Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 241

  1 [जनम]
      वसमानेषु पार्थेषु वने तस्मिन महात्मसु
      धार्तराष्ट्रा महेष्वासाः किम अकुर्वन्त सत्तम
  2 कर्णॊ वैकर्तनश चापि शकुनिश च महाबलः
      भीष्मद्रॊणकृपाश चैव तन मे शंसितुम अर्हसि
  3 [वै]
      एवंगतेषु पार्थेषु विसृष्टे च सुयॊधने
      आगते हास्तिनपुरं मॊक्षिते पाण्डुनन्दनैः
      भीष्मॊ ऽबरवीन महाराज धार्तराष्ट्रम इदं वचः
  4 उक्तं तात मया पूर्वं गच्छतस ते तपॊवनम
      गमनं मे न रुचितं तव तन न कृतं च ते
  5 ततः पराप्तं तवया वीर गरहणं शत्रुभिर बलात
      मॊक्षितश चासि धर्मज्ञैः पाण्डवैर न च लज्जसे
  6 परत्यक्षं तव गान्धारे ससैन्यस्य विशां पते
      सूतपुत्रॊ ऽपयाद भीतॊ गन्धर्वाणां तदा रणात
      करॊशतस तव राजेन्द्र ससैन्यस्य नृपात्मज
  7 दृष्टस ते विक्रमश चैव पाण्डवानां महात्मनाम
      कर्णस्य च महाबाहॊ सूतपुत्रस्य दुर्मतेः
  8 न चापि पादभाक कर्णः पाण्डवानां नृपॊत्तम
      धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल
  9 तस्य ते ऽहं कषमं मन्ये पाण्डवैस तैर महात्मभिः
      संधिं संधिविदां शरेष्ठ कुलस्यास्य विवृद्धये
  10 एवम उक्तस तु भीष्मेण धार्तराष्ट्रॊ जनेश्वरः
     परहस्य सहसा राजन विप्रतस्थे ससौबलः
 11 तं तु परस्थितम आज्ञाय कर्ण दुःशासनादयः
     अनुजग्मुर महेष्वासा धार्तराष्ट्रं महाबलम
 12 तांस तु संप्रस्थितान दृष्ट्वा भीष्मः कुरुपितामहः
     लज्जया वरीडितॊ राजञ जगाम सवं निवेशनम
 13 गते भीष्मे मरा राजधार्तराष्ट्रॊ जनाधिपः
     पुनर आगम्य तं देशम अमन्त्रयत मन्त्रिभिः
 14 किम अस्माकं भवेच छरेयॊ किं कार्यम अवशिष्यते
     कथं नु सुकृतं च सयान मन्त्रयाम आस भारत
 15 [कण]
     दुर्यॊधन निबॊधेदं यत तवा वक्ष्यामि कौरव
     शरुत्वा च तत तथा सर्वं कर्तुम अर्हस्य अरिंदम
 16 तवाद्य पृथिवी वीर निःसपत्ना नृपॊत्तम
     तां पालय यथा शक्रॊ हतशत्रुर महामनाः
 17 [वै]
     एवम उक्तस तु कर्णेन कर्णं राजाब्रवीत पुनः
     न किं चिद दुर्लभं तस्य यस्य तवं पुरुषर्षभ
 18 सहायश चानुरक्तश च मदर्थं च समुद्यतः
     अभिप्रायस तु मे कश चित तं वै शृणु यथातथम
 19 राजसूयं पाण्डवस्य दृष्ट्वा करतुवरं तदा
     मम सपृहा समुत्पन्ना तां संपादय सूजत
 20 एवम उक्तस ततः कर्णॊ राजानम इदम अब्रवीत
     तवाद्य पृथिवीपाला वश्याः सर्वे नृपॊत्तम
 21 आहूयन्तां दविज वराः संभाराश च यथाविधि
     संभ्रियन्तां कुरुश्रेष्ठ यज्ञॊपकरणानि च
 22 ऋत्विजश च समाहूता यथॊक्तं वेदपारगाः
     करियां कुर्वन्तु ते राजन यथाशास्त्रम अरिंदम
 23 बह्व अन्नपानसंयुक्तः सुसमृद्धगुनान्वितः
     परवर्ततां महायज्ञस तवापि भरतर्षभ
 24 एवम उक्तस तु कर्णेन धार्तराष्टॊ विशां पते
     पुरॊहितं समानाय्य इदं वचनम अब्रवीत
 25 राजसूयं करतुश्रेष्ठं समाप्तवरदक्षिणम
     आहर तवं मम कृते यथान्यायं यथाक्रमम
 26 स एवम उक्तॊ नृपतिम उवाच दविजपुंगवः
     न स शक्यः करतुश्रेष्ठॊ जीवमाने युधिष्ठिरे
     आहर्तुं कौरवश्रेष्ठ कुले तव नृपॊत्तम
