Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 243

  1 [वै]
      परविशन्तं महाराज सूतास तुष्टुवुर अच्युतम
      जनाश चापि महेष्वासं तुष्टुवू राजसत्तमम
  2 लाजैश चन्दनचूर्णैश चाप्य अवकीर्य जनास तदा
      ऊचुर दिष्ट्या नृपाविघ्नात समाप्तॊ ऽयं करतुस तव
  3 अपरे तव अब्रुवंस तत्र वातिकास तं महीपतिम
      युधिष्ठिरस्य यज्ञेन न समॊ हय एष तु करतुः
      नैव तस्य करतॊर एष कलाम अर्हति षॊडशीम
  4 एवं तत्राब्रुवन के चिद वातिकास तं नरेश्वरम
      सुहृदस तव अब्रुवंस तत्र अति सर्वान अयं करतुः
  5 ययातिर नहुषश चापि मान्धाता भरतस तथा
      करतुम एनं समाहृत्य पूताः सर्वे दिवं गताः
  6 एता वाचः शुभाः शृण्वन सुहृदां भरतर्षभ
      परविवेश पुरं हृष्टः सववेश्म च नराधिपः
  7 अभिवाद्य ततः पादौ मातापित्रॊर विशां पते
      भीष्मद्रॊणपृपाणां च विदुरस्य च धीमतः
  8 अभिवादितः कनीयॊभिर भरातृभिर भरातृवत्सलः
      निषसादासने मुख्ये भरातृभिः परिवारितः
  9 तम उत्थाय महाराज सूतपुत्रॊ ऽबरवीद वचः
      दिष्ट्या ते भरतश्रेष्ठ समाप्तॊ ऽयं महाक्रतुः
  10 हतेषु युधि पार्थेषु राजसूये तथा तवया
     आहृते ऽहं नरश्रेष्ठ तवां सभाजयिता पुनः
 11 तम अब्रवीन महाराजॊ धार्तराष्ट्रॊ महायशः
     सत्यम एतत तवया वीर पाण्डवेषु दुरात्मसु
 12 निहतेषु नरश्रेष्ठ पराप्ते चापि महाक्रतौ
     राजसूये पुनर वीर तवं मां संवर्धयिष्यसि
 13 एवम उक्त्वा महाप्राज्ञः कर्णम आश्लिष्य भारत
     राजसूयं करतुश्रेष्ठं चिन्तयाम आस कौरवः
 14 सॊ ऽबरवीत सुहृदश चापि पार्श्वस्थान नृपसत्तमः
     कदा तु तं करतुवरं राजसूयं महाधनम
     निहत्य पाण्डवान सर्वान आहरिष्यामि कौरवाः
 15 तम अब्रवीत तदा कर्णः शृणु मे राजकुञ्जर
     पादौ न धावये तावद यावन न निहतॊ ऽरजुनः
 16 अथॊत्क्रुष्टं महेष्वासैर धार्तराष्ट्रैर महारथैः
     परतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे
     विजितांश चाप्य अमन्यन्त पाण्डवान धृतराष्ट्रजाः
 17 दुर्यॊधनॊ ऽपि राजेन्द्र विसृज्य नरपुंगवान
     परविवेश गृहं शरीमान यथा चैत्ररथं परभुः
     ते ऽपि सर्वे महेष्वासा जग्मुर वेश्मानि भारत
 18 पाण्डवाश च महेष्वासा दूतवाक्यप्रचॊदिताः
     चिन्तयन्तस तम एवाथं नालभन्त सुखं कव चित
 19 भूयॊ च चारै राजेन्द्र परवृत्तिर उपपादिता
     परतिज्ञा सूतपुत्रस्य विजयस्य वधं परति
 20 एतच छरुत्वा धर्मसुतः समुद्विग्नॊ नराधिप
     अभेद्यकवचं मत्वा कर्णम अद्भुतविक्रमम
     अनुस्मरंश च संक्लेशान न शान्तिम उपयाति सः
 21 तस्य चिन्तापरीतस्य बुद्धिजज्ञे महात्मनः
     बहु वयालमृगाकीर्णं तयक्तुं दवैतवनं वनम
 22 धार्तराष्ट्रॊ ऽपि नृपतिः परशशास वसुंधराम
     भरातृभिः सहितॊ वीरैर भीष्मद्रॊणकृपैस तथा
 23 संगम्य सूतपुत्रेण कर्णेनाहव शॊभिना
     दुर्यॊधनः परिये नित्यं वर्तमानॊ महीपतिः
     पूजयाम आस विप्रेन्द्रान करतुभिर भूरिदक्षिणैः
 24 भरातॄणां च परियं राजन स चकार परंतपः
     निश्चित्य मनसा वीरॊ दत्तभुक्त फलं धनम
  1 [vai]
      praviśantaṃ mahārāja sūtās tuṣṭuvur acyutam
      janāś cāpi maheṣvāsaṃ tuṣṭuvū rājasattamam
