā
     yudhiṣṭhiram abhiprekṣya vāgmī vacanam abravīt
 40 hatapravīrā ripavo bhūyiṣṭhaṃ vidrutā diśaḥ
     gṛhītvā draupadīṃ rājan nivartatu bhavān itaḥ
 41 yamābhyāṃ saha rājendra dhaumyena ca mahātmanā
     prāpyāśramapadaṃ rājan draupadīṃ parisāntvaya
 42 na hi me mokṣyate jīvan mūḍhaḥ saindhavako nṛpaḥ
     pātālatalasaṃstho 'pi yadi śakro 'sya sārathiḥ
 43 [y]
     na hantavyo mahābāho durātmāpi sa saindhavaḥ
     uḥśalām abhisaṃsmṛtya gāndhārīṃ ca yaśasvinīm
 44 [vai]
     tac chrutvā draupadī bhīmam uvāca vyākulendriyā
     kupitā hrīmatī prājñā patī bhīmārjunāv ubhau
 45 kartavyaṃ cet priyaṃ mahyaṃ vadhyaḥ sa puruṣādhamaḥ
     saindhavāpasadaḥ pāpo durmatiḥ kulapāṃsanaḥ
 46 bhāryābhihartā nirvairo yaś ca rājyaharo ripuḥ
     yācamāno 'pi saṃgrāme na sa jīvitum arhati
 47 ity uktau tau naravyāghrau yayatur yatra saindhavaḥ
     rājā nivavṛte kṛṣṇām ādāya sapurohitaḥ
 48 sa praviśyāśramapadaṃ vyapaviddhabṛsī ghaṭam
     mārkaṇḍeyādhibhir viprair anukīrṇaṃ dadarśa ha
 49 draupadīm anuśocadbhir brāhmaṇais taiḥ samāgataiḥ
     samiyāya marā prājñaḥ sabhāryo bhrātṛmadhyagaḥ
 50 te sma taṃ muditā dṛṣṭvā punar abhyāgataṃ nṛpam
     jitvā tān sindhusauvīrān draupadīṃ cāhṛtāṃ punaḥ
 51 sa taiḥ parivṛto rājā tatraivopaviveśa ha
     praviveśāśramaṃ kṛṣṇā yamābhyāṃ saha bhāminī
 52 bhīmārjunāv api śrutvā krośamātragataṃ ripum
     svayam aśvāṃs tudantau tau javenaivābhyadhāvatām
 53 idam atyadbhutaṃ cātra cakāra puruṣo 'rjunaḥ
     krośamātragatān aśvān saindhavasya jaghāna yat
 54 sa hi divyāstrasaṃpannaḥ kṛcchrakāle 'py asaṃbhramaḥ
     akarod duṣkaraṃ karma śarair astrānumantritaiḥ
 55 tato 'bhyadhāvatāṃ vīrāv ubhau bhīma dhanaṃjayau
     hatāśvaṃ saindhavaṃ bhītam ekaṃ vyākulacetasam
 56 saindhavas tu hatān dṛṣṭvā tathāśvān svān suduḥkhitaḥ
     dṛṣṭvā vikramakarmāṇi kurvāṇaṃ ca dhanaṃjayam
     palāyanakṛtotsāhaḥ prādravad yena vai vanam
 57 saindhavaṃ tvābhisaṃprekṣya parākrāntaṃ palāyane
     anuyāya mahābāhuḥ phalguno vākyam abravīt
 58 anena vīryeṇa kathaṃ striyaṃ prārthayase balāt
     rājaputra nivartasva na te yuktaṃ palāyanam
     kathaṃ cānucarān hitvā śatrumadhye palāyase
 59 ity ucyamānaḥ pārthena saidhavo na nyavartata
     tiṣṭha tiṣṭheti taṃ bhīmaḥ sahasābhyadravad balī
     mā vadhīr iti pārthas taṃ dayāvān abhyabhāṣata


Next: Chapter 256