Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 206

  1 [वयध]
      एवं शप्तॊ ऽहम ऋषिणा तदा दविजवरॊत्तम
      अभिप्रसादयम ऋषिं गिरा वाक्यं विशारदम
  2 अजानता मयाकार्यम इदम अद्य कृतं मुने
      कषन्तुम अर्हसि तत सर्वं परसीद भगवन्न इति
  3 [रसिर]
      नान्यथा भविता शाप एवम एतद असंशयम
      आनृशंस्याद अहं किं चित कर्तानुग्रहम अद्य ते
  4 शूद्रयॊनौ वर्तमानॊ धर्मज्ञॊ भविता हय असि
      मातापित्रॊश च शुश्रूषां करिष्यसि न संशयः
  5 तया शुश्रूषया सिद्धिं महतीं समवाप्स्यसि
      जातिस्रमश च भविता सवर्गं चैव गमिष्यसि
      शापक्षयान्ते निर्वृत्ते भवितासि पुनर दविजः
  6 [वयध]
      एवं शप्तः पुरा तेन ऋषिणास्म्य उग्रतेजसा
      परसादश च कृतस तेन ममैवं दविपदां वर
  7 शरं चॊद्धृतवान अस्मि तस्य वै दविजसत्तम
      आश्रमं च मया नीतॊ न च पराणैर वययुज्यत
  8 एतत ते सर्वम आख्यातं यथा मम पुराभवत
      अभितश चापि गन्तव्यं मया सवर्गं दविजॊत्तम
  9 [बरा]
      एवम एतानि पुरुषा दुःखानि च सुखानि च
      पराप्नुवन्ति महाबुद्धे नॊत्कण्ठां कर्तुम अर्हसि
      दुष्करं हि कृतं तात जानता जातिम आत्मनः
  10 कर्म दॊषश च वै विद्वन्न आत्मजातिकृतेन वै
     कं चित कालं मृष्यतां वै ततॊ ऽसि भविता दविजः
     सांप्रतं च मतॊ मे ऽसि बराह्मणॊ नात्र संशयः
 11 बराह्मणः पतनीयेषु वर्तमानॊ विकर्मसु
     दाम्भिकॊ दुष्कृतप्रायः शूद्रेण सदृशॊ भवेत
 12 यस तु शूद्रॊ दमे सत्ये धर्मे च सततॊत्थितः
     तं बराह्मणम अहं मन्ये वृत्तेन हि भवेद दविजः
 13 कर्म दॊषेण विषमा गतिम आप्नॊति दारुणाम
     कषीणदॊषम अहं मन्ये चाभितस तवां नरॊत्तम
 14 कर्तुम अर्हसि नॊत्कण्ठां तवद्विधा हय अविषादिनः
     लॊकवृत्तान्तवृत्तज्ञा नित्यं धर्मपरायणाः
 15 [वयध]
     परज्ञया मानसं दुःखं हन्याच छारीरम औषधैः
     एतद विज्ञानसामर्थ्यं न बालैः समतां वरजेत
 16 अनिष्ट संप्रयॊगाच च विप्रयॊगात परियस्य च
     मानुषा मानसैर दुःखैर युज्यन्ते अल्पबुद्धयः
 17 गुणैर भूतानि युज्यन्ते वियुज्यन्ते तथैव च
     सर्वाणि नैतद एकस्य शॊकस्थानं हि विद्यते
 18 अनिष्टेनान्वितं पश्यंस तथा कषिप्रं विरज्यते
     ततश च परतिकुर्वन्ति यदि पश्यन्त्य उपक्रमम
     शॊचतॊ न भवेत किं चित केवलं परितप्यते
 19 परित्यजन्ति ये दुःखं सुखं वाप्य उभयं नराः
     त एव सुखम एधन्ते जञानतृप्ता मनीषिणः
 20 असंतॊष परा मूढाः संतॊषं यान्ति पण्डिताः
     असंतॊषस्य नास्त्य अन्तस तुष्टिस तु परमं सुखम
     न शॊचन्ति गताध्वानः पश्यन्तः परमां गतिम
 21 न विषादे मनॊ कार्यं विषादॊ विषम उत्तमम
     मारयत्य अकृतप्रज्ञं बालं करुद्ध इवॊरगः
 22 यं विषादाभिभवति विषमे समुपस्थिते
     तेजसा तस्य हीनस्य पुरुषार्थॊ न विद्यते
 23 अवश्यं करियमाणस्य कर्मणॊ दृश्यते फलम
     न हि निर्वेदम आगम्य किं चित पराप्नॊति शॊभनम
 24 अथाप्य उपायं पश्येत दुःखस्य परिमॊक्षणे