  2 lājaiś candanacūrṇaiś cāpy avakīrya janās tadā
      ūcur diṣṭyā nṛpāvighnāt samāpto 'yaṃ kratus tava
  3 apare tv abruvaṃs tatra vātikās taṃ mahīpatim
      yudhiṣṭhirasya yajñena na samo hy eṣa tu kratuḥ
      naiva tasya krator eṣa kalām arhati ṣoḍaśīm
  4 evaṃ tatrābruvan ke cid vātikās taṃ nareśvaram
      suhṛdas tv abruvaṃs tatra ati sarvān ayaṃ kratuḥ
  5 yayātir nahuṣaś cāpi māndhātā bharatas tathā
      kratum enaṃ samāhṛtya pūtāḥ sarve divaṃ gatāḥ
  6 etā vācaḥ śubhāḥ śṛṇvan suhṛdāṃ bharatarṣabha
      praviveśa puraṃ hṛṣṭaḥ svaveśma ca narādhipaḥ
  7 abhivādya tataḥ pādau mātāpitror viśāṃ pate
      bhīṣmadroṇapṛpāṇāṃ ca vidurasya ca dhīmataḥ
  8 abhivāditaḥ kanīyobhir bhrātṛbhir bhrātṛvatsalaḥ
      niṣasādāsane mukhye bhrātṛbhiḥ parivāritaḥ
  9 tam utthāya mahārāja sūtaputro 'bravīd vacaḥ
      diṣṭyā te bharataśreṣṭha samāpto 'yaṃ mahākratuḥ
  10 hateṣu yudhi pārtheṣu rājasūye tathā tvayā
     āhṛte 'haṃ naraśreṣṭha tvāṃ sabhājayitā punaḥ
 11 tam abravīn mahārājo dhārtarāṣṭro mahāyaśaḥ
     satyam etat tvayā vīra pāṇḍaveṣu durātmasu
 12 nihateṣu naraśreṣṭha prāpte cāpi mahākratau
     rājasūye punar vīra tvaṃ māṃ saṃvardhayiṣyasi
 13 evam uktvā mahāprājñaḥ karṇam āśliṣya bhārata
     rājasūyaṃ kratuśreṣṭhaṃ cintayām āsa kauravaḥ
 14 so 'bravīt suhṛdaś cāpi pārśvasthān nṛpasattamaḥ
     kadā tu taṃ kratuvaraṃ rājasūyaṃ mahādhanam
     nihatya pāṇḍavān sarvān āhariṣyāmi kauravāḥ
 15 tam abravīt tadā karṇaḥ śṛṇu me rājakuñjara
     pādau na dhāvaye tāvad yāvan na nihato 'rjunaḥ
 16 athotkruṣṭaṃ maheṣvāsair dhārtarāṣṭrair mahārathaiḥ
     pratijñāte phalgunasya vadhe karṇena saṃyuge
     vijitāṃś cāpy amanyanta pāṇḍavān dhṛtarāṣṭrajāḥ
 17 duryodhano 'pi rājendra visṛjya narapuṃgavān
     praviveśa gṛhaṃ śrīmān yathā caitrarathaṃ prabhuḥ
     te 'pi sarve maheṣvāsā jagmur veśmāni bhārata
 18 pāṇḍavāś ca maheṣvāsā dūtavākyapracoditāḥ
     cintayantas tam evāthaṃ nālabhanta sukhaṃ kva cit
 19 bhūyo ca cārai rājendra pravṛttir upapāditā
     pratijñā sūtaputrasya vijayasya vadhaṃ prati
 20 etac chrutvā dharmasutaḥ samudvigno narādhipa
     abhedyakavacaṃ matvā karṇam adbhutavikramam
     anusmaraṃś ca saṃkleśān na śāntim upayāti saḥ
 21 tasya cintāparītasya buddhijajñe mahātmanaḥ
     bahu vyālamṛgākīrṇaṃ tyaktuṃ dvaitavanaṃ vanam
 22 dhārtarāṣṭro 'pi nṛpatiḥ praśaśāsa vasuṃdharām
     bhrātṛbhiḥ sahito vīrair bhīṣmadroṇakṛpais tathā
 23 saṃgamya sūtaputreṇa karṇenāhava śobhinā
     duryodhanaḥ priye nityaṃ vartamāno mahīpatiḥ
     pūjayām āsa viprendrān kratubhir bhūridakṣiṇaiḥ
 24 bhrātṝṇāṃ ca priyaṃ rājan sa cakāra paraṃtapaḥ
     niścitya manasā vīro dattabhukta phalaṃ dhanam


Next: Chapter 244