 27 दीर्घायुर जीवति च वै धृतराष्ट्रः पिता तव
     अतश चापि विरुद्धस ते करतुर एष नृपॊत्तम
 28 अस्ति तव अन्यन महत सत्रं राजसूय समं परभॊ
     तेन तवं यज राजेन्द्र शृणु चेदं वचॊ मम
 29 य इमे पृथिवीपालाः करदास तव पार्थिव
     ते करान संप्रयच्छन्तु सुवर्णं च कृताकृतम
 30 तेन ते करियताम अद्य लाङ्गलं नृपसत्तम
     यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत
 31 तत्र यज्ञॊ नृपश्रेष्ठ परभूतान्नः सुसंस्कृतः
     परवर्ततां यथान्यायं सर्वतॊ हय अनिवारितः
 32 एष ते वैष्णवॊ नामयज्ञः सत्पुरुषॊचितः
     एतेन नेष्टवान कश चिद ऋते विष्णुं पुरातनम
 33 राजसूयं करतुश्रेष्ठं सपर्धत्य एष महाक्रतुः
     अस्माकं रॊचते चैव शरेयॊ च तव भारत
     अविघ्न च भवेद एष सफला सयात सपृहा तव
 34 एवम उक्तस तु तैर विप्रैर धार्तराष्ट्रॊ महीपतिः
     कर्णं च सौबलं चैव भरातॄंश चैवेदम अब्रवीत
 35 रॊचते मे वचॊ कृत्स्नं बराह्मणानां न संशयः
     रॊचते यदि युष्माकं तन मा परब्रूत माचिरम
 36 एवम उक्तास तु ते सर्वे तथेत्य ऊचुर नराधिपम
     संदिदेश ततॊ राजा वयापार सथान यथाक्रमम
 37 हलस्य करणे चापि वयादिष्टाः सर्वशिल्पिनः
     यथॊक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम
  1 [janam]
      vasamāneṣu pārtheṣu vane tasmin mahātmasu
      dhārtarāṣṭrā maheṣvāsāḥ kim akurvanta sattama
  2 karṇo vaikartanaś cāpi śakuniś ca mahābalaḥ
      bhīṣmadroṇakṛpāś caiva tan me śaṃsitum arhasi
  3 [vai]
      evaṃgateṣu pārtheṣu visṛṣṭe ca suyodhane
      āgate hāstinapuraṃ mokṣite pāṇḍunandanaiḥ
      bhīṣmo 'bravīn mahārāja dhārtarāṣṭram idaṃ vacaḥ
  4 uktaṃ tāta mayā pūrvaṃ gacchatas te tapovanam
      gamanaṃ me na rucitaṃ tava tan na kṛtaṃ ca te
  5 tataḥ prāptaṃ tvayā vīra grahaṇaṃ śatrubhir balāt
      mokṣitaś cāsi dharmajñaiḥ pāṇḍavair na ca lajjase
  6 pratyakṣaṃ tava gāndhāre sasainyasya viśāṃ pate
      sūtaputro 'payād bhīto gandharvāṇāṃ tadā raṇāt
      krośatas tava rājendra sasainyasya nṛpātmaja
  7 dṛṣṭas te vikramaś caiva pāṇḍavānāṃ mahātmanām
      karṇasya ca mahābāho sūtaputrasya durmateḥ
  8 na cāpi pādabhāk karṇaḥ pāṇḍavānāṃ nṛpottama
      dhanurvede ca śaurye ca dharme vā dharmavatsala
  9 tasya te 'haṃ kṣamaṃ manye pāṇḍavais tair mahātmabhiḥ
      saṃdhiṃ saṃdhividāṃ śreṣṭha kulasyāsya vivṛddhaye
  10 evam uktas tu bhīṣmeṇa dhārtarāṣṭro janeśvaraḥ
     prahasya sahasā rājan vipratasthe sasaubalaḥ
 11 taṃ tu prasthitam ājñāya karṇa duḥśāsanādayaḥ
     anujagmur maheṣvāsā dhārtarāṣṭraṃ mahābalam
 12 tāṃs tu saṃprasthitān dṛṣṭvā bhīṣmaḥ kurupitāmahaḥ
     lajjayā vrīḍito rājañ jagāma svaṃ niveśanam
 13 gate bhīṣme marā rājadhārtarāṣṭro janādhipaḥ
     punar āgamya taṃ deśam amantrayata mantribhiḥ