     अशॊचन्न आरभेतैव युक्तश चाव्यसनी भवेत
 25 भूतेष्व अभावं संचिन्त्य ये तु बुद्धेः परं गताः
     न शॊचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम
 26 न शॊचामि च वै विद्वन कालाकाङ्क्षी सथितॊ ऽसम्य अहम
     एतैर निर्दशनैर बरह्मन नावसीदामि सत्तम
 27 [बरा]
     कृतप्रज्ञॊ ऽसि मेधावी बुद्धिश च विपुला तव
     नाहं भवन्तं शॊचामि जञानतृप्तॊ ऽसि धर्मवित
 28 आपृच्छे तवां सवस्ति ते ऽसतु धर्मस तवा परिरक्षतु
     अप्रमादस तु कर्तव्यॊ धर्मे धर्मभृतां वर
 29 [मार्क]
     बाढम इत्य एव तं वयाधः कृताञ्जलिर उवाच ह
     परदक्षिणम अथॊ कृत्वा परस्थितॊ दविजसत्तमः
 30 स तु गत्वा दविजः सर्वां शुश्रूषां कृतवांस तदा
     माता पितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः
 31 एतत ते सर्वम आख्यातं निखिलेन युधिष्ठिर
     पृष्टवान असि यं तात धर्मं धर्मभृतां वर
 32 पतिव्रताया माहात्म्यं बराह्मणस्य च सत्तम
     माता पित्रॊश च शुश्रूषा वयाधे धर्मश च कीर्तितः
 33 [य]
     अत्यद्भुतम इदं बरह्मन धर्माख्यानम अनुत्तमम
     सर्वधर्मभृतां शरेष्ठ कथितं दविजसत्तम
 34 सुखश्रव्यतया विद्वन मुहूर्तम इव मे गतम
     न हि तृप्तॊ ऽसमि भगवाञ शृण्वानॊ धर्मम उत्तमम
  1 [vyadha]
      evaṃ śapto 'ham ṛṣiṇā tadā dvijavarottama
      abhiprasādayam ṛṣiṃ girā vākyaṃ viśāradam
  2 ajānatā mayākāryam idam adya kṛtaṃ mune
      kṣantum arhasi tat sarvaṃ prasīda bhagavann iti
  3 [rsir]
      nānyathā bhavitā śāpa evam etad asaṃśayam
      ānṛśaṃsyād ahaṃ kiṃ cit kartānugraham adya te
  4 śūdrayonau vartamāno dharmajño bhavitā hy asi
      mātāpitroś ca śuśrūṣāṃ kariṣyasi na saṃśayaḥ
  5 tayā śuśrūṣayā siddhiṃ mahatīṃ samavāpsyasi
      jātisramaś ca bhavitā svargaṃ caiva gamiṣyasi
      śāpakṣayānte nirvṛtte bhavitāsi punar dvijaḥ
  6 [vyadha]
      evaṃ śaptaḥ purā tena ṛṣiṇāsmy ugratejasā
      prasādaś ca kṛtas tena mamaivaṃ dvipadāṃ vara
  7 śaraṃ coddhṛtavān asmi tasya vai dvijasattama
      āśramaṃ ca mayā nīto na ca prāṇair vyayujyata
  8 etat te sarvam ākhyātaṃ yathā mama purābhavat
      abhitaś cāpi gantavyaṃ mayā svargaṃ dvijottama
  9 [brā]
      evam etāni puruṣā duḥkhāni ca sukhāni ca
      prāpnuvanti mahābuddhe notkaṇṭhāṃ kartum arhasi
      duṣkaraṃ hi kṛtaṃ tāta jānatā jātim ātmanaḥ
  10 karma doṣaś ca vai vidvann ātmajātikṛtena vai
     kaṃ cit kālaṃ mṛṣyatāṃ vai tato 'si bhavitā dvijaḥ
     sāṃprataṃ ca mato me 'si brāhmaṇo nātra saṃśayaḥ
 11 brāhmaṇaḥ patanīyeṣu vartamāno vikarmasu
     dāmbhiko duṣkṛtaprāyaḥ śūdreṇa sadṛśo bhavet
 12 yas tu śūdro dame satye dharme ca satatotthitaḥ
     taṃ brāhmaṇam ahaṃ manye vṛttena hi bhaved dvijaḥ
 13 karma doṣeṇa viṣamā gatim āpnoti dāruṇām
     kṣīṇadoṣam ahaṃ manye cābhitas tvāṃ narottama
 14 kartum arhasi notkaṇṭhāṃ tvadvidhā hy aviṣādinaḥ
     lokavṛttāntavṛttajñā nityaṃ dharmaparāyaṇāḥ
 15 [vyadha]
     prajñayā mānasaṃ duḥkhaṃ hanyāc chārīram auṣadhaiḥ
     etad vijñānasāmarthyaṃ na bālaiḥ samatāṃ vrajet
 16 aniṣṭa saṃprayogāc ca viprayogāt priyasya ca
     mānuṣā mānasair duḥkhair yujyante alpabuddhayaḥ
 17 guṇair bhūtāni yujyante viyujyante tathaiva ca
     sarvāṇi naitad ekasya śokasthānaṃ hi vidyate
 18 aniṣṭenānvitaṃ paśyaṃs tathā kṣipraṃ virajyate
     tataś ca pratikurvanti yadi paśyanty upakramam
     śocato na bhavet kiṃ cit kevalaṃ paritapyate
 19 parityajanti ye duḥkhaṃ sukhaṃ vāpy ubhayaṃ narāḥ
     ta eva sukham edhante jñānatṛptā manīṣiṇaḥ
 20 asaṃtoṣa parā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ
     asaṃtoṣasya nāsty antas tuṣṭis tu paramaṃ sukham
     na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim
 21 na viṣāde mano kāryaṃ viṣādo viṣam uttamam
     mārayaty akṛtaprajñaṃ bālaṃ kruddha ivoragaḥ
 22 yaṃ viṣādābhibhavati viṣame samupasthite
     tejasā tasya hīnasya puruṣārtho na vidyate
 23 avaśyaṃ kriyamāṇasya karmaṇo dṛśyate phalam
     na hi nirvedam āgamya kiṃ cit prāpnoti śobhanam
 24 athāpy upāyaṃ paśyeta duḥkhasya parimokṣaṇe
     aśocann ārabhetaiva yuktaś cāvyasanī bhavet
 25 bhūteṣv abhāvaṃ saṃcintya ye tu buddheḥ paraṃ gatāḥ
     na śocanti kṛtaprajñāḥ paśyantaḥ paramāṃ gatim
 26 na śocāmi ca vai vidvan kālākāṅkṣī sthito 'smy aham
     etair nirdaśanair brahman nāvasīdāmi sattama
 27 [brā]
     kṛtaprajño 'si medhāvī buddhiś ca vipulā tava
     nāhaṃ bhavantaṃ śocāmi jñānatṛpto 'si dharmavit
 28 āpṛcche tvāṃ svasti te 'stu dharmas tvā parirakṣatu
     apramādas tu kartavyo dharme dharmabhṛtāṃ vara
 29 [mārk]
     bāḍham ity eva taṃ vyādhaḥ kṛtāñjalir uvāca ha
     pradakṣiṇam atho kṛtvā prasthito dvijasattamaḥ
 30 sa tu gatvā dvijaḥ sarvāṃ śuśrūṣāṃ kṛtavāṃs tadā
     mātā pitṛbhyāṃ vṛddhābhyāṃ yathānyāyaṃ susaṃśitaḥ
 31 etat te sarvam ākhyātaṃ nikhilena yudhiṣṭhira
     pṛṣṭavān asi yaṃ tāta dharmaṃ dharmabhṛtāṃ vara
 32 pativratāyā māhātmyaṃ brāhmaṇasya ca sattama
     mātā pitroś ca śuśrūṣā vyādhe dharmaś ca kīrtitaḥ
 33 [y]
     atyadbhutam idaṃ brahman dharmākhyānam anuttamam
     sarvadharmabhṛtāṃ śreṣṭha kathitaṃ dvijasattama
 34 sukhaśravyatayā vidvan muhūrtam iva me gatam
     na hi tṛpto 'smi bhagavāñ śṛṇvāno dharmam uttamam


Next: Chapter 207