Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 251

  1 [वै]
      अथासीनेषु सर्वेषु तेषु राजसु भारत
      कॊटिकाश्य वचॊ शरुत्वा शैब्यं सौवीरकॊ ऽबरवीत
  2 यदा वाचं वयाहरन्त्याम अस्यां मे रमते मनः
      सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान
  3 एतां दृष्ट्वा सत्रियॊ मे ऽनया यथा शाखामृगस्त्रियः
      परतिभान्ति महाबाहॊ सत्यम एतद बरवीमि ते
  4 दर्शनाद एव हि मनस तया मे ऽपहृतं भृशम
      तां समाचक्ष्व कल्याणीं यदि सयाच छैब्य मानुषी
  5 [कॊटि]
      एषा वै दरौपदी कृष्णा राजपुत्री यशस्विनी
      पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम
  6 सर्वेषां चैव पार्थानां परिया बहुमता सती
      तया समेत्य सौवीर सुवीरान सुसुखी वरज
  7 [वै]
      एवम उक्तः परत्युवाच पश्यामॊ दरौपदीम इति
      पतिः सौवीरसिन्धूनां दुष्टभावॊ जयद्रथः
  8 स परविश्याश्रमं शून्यं सिंहगॊष्ठं वृकॊ यथा
      आत्मना सप्तमः कृष्णाम इदं वचनम अब्रवीत
  9 कुशलं ते वरारॊहे भर्तारस ते ऽपय अनामयाः
      येषां कुशलकामासि ते ऽपि कच चिद अनामयाः
  10 [दरौ]
     कौरव्यः कुशली राजा कुन्तीपुत्रॊ युधिष्ठिरः
     अहं च भरातरश चास्य यांश चान्यान परिपृच्छसि
 11 पाद्यं परतिगृहाणेदम आसनं च नृपात्मज
     मृगान पञ्चाशतं चैव परातर आशं ददानि ते
 12 ऐणेयान पृषतान नयङ्कून हरिणाञ शरभाञ शशान
     ऋश्यान रुरूञ शम्बरांश च गवयांश च मृगान बहून
 13 वराहान महिषांश चैव याश चान्या मृगजातयः
     परदास्यति सवयं तुभ्यं कुन्तीपुत्रॊ युधिष्ठिरः
 14 [जयद]
     कुशलं परातर आशस्य सर्वा मे ऽपचितिः कृता
     एहि मे रथम आरॊह सुखम आप्नुहि केवलम
 15 गतश्रीकांश चयुतान राज्यात कृपणान गतचेतसः
     अरण्यवासिनः पार्थान नानुरॊद्धुं तवम अर्हसि
 16 न वै परज्ञा गतश्रीकं भर्तारम उपयुञ्जते
     युञ्जानम अनुयुञ्जीत न शरियः संक्षये वसेत
 17 शरिया विहीना राज्याच च विनष्टाः शाश्वतीः समाः
     अलं ते पाण्डुपुत्राणां भक्त्या कलेशम उपासितुम
 18 भार्या मे भव सुश्रॊणि तयजैनान सुखम आप्नुहि
     अखिलान सिन्धुसौवीरान अवाप्नुहि मया सह
 19 [वै]
     इत्य उक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम
     कृष्णा तस्माद अपाक्रामद देशात सभ्रुकुटी मुखी
 20 अवमत्यास्य तद वाक्यम आक्षिप्य च सुमध्यमा
     मैवम इत्य अब्रवीत कृष्णा लज्जस्वेति च सैन्धवम
 21 सा काङ्क्षमाणा भर्तॄणाम उपयानम अनिन्दिता
     विलॊभयाम आस परं वाक्यैर वाक्यानि युञ्जती
  1 [vai]
      athāsīneṣu sarveṣu teṣu rājasu bhārata
      koṭikāśya vaco śrutvā śaibyaṃ sauvīrako 'bravīt
  2 yadā vācaṃ vyāharantyām asyāṃ me ramate manaḥ
      sīmantinīnāṃ mukhyāyāṃ vinivṛttaḥ kathaṃ bhavān
  3 etāṃ dṛṣṭvā striyo me 'nyā yathā śākhāmṛgastriyaḥ
      pratibhānti mahābāho satyam etad bravīmi te
  4 darśanād eva hi manas tayā me 'pahṛtaṃ bhṛśam
      tāṃ samācakṣva kalyāṇīṃ yadi syāc chaibya mānuṣī
  5 [koṭi]
      eṣā vai draupadī kṛṣṇā rājaputrī yaśasvinī
      pañcānāṃ pāṇḍuputrāṇāṃ mahiṣī saṃmatā bhṛśam
  6 sarveṣāṃ caiva pārthānāṃ priyā bahumatā satī
      tayā sametya sauvīra suvīrān susukhī vraja
  7 [vai]
      evam uktaḥ pratyuvāca paśyāmo draupadīm iti
      patiḥ sauvīrasindhūnāṃ duṣṭabhāvo jayadrathaḥ
  8 sa praviśyāśramaṃ śūnyaṃ siṃhagoṣṭhaṃ vṛko yathā
      ātmanā saptamaḥ kṛṣṇām idaṃ vacanam abravīt
  9 kuśalaṃ te varārohe bhartāras te 'py anāmayāḥ
      yeṣāṃ kuśalakāmāsi te 'pi kac cid anāmayāḥ
  10 [drau]
     kauravyaḥ kuśalī rājā kuntīputro yudhiṣṭhiraḥ
     ahaṃ ca bhrātaraś cāsya yāṃś cānyān paripṛcchasi
 11 pādyaṃ pratigṛhāṇedam āsanaṃ ca nṛpātmaja
     mṛgān pañcāśataṃ caiva prātar āśaṃ dadāni te
 12 aiṇeyān pṛṣatān nyaṅkūn hariṇāñ śarabhāñ śaśān
     ṛśyān rurūñ śambarāṃś ca gavayāṃś ca mṛgān bahūn
 13 varāhān mahiṣāṃś caiva yāś cānyā mṛgajātayaḥ
     pradāsyati svayaṃ tubhyaṃ kuntīputro yudhiṣṭhiraḥ
 14 [jayad]
     kuśalaṃ prātar āśasya sarvā me 'pacitiḥ kṛtā
     ehi me ratham āroha sukham āpnuhi kevalam
 15 gataśrīkāṃś cyutān rājyāt kṛpaṇān gatacetasaḥ
     araṇyavāsinaḥ pārthān nānuroddhuṃ tvam arhasi
 16 na vai prajñā gataśrīkaṃ bhartāram upayuñjate
     yuñjānam anuyuñjīta na śriyaḥ saṃkṣaye vaset
 17 śriyā vihīnā rājyāc ca vinaṣṭāḥ śāśvatīḥ samāḥ
     alaṃ te pāṇḍuputrāṇāṃ bhaktyā kleśam upāsitum
 18 bhāryā me bhava suśroṇi tyajainān sukham āpnuhi
     akhilān sindhusauvīrān avāpnuhi mayā saha
 19 [vai]
     ity uktā sindhurājena vākyaṃ hṛdayakampanam
     kṛṣṇā tasmād apākrāmad deśāt sabhrukuṭī mukhī
 20 avamatyāsya tad vākyam ākṣipya ca sumadhyamā
     maivam ity abravīt kṛṣṇā lajjasveti ca saindhavam
 21 sā kāṅkṣamāṇā bhartṝṇām upayānam aninditā
     vilobhayām āsa paraṃ vākyair vākyāni yuñjatī


Next: Chapter 252