 14 kim asmākaṃ bhavec chreyo kiṃ kāryam avaśiṣyate
     kathaṃ nu sukṛtaṃ ca syān mantrayām āsa bhārata
 15 [kaṇa]
     duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava
     śrutvā ca tat tathā sarvaṃ kartum arhasy ariṃdama
 16 tavādya pṛthivī vīra niḥsapatnā nṛpottama
     tāṃ pālaya yathā śakro hataśatrur mahāmanāḥ
 17 [vai]
     evam uktas tu karṇena karṇaṃ rājābravīt punaḥ
     na kiṃ cid durlabhaṃ tasya yasya tvaṃ puruṣarṣabha
 18 sahāyaś cānuraktaś ca madarthaṃ ca samudyataḥ
     abhiprāyas tu me kaś cit taṃ vai śṛṇu yathātatham
 19 rājasūyaṃ pāṇḍavasya dṛṣṭvā kratuvaraṃ tadā
     mama spṛhā samutpannā tāṃ saṃpādaya sūjata
 20 evam uktas tataḥ karṇo rājānam idam abravīt
     tavādya pṛthivīpālā vaśyāḥ sarve nṛpottama
 21 āhūyantāṃ dvija varāḥ saṃbhārāś ca yathāvidhi
     saṃbhriyantāṃ kuruśreṣṭha yajñopakaraṇāni ca
 22 ṛtvijaś ca samāhūtā yathoktaṃ vedapāragāḥ
     kriyāṃ kurvantu te rājan yathāśāstram ariṃdama
 23 bahv annapānasaṃyuktaḥ susamṛddhagunānvitaḥ
     pravartatāṃ mahāyajñas tavāpi bharatarṣabha
 24 evam uktas tu karṇena dhārtarāṣṭo viśāṃ pate
     purohitaṃ samānāyya idaṃ vacanam abravīt
 25 rājasūyaṃ kratuśreṣṭhaṃ samāptavaradakṣiṇam
     āhara tvaṃ mama kṛte yathānyāyaṃ yathākramam
 26 sa evam ukto nṛpatim uvāca dvijapuṃgavaḥ
     na sa śakyaḥ kratuśreṣṭho jīvamāne yudhiṣṭhire
     āhartuṃ kauravaśreṣṭha kule tava nṛpottama
 27 dīrghāyur jīvati ca vai dhṛtarāṣṭraḥ pitā tava
     ataś cāpi viruddhas te kratur eṣa nṛpottama
 28 asti tv anyan mahat satraṃ rājasūya samaṃ prabho
     tena tvaṃ yaja rājendra śṛṇu cedaṃ vaco mama
 29 ya ime pṛthivīpālāḥ karadās tava pārthiva
     te karān saṃprayacchantu suvarṇaṃ ca kṛtākṛtam
 30 tena te kriyatām adya lāṅgalaṃ nṛpasattama
     yajñavāṭasya te bhūmiḥ kṛṣyatāṃ tena bhārata
 31 tatra yajño nṛpaśreṣṭha prabhūtānnaḥ susaṃskṛtaḥ
     pravartatāṃ yathānyāyaṃ sarvato hy anivāritaḥ
 32 eṣa te vaiṣṇavo nāmayajñaḥ satpuruṣocitaḥ
     etena neṣṭavān kaś cid ṛte viṣṇuṃ purātanam
 33 rājasūyaṃ kratuśreṣṭhaṃ spardhaty eṣa mahākratuḥ
     asmākaṃ rocate caiva śreyo ca tava bhārata
     avighna ca bhaved eṣa saphalā syāt spṛhā tava
 34 evam uktas tu tair viprair dhārtarāṣṭro mahīpatiḥ
     karṇaṃ ca saubalaṃ caiva bhrātṝṃś caivedam abravīt
 35 rocate me vaco kṛtsnaṃ brāhmaṇānāṃ na saṃśayaḥ
     rocate yadi yuṣmākaṃ tan mā prabrūta māciram
 36 evam uktās tu te sarve tathety ūcur narādhipam
     saṃdideśa tato rājā vyāpāra sthān yathākramam
 37 halasya karaṇe cāpi vyādiṣṭāḥ sarvaśilpinaḥ
     yathoktaṃ ca nṛpaśreṣṭha kṛtaṃ sarvaṃ yathākramam


Next: Chapter 242