Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 185

  1 [वै]
      ततः स पाण्डवॊ भूयॊ मार्कण्डेयम उवाच ह
      कथयस्वेह चरितं मनॊर वैवस्वतस्य मे
  2 [मार्क]
      विवस्तवः सुतॊ राजन परमर्षिः परतापवान
      बभूव नरशार्दूल परजापतिसमद्युतिः
  3 ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः
      अतिचक्राम पितरं मनुः सवं च पितामहम
  4 ऊर्ध्वबाहुर विशालायां बदर्यां स नराधिपः
      एकपादस्थितस तीव्रं चचार सुमहत तपः
  5 अवाक्शिरास तथा चापि नेत्रैर अनिमिषैर दृढम
      सॊ ऽतप्यत तपॊ घॊरं वर्षाणाम अयुतं तदा
  6 तं कदा चित तपस्यन्तम आर्द्र चीरजटा धरम
      वीरिणी तीरम आगम्य मत्स्यॊ वचनम अब्रवीत
  7 भगवन कषुद्रमत्स्यॊ ऽसमि बलवद्भ्यॊ भयं मम
      मत्स्येभ्यॊ हि ततॊ मां तवं तरातुम अर्हसि सुव्रत
  8 दुर्बलं बलवन्तॊ हि मत्स्यं मत्स्या विशेषतः
      भक्षयन्ति यथा वृत्तिर विहिता नः सनातनी
  9 तस्माद भयौघान महतॊ मज्जन्तं मां विशेषतः
      तरातुम अर्हसि कर्तास्मि कृते परतिकृतं तव
  10 स मत्स्यवचनं शरुत्वा कृपयाभिपरिप्लुतः
     मनुर वैवस्वतॊ ऽगृह्णात तं मत्स्यं पाणिना सवयम
 11 उदकान्तम उपानीय मत्स्यं वैवस्वतॊ मनुः
     अलिञ्जरे पराक्षिपत स चन्द्रांशुसदृशप्रभम
 12 स तत्र ववृधे राजन मत्स्यः परमसत्कृतः
     पुत्रवच चाकरॊत तस्मिन मनुर भावं विशेषतः
 13 अथ कालेन महता स मत्स्यः सुमहान अभूत
     अलिञ्जरे जले चैव नासौ समभवत किल
 14 अथ मत्स्यॊ मनुं दृष्ट्वा पुनर एवाभ्यभाषत
     भगवन साधु मे ऽदयान्यत सथानं संप्रतिपादय
 15 उद्धृत्यालिञ्जरात तस्मात ततः स भगवान मुनिः
     तं मत्स्यम अनयद वापीं महतीं स मनुस तदा
 16 तत्र तं पराक्षिपच चापि मनुः परपुरंजय
     अथावर्धत मत्स्यः स पुनर वर्षगणान बहून
 17 दवियॊजनायता वापी विस्तृता चापि यॊजनम
     तस्यां नासौ समभवन मत्स्यॊ राजीवलॊचन
     विचेष्टितुं वा कौन्तेय मत्स्यॊ वाप्यां विशां पते
 18 मनुं मत्यस ततॊ दृष्ट्वा पुनर एवाभ्यभाषत
     नयमां भगवन साधॊ समुद्रमहिषीं परभॊ
     गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे
 19 एवं कुतॊ मनुर मत्स्याम अनयद भगवान वशी
     नदीं गङ्गां तत्र चैनं सवयं पराक्षिपद अच्युतः
 20 स तत्र ववृधे मत्स्यः किं चित कालम अरिंदम
     ततः पुनर मनुं दृष्ट्वा मत्स्यॊ वचनम अब्रवीत
 21 गङ्गायां हि न शक्नॊमि बृहत्त्वाच चेष्टितुं परभॊ
     समुद्रं नयमाम आशु परसीद भगवन्न इति
 22 उद्धृत्य गङ्गा सलिलात ततॊ मत्स्यं मनुः सवयम
     समुद्रम अनयत पार्थ तत्र चैनम अवासृजत
 23 सुमहान अपि मत्स्यः सन स मनॊर मनसस तदा
     आसीद यथेष्ट हार्यश च सपर्शगन्धसुखैश च वै
 24 यदा समुद्रे परक्षिप्तः स मत्स्यॊ मनुना तदा
     तत एनम इदं वाक्यं समयमान इवाब्रवीत
 25 भगवन कृता हि मे रक्षा तवया सर्वा विशेषतः
     पराप्तकालं तु यत कार्यं तवया तच छरूयतां मम
 26 अचिराद भगवन भौमम इदं सथावरजङ्गमम
     सर्वम एव महाभाग परलयं वै गमिष्यति
 27 संप्रक्षालन कालॊ ऽयं लॊकानां समुपस्थितः
     तस्मात तवां बॊधयाम्य अद्य तत ते हितम अनुत्तमम
 28 तरसानां सथावराणां च यच चेङ्गं यच च नेङ्गति
     तस्य सर्वस्य संप्राप्तः कालः परमदारुणः
 29 नौश च कारयितव्या ते दृढा युक्तवटाकरा
     तत्र सप्तर्षिभिः सार्धम आरुहेथा महामुने
 30 बीजानि चैव सर्वाणि यथॊक्तनि मया पुरा
     तस्याम आरॊहयेर नावि सुसंगुप्तानि भागशः
 31 नौस्थश च मां परतीक्षेथास तदा मुनिजनप्रिय
     आगमिष्याम्य अहं शृङ्गी विज्ञेयस तेन तापस
 32 एवम एत तवया कार्यम आपृष्टॊ ऽसि वरजाम्य अहम
     नातिशङ्क्यम इदं चापि वचनं ते ममाभिभॊ
 33 एवं करिष्य इति तं स मत्स्यं परत्यभाषत
     जग्मतुश च यथाकामम अनुज्ञाप्य परस्परम
 34 ततॊ मनुर महाराज यथॊक्तं मत्यकेन ह
     बीजान्य आदाय सर्वाणि सागरं पुप्लुवे तदा
     नावा तु शुभया वीर महॊर्मिणम अरिंदम
 35 चिन्तयाम आस च मनुस तं मत्स्यं पृथिवीपते
     स च तच चिन्तितं जञात्वा मत्स्यः परपुरंजय
     शृङ्गी तत्राजगामाशु तदा भरतसत्तम
 36 तं दृष्ट्वा मनुजेन्द्रेन्द्र मनुर मत्स्यं जलार्णवे
     शृङ्गिणं तं यथॊक्तेन रूपेणाद्रिम इवॊच्छ्रितम
 37 वटाकरमयं पाशम अथ मत्स्यस्य मूधनि
     मनुर मनुजशार्दूल तस्मिञ शृङ्गे नयवेशयत
 38 संयतस तेन पाशेन मत्स्यः परपुरंजय
     वेगेन महता नावं पराकर्षल लवणाम्भसि
 39 स ततार तया नावा समुद्रं मनुजेश्वर
     नृत्यमानम इवॊर्मीभिर गर्जमानम इवाम्भसा
 40 कषॊभ्यमाणा महावातैः सा नौस तस्मिन महॊदधौ
     धूर्णते चपलेव सत्री मत्ता परपुरंजय
 41 नैव भूमिर न च दिशः परदिशॊ वा चकाशिरे
     सर्वम आम्भसम एवासीत खं दयौश च नरपुंगव
 42 एवं भूते तदा लॊके संकुले भरतर्षभ
     अदृश्यन्त सप्तर्षयॊ मनुर मत्स्यः सहैव ह
 43 एवं बहून वर्षगणांस तां नावं सॊ ऽथ मत्स्यकः
     चकर्षातन्द्रितॊ राजंस तस्मिन सलिलसंचये
 44 ततॊ हिमवतः शृङ्गं यत परं पुरुषर्षभ
     तत्राकर्षत ततॊ नावं स मत्स्यः कुरुनन्दन
 45 ततॊ ऽबरवीत तदा मत्स्यस तान ऋषीन परहसञ शनैः
     अस्मिन हिमवतः शृङ्गे नावं बध्नीत माचिरम
 46 सा बद्धा तत्र तैस तूर्णम ऋषिभिर भरतर्षभ
     नौर मत्स्यस्य वचॊ शरुत्वा शृङ्गे हिमवतस तदा
 47 तच च नौबन्धनं नाम शृङ्गं हिमवतः परम
     खयातम अद्यापि कौन्तेय तद विद्धि भरतर्षभ
 48 अथाब्रवीद अनिमिषस तान ऋषीन सहितांस तदा
     अहं परजापतिर बरह्मा मत्परं नाधिगम्यते
     मत्स्यरूपेण यूयं च मयास्मान मॊक्षिता भयात
 49 मनुना च परजाः सर्वाः सदेवासुरमानवाः
     सरष्टव्याः सर्वलॊकाश च यच चेङ्गं यच च नेङ्गति
 50 तपसा चातितीव्रेण परतिभास्य भविष्यति
     मत्प्रसादात परजा सर्गे न च मॊहं गमिष्यति
 51 इत्य उक्त्वा वचनं मत्स्यः कषणेनादर्शनं गतः
     सरष्टुकामः परजाश चापि मनुर वैवस्वतः सवयम
     परमूढॊ ऽभूत परजा सर्गे तपस तेपे महत ततः
 52 तपसा महता युक्तः सॊ ऽथ सरष्टुं परचक्रमे
     सर्वाः परजा मनुः साक्षाद यथावद भरतर्षभ
 53 इत्य एतन मात्यकं नाम पुराणं परिकीर्तितम
     आख्यानम इदम आख्यातं सर्वपापहरं मया
 54 य इदं शृणुयान नित्यं मनॊश चरितम आदितः
     स सुखी सर्वसिद्धार्थः सवर्गलॊकम इयान नरः
  1 [vai]
      tataḥ sa pāṇḍavo bhūyo mārkaṇḍeyam uvāca ha
      kathayasveha caritaṃ manor vaivasvatasya me
  2 [mārk]
      vivastavaḥ suto rājan paramarṣiḥ pratāpavān
      babhūva naraśārdūla prajāpatisamadyutiḥ
  3 ojasā tejasā lakṣmyā tapasā ca viśeṣataḥ
      aticakrāma pitaraṃ manuḥ svaṃ ca pitāmaham
  4 ūrdhvabāhur viśālāyāṃ badaryāṃ sa narādhipaḥ
      ekapādasthitas tīvraṃ cacāra sumahat tapaḥ
  5 avākśirās tathā cāpi netrair animiṣair dṛḍham
      so 'tapyata tapo ghoraṃ varṣāṇām ayutaṃ tadā
  6 taṃ kadā cit tapasyantam ārdra cīrajaṭā dharam
      vīriṇī tīram āgamya matsyo vacanam abravīt
  7 bhagavan kṣudramatsyo 'smi balavadbhyo bhayaṃ mama
      matsyebhyo hi tato māṃ tvaṃ trātum arhasi suvrata
  8 durbalaṃ balavanto hi matsyaṃ matsyā viśeṣataḥ
      bhakṣayanti yathā vṛttir vihitā naḥ sanātanī
  9 tasmād bhayaughān mahato majjantaṃ māṃ viśeṣataḥ
      trātum arhasi kartāsmi kṛte pratikṛtaṃ tava
  10 sa matsyavacanaṃ śrutvā kṛpayābhipariplutaḥ
     manur vaivasvato 'gṛhṇāt taṃ matsyaṃ pāṇinā svayam
 11 udakāntam upānīya matsyaṃ vaivasvato manuḥ
     aliñjare prākṣipat sa candrāṃśusadṛśaprabham
 12 sa tatra vavṛdhe rājan matsyaḥ paramasatkṛtaḥ
     putravac cākarot tasmin manur bhāvaṃ viśeṣataḥ
 13 atha kālena mahatā sa matsyaḥ sumahān abhūt
     aliñjare jale caiva nāsau samabhavat kila
 14 atha matsyo manuṃ dṛṣṭvā punar evābhyabhāṣata
     bhagavan sādhu me 'dyānyat sthānaṃ saṃpratipādaya
 15 uddhṛtyāliñjarāt tasmāt tataḥ sa bhagavān muniḥ
     taṃ matsyam anayad vāpīṃ mahatīṃ sa manus tadā
 16 tatra taṃ prākṣipac cāpi manuḥ parapuraṃjaya
     athāvardhata matsyaḥ sa punar varṣagaṇān bahūn
 17 dviyojanāyatā vāpī vistṛtā cāpi yojanam
     tasyāṃ nāsau samabhavan matsyo rājīvalocