Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 214

  1 [मार्क]
      शिवा भार्या तवाङ्गिरसः शीलरूपगुणान्विता
      तस्याः सा परथमं रूपं कृत्वा देवी जनाधिप
      जगाम पावकाभ्याशं तं चॊवाच वराङ्गना
  2 माम अग्ने कामसंतप्तां तवं कामयितुम अर्हसि
      करिष्यसि न चेद एवं मृतां माम उपधारय
  3 अहम अङ्गिरसॊ भार्या शिवा नाम हुताशन
      सखीभिः सहिता पराप्ता मन्त्रयित्वा विनिश्चयम
  4 [अग्नि]
      कथं मां तवं विजानीषे कामार्तम इतराः कथम
      यास तवया कीर्तिताः सर्वाः सप्तर्षीणां परियाः सत्रियः
  5 [षिवा]
      अस्माकं तवं परियॊ नित्यं बिभीमस तु वयं तव
      तवच चित्तम इङ्गितैर जञात्वा परेषितास्मि तवान्तिकम
  6 मैथुनायेह संप्राप्ता कामं पराप्तं दरुतं चर
      मातरॊ मां परतीक्षन्ते गमिष्यामि हुताशन
  7 [मार्क]
      ततॊ ऽगनिर उपयेमे तां शिवां परीतिमुदा युतः
      परीत्या देवी च संयुक्ता शुक्रं जग्राह पाणिना
  8 अचिन्तयन ममेदं ये रूपं दरक्ष्यन्ति कानने
      ते बराह्मणीनाम अनृतं दॊषं वक्ष्यन्ति पावके
  9 तस्माद एतद दरक्ष्यमाणा गरुडी संभवाम्य अहम
      वनान निर्गमनं चैव सुखं मम भविष्यति
  10 सुपर्णी सा तदा भूत्वा निर्जगाम महावनात
     अपश्यत पर्वतं शवेतं शरस्तम्बैः सुसंवृतम
 11 दृष्टी विषैः सप्त शीर्षैर गुप्तं भॊगिभिर अद्भुतैः
     रक्षॊभिश च पिशाचैश च रौद्रैर भूतगणैस तथा
     राक्षसीभिश च संपूर्णम अनेकैश च मृगद्विजैः
 12 सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम
     पराक्षिपत काञ्चने कुण्डे शुक्रं सा तवरिता सती
 13 शिष्टानाम अपि सा देवी सप्तर्षीणां महात्मनाम
     पत्नी सरूपतां कृत्वा कामयाम आस पावकम
 14 दिव्यरूपम अरुन्धत्याः कर्तुं न शकितं तया
     तस्यास तपः परभावेण भर्तृशुश्रूषणेन च
 15 षट्कृत्वस तत तु निक्षिप्तम अग्ने रेतॊ कुरूत्तम
     तस्मिन कुण्टे परतिपदि कामिन्या सवाहया तदा
 16 तत सकन्नं तेजसा तत्र संभृतं जनयत सुतम
     ऋषिभिः पूजितं सकन्नम अनयत सकन्दतां ततः
 17 षट्शिरा दविगुणश्रॊत्रॊ दवादशाक्षि भुजक्रमः
     एकग्रीपस तव एककायः कुमारः समपद्यत
 18 दवितीयायाम अभिव्यक्तस तृतीयायां शिशुर बभौ
     अङ्गप्रत्यङ्ग संभूतश चतुर्थ्याम अभवद गुहः
 19 लॊहिताभ्रेण महता संवृतः सह विद्युता
     लॊहिताभ्रे सुमहति भाति सूर्य इवॊदितः
 20 गृहीतं तु धनुस तेन विपुलं लॊमहर्षणम
     नयस्तं यत तरिपुरघ्नेन सुरारिविनिकृन्तनम
 21 तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस तदा
     संमॊहयन्न इवेमां स तरीँल लॊकान सचराचरान
 22 तस्य तं निनदं शरुत्वा महामेघौघनिस्वनम
     उत्पेततुर महानागौ चित्रश चैरावतश च ह
 23 ताव आपतन्तौ संप्रेक्ष्य स बालार्कसमद्युथिः
     दवाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना
     अपरेणाग्निदायादस ताम्रचूडं भुजेन सः
 24 महाकायम उपश्लिष्टं कुक्कुटं बलिनां वरम
     गृहीत्वा वयनदद भीमं चिक्रीड च महाबलः
 25 दवाभ्यां भुजाभ्यां बलवान गृहीत्वा शङ्खम उत्तमम
     पराध्मापयत भूतानां तरासनं बलिनाम अपि
 26 दवाभ्यां भुजाभ्याम आकाशं बहुशॊ निजघान सः
     करीडन भाति महासेनस तरीँल लॊकान वदनैः पिबन
     पर्वताग्रे ऽपरमेयात्मा रश्मिमान उदये यथा
 27 स तस्य पर्वतस्याग्रे निषण्णॊ ऽदभुतविक्रमः
     वयलॊकयद अमेयात्मा मुखैर नानाविधैर दिशः
     स पश्यन विविधान भावांश चकार निनदं पुनः
 28 तस्य तं निनदं शरुत्वा नयपतन बहुधा जनाः
     भीताश चॊद्विग्न मनसस तम एव शरणं ययुः
 29 ये तु तं संश्रिता देवं नानावर्णास तदा जनाः
     तान अप्य आहुः पारिषदान बराह्मणाः सुमहाबलान
 30 स तूत्थाय महाबाहुर उपसान्त्व्य च ताञ जनान
     धनुर विकृष्य वयसृजद बाणाञ शवेते महागिरौ
 31 बिभेद स शरैः शैलं करौञ्चं हिमवतः सुतम
     तेन हंसाश च गृघ्राश च मेरुं गच्छन्ति पर्वतम
 32 स विशीर्णॊ ऽपतच छैलॊ भृशम आर्तस्वरान रुवन
     तस्मिन निपतिते तव अन्ये नेदुः शैला भृशं भयात
 33 स तं नादं भृशार्तानां शरुत्वापि बलिनां वरः
     न पराव्यथद अमेयात्मा शक्तिम उद्यम्य चानदत
 34 सा तदा विपुला शक्तिः कषिप्ता तेन महात्मना
     बिभेद शिखरं घॊरं शवेतस्य तरसा गिरौ
 35 स तेनाभिहतॊ दीनॊ गिरिः शवेतॊ ऽचलैः सह
     उत्पपात महीं तयक्त्वा भीतस तस्मान महात्मनः
 36 ततः परव्यथिता भूमिर वयशीर्यत समन्ततः
     आर्ता सकन्दं समासाद्य पुनर बलवती बभौ
 37 पर्वताश च नमस्कृत्य तम एव पृथिवीं गताः
     अथायम अभजल लॊकः सकन्द शुक्लस्य पञ्चमीम
  1 [mārk]
      śivā bhāryā tvāṅgirasaḥ śīlarūpaguṇānvitā
      tasyāḥ sā prathamaṃ rūpaṃ kṛtvā devī janādhipa
      jagāma pāvakābhyāśaṃ taṃ covāca varāṅganā
  2 mām agne kāmasaṃtaptāṃ tvaṃ kāmayitum arhasi
      kariṣyasi na ced evaṃ mṛtāṃ mām upadhāraya
  3 aham aṅgiraso bhāryā śivā nāma hutāśana
      sakhībhiḥ sahitā prāptā mantrayitvā viniścayam
  4 [agni]
      kathaṃ māṃ tvaṃ vijānīṣe kāmārtam itarāḥ katham
      yās tvayā kīrtitāḥ sarvāḥ saptarṣīṇāṃ priyāḥ striyaḥ
  5 [ṣivā]
      asmākaṃ tvaṃ priyo nityaṃ bibhīmas tu vayaṃ tava
      tvac cittam iṅgitair jñātvā preṣitāsmi tavāntikam
  6 maithunāyeha saṃprāptā kāmaṃ prāptaṃ drutaṃ cara
      mātaro māṃ pratīkṣante gamiṣyāmi hutāśana
  7 [mārk]
      tato 'gnir upayeme tāṃ śivāṃ prītimudā yutaḥ
      prītyā devī ca saṃyuktā śukraṃ jagrāha pāṇinā
  8 acintayan mamedaṃ ye rūpaṃ drakṣyanti kānane
      te brāhmaṇīnām anṛtaṃ doṣaṃ vakṣyanti pāvake
  9 tasmād etad drakṣyamāṇā garuḍī saṃbhavāmy aham
      vanān nirgamanaṃ caiva sukhaṃ mama bhaviṣyati
  10 suparṇī sā tadā bhūtvā nirjagāma mahāvanāt
     apaśyat parvataṃ śvetaṃ śarastambaiḥ susaṃvṛtam
 11 dṛṣṭī viṣaiḥ sapta śīrṣair guptaṃ bhogibhir adbhutaiḥ
     rakṣobhiś ca piśācaiś ca raudrair bhūtagaṇais tathā
     rākṣasībhiś ca saṃpūrṇam anekaiś ca mṛgadvijaiḥ
 12 sā tatra sahasā gatvā śailapṛṣṭhaṃ sudurgamam
     prākṣipat kāñcane kuṇḍe śukraṃ sā tvaritā satī
 13 śiṣṭānām api sā devī saptarṣīṇāṃ mahātmanām
     patnī sarūpatāṃ kṛtvā kāmayām āsa pāvakam
 14 divyarūpam arundhatyāḥ kartuṃ na śakitaṃ tayā
     tasyās tapaḥ prabhāveṇa bhartṛśuśrūṣaṇena ca
 15 ṣaṭkṛtvas tat tu nikṣiptam agne reto kurūttama
     tasmin kuṇṭe pratipadi kāminyā svāhayā tadā
 16 tat skannaṃ tejasā tatra saṃbhṛtaṃ janayat sutam
     ṛṣibhiḥ pūjitaṃ skannam anayat skandatāṃ tataḥ
 17 ṣaṭśirā dviguṇaśrotro dvādaśākṣi bhujakramaḥ
     ekagrīpas tv ekakāyaḥ kumāraḥ samapadyata
 18 dvitīyāyām abhivyaktas tṛtīyāyāṃ śiśur babhau
     aṅgapratyaṅga saṃbhūtaś caturthyām abhavad guhaḥ
 19 lohitābhreṇa mahatā saṃvṛtaḥ saha vidyutā
     lohitābhre sumahati bhāti sūrya ivoditaḥ
 20 gṛhītaṃ tu dhanus tena vipulaṃ lomaharṣaṇam
     nyastaṃ yat tripuraghnena surārivinikṛntanam
 21 tadgṛhītvā dhanuḥśreṣṭhaṃ nanāda balavāṃs tadā
     saṃmohayann ivemāṃ sa trīṁl lokān sacarācarān
 22 tasya taṃ ninadaṃ śrutvā mahāmeghaughanisvanam
     utpetatur mahānāgau citraś cairāvataś ca ha
 23 tāv āpatantau saṃprekṣya sa bālārkasamadyuthiḥ
     dvābhyāṃ gṛhītvā pāṇibhyāṃ śaktiṃ cānyena pāṇinā
     apareṇāgnidāyādas tāmracūḍaṃ bhujena saḥ
 24 mahākāyam upaśliṣṭaṃ kukkuṭaṃ balināṃ varam
     gṛhītvā vyanadad bhīmaṃ cikrīḍa ca mahābalaḥ
 25 dvābhyāṃ bhujābhyāṃ balavān gṛhītvā śaṅkham uttamam
     prādhmāpayata bhūtānāṃ trāsanaṃ balinām api
 26 dvābhyāṃ bhujābhyām ākāśaṃ bahuśo nijaghāna saḥ
     krīḍan bhāti mahāsenas trīṁl lokān vadanaiḥ piban
     parvatāgre 'prameyātmā raśmimān udaye yathā
 27 sa tasya parvatasyāgre niṣaṇṇo 'dbhutavikramaḥ
     vyalokayad ameyātmā mukhair nānāvidhair diśaḥ
     sa paśyan vividhān bhāvāṃś cakāra ninadaṃ punaḥ
 28 tasya taṃ ninadaṃ śrutvā nyapatan bahudhā janāḥ
     bhītāś codvigna manasas tam eva śaraṇaṃ yayuḥ
 29 ye tu taṃ saṃśritā devaṃ nānāvarṇās tadā janāḥ
     tān apy āhuḥ pāriṣadān brāhmaṇāḥ sumahābalān
 30 sa tūtthāya mahābāhur upasāntvya ca tāñ janān
     dhanur vikṛṣya vyasṛjad bāṇāñ śvete mahāgirau
 31 bibheda sa śaraiḥ śailaṃ krauñcaṃ himavataḥ sutam
     tena haṃsāś ca gṛghrāś ca meruṃ gacchanti parvatam
 32 sa viśīrṇo 'patac chailo bhṛśam ārtasvarān ruvan
     tasmin nipatite tv anye neduḥ śailā bhṛśaṃ bhayāt
 33 sa taṃ nādaṃ bhṛśārtānāṃ śrutvāpi balināṃ varaḥ
     na prāvyathad ameyātmā śaktim udyamya cānadat
 34 sā tadā vipulā śaktiḥ kṣiptā tena mahātmanā
     bibheda śikharaṃ ghoraṃ śvetasya tarasā girau
 35 sa tenābhihato dīno giriḥ śveto 'calaiḥ saha
     utpapāta mahīṃ tyaktvā bhītas tasmān mahātmanaḥ
 36 tataḥ pravyathitā bhūmir vyaśīryata samantataḥ
     ārtā skandaṃ samāsādya punar balavatī babhau
 37 parvatāś ca namaskṛtya tam eva pṛthivīṃ gatāḥ
     athāyam abhajal lokaḥ skanda śuklasya pañcamīm


Next: Chapter 215