Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 227

  1 [वै]
      कर्णस्य वचनं शरुत्वा राजा दुर्यॊधनस तदा
      हृष्टॊ भूत्वा पुनर दीन इदं वचनम अब्रवीत
  2 बरवीषि यद इदं कर्ण सर्वं मे मनसि सथितम
      न तव अभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः
  3 परिदेवति तान वीरान धृतराष्ट्रॊ महीपतिः
      मन्यते ऽभयधिकांश चापि तपॊयॊगेन पाण्डवान
  4 अथ वाप्य अनुबुध्येत नृपॊ ऽसमाकं चिकीर्षितम
      एवम अप्य आयतिं रक्षन नाभ्यनुज्ञातुम अर्हति
  5 न हि दवैतवने किं चिद विद्यते ऽनयत परयॊजनम
      उत्सादनम ऋते तेषां वनस्थानां मम दविषाम
  6 जानासि हि यथा कषत्ता दयूतकाल उपस्थिते
      अब्रवीद यच च मां तवां च सौबलं च वचस तदा
  7 तानि पूर्वाणि वाक्यानि यच चान्यत परिदेवितम
      विचिन्त्य नाधिगच्छामि गमनायेतराय वा
  8 ममापि हि महान हर्षॊ यद अहं भीम फल्गुनौ
      कलिष्टाव अरण्ये पश्येयं कृष्णया सहिताव इति
  9 न तथा पराप्नुयां परीतिम अवाप्य वसुधाम अपि
      दृष्ट्वा यथा पाण्डुसुतान वल्लकाजिन वाससः
  10 किं नु सयाद अधिकं तस्माद यद अहं दरुपदात्मजाम
     दरौपदीं कर्ण पश्येयं काषायवसनां वने
 11 यदि मां धर्मराजश च भीमसेनश च पाण्डवः
     युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत
 12 उपायं न तु पश्यामि येन गच्छेम तद वनम
     यथा चाभ्यनुजानीयाद गच्छन्तं मां महीपतिः
 13 स सौबलेन सहितस तथा दुःशासनेन च
     उपायं पश्य निपुणं येन गच्छेम तद वनम
 14 अहम अप्य अद्य निश्चित्य गमनायेतराय वा
     काल्यम एव गमिष्यामि समीपं पार्थिवस्य ह
 15 मयि तत्रॊपविष्टे तु भीष्मे च कुरुसत्तमे
     उपायॊ यॊ भवेद दृष्टस तं बरूयाः सह सौबलः
 16 ततॊ भीष्मस्य राज्ञश च निशम्य गमनं परति
     वयवसायं करिष्ये ऽहम अनुनीय पितामहम
 17 तथेत्य उक्त्वा तु ते सर्वे जग्मुर आवसथान परति
     वयुषितायां रजन्यां तु कर्णॊ राजानम अभ्ययात
 18 ततॊ दुर्यॊधनं कर्णः परहसन्न इदम अब्रवीत
     उपायः परिदृष्टॊ ऽयं तं निबॊध जनेश्वर
 19 घॊषा दवैतवने सर्वे तवत्प्रतीक्षा नराधिप
     घॊषयात्रापदेशेन गमिष्यामॊ न संशयः
 20 उचितं हि सदा गन्तुं घॊषयात्रां विशां पते
     एवं च तवां पिता राजन समनुज्ञातुम अर्हति
 21 तथा कथयमानौ तौ घॊषयात्रा विनिश्चयम
     गान्धारराजः शकुनिः परत्युवाच हसन्न इव
 22 उपायॊ ऽयं मया दृष्टॊ गमनाय निरामयः
     अनुज्ञास्यति नॊ राजा चॊदयिष्यति चाप्य उत
 23 घॊषा दवैतवने सर्वे तवत्प्रतीक्षा नराधिप
     घॊषयात्रापदेशेन गमिष्यामॊ न संशयः
 24 ततः परहसिताः सर्वे ते ऽनयॊन्यस्य तलान ददुः
     तद एव च विनिश्चित्य ददृशुः कुरुसत्तमम
  1 [vai]
      karṇasya vacanaṃ śrutvā rājā duryodhanas tadā
      hṛṣṭo bhūtvā punar dīna idaṃ vacanam abravīt
  2 bravīṣi yad idaṃ karṇa sarvaṃ me manasi sthitam
      na tv abhyanujñāṃ lapsyāmi gamane yatra pāṇḍavāḥ
  3 paridevati tān vīrān dhṛtarāṣṭro mahīpatiḥ
      manyate 'bhyadhikāṃś cāpi tapoyogena pāṇḍavān
  4 atha vāpy anubudhyeta nṛpo 'smākaṃ cikīrṣitam
      evam apy āyatiṃ rakṣan nābhyanujñātum arhati
  5 na hi dvaitavane kiṃ cid vidyate 'nyat prayojanam
      utsādanam ṛte teṣāṃ vanasthānāṃ mama dviṣām
  6 jānāsi hi yathā kṣattā dyūtakāla upasthite
      abravīd yac ca māṃ tvāṃ ca saubalaṃ ca vacas tadā
  7 tāni pūrvāṇi vākyāni yac cānyat paridevitam
      vicintya nādhigacchāmi gamanāyetarāya vā
  8 mamāpi hi mahān harṣo yad ahaṃ bhīma phalgunau
      kliṣṭāv araṇye paśyeyaṃ kṛṣṇayā sahitāv iti
  9 na tathā prāpnuyāṃ prītim avāpya vasudhām api
      dṛṣṭvā yathā pāṇḍusutān vallakājina vāsasaḥ
  10 kiṃ nu syād adhikaṃ tasmād yad ahaṃ drupadātmajām
     draupadīṃ karṇa paśyeyaṃ kāṣāyavasanāṃ vane
 11 yadi māṃ dharmarājaś ca bhīmasenaś ca pāṇḍavaḥ
     yuktaṃ paramayā lakṣmyā paśyetāṃ jīvitaṃ bhavet
 12 upāyaṃ na tu paśyāmi yena gacchema tad vanam
     yathā cābhyanujānīyād gacchantaṃ māṃ mahīpatiḥ
 13 sa saubalena sahitas tathā duḥśāsanena ca
     upāyaṃ paśya nipuṇaṃ yena gacchema tad vanam
 14 aham apy adya niścitya gamanāyetarāya vā
     kālyam eva gamiṣyāmi samīpaṃ pārthivasya ha
 15 mayi tatropaviṣṭe tu bhīṣme ca kurusattame
     upāyo yo bhaved dṛṣṭas taṃ brūyāḥ saha saubalaḥ
 16 tato bhīṣmasya rājñaś ca niśamya gamanaṃ prati
     vyavasāyaṃ kariṣye 'ham anunīya pitāmaham
 17 tathety uktvā tu te sarve jagmur āvasathān prati
     vyuṣitāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt
 18 tato duryodhanaṃ karṇaḥ prahasann idam abravīt
     upāyaḥ paridṛṣṭo 'yaṃ taṃ nibodha janeśvara
 19 ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa
     ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ
 20 ucitaṃ hi sadā gantuṃ ghoṣayātrāṃ viśāṃ pate
     evaṃ ca tvāṃ pitā rājan samanujñātum arhati
 21 tathā kathayamānau tau ghoṣayātrā viniścayam
     gāndhārarājaḥ śakuniḥ pratyuvāca hasann iva
 22 upāyo 'yaṃ mayā dṛṣṭo gamanāya nirāmayaḥ
     anujñāsyati no rājā codayiṣyati cāpy uta
 23 ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa
     ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ
 24 tataḥ prahasitāḥ sarve te 'nyonyasya talān daduḥ
     tad eva ca viniścitya dadṛśuḥ kurusattamam


Next: Chapter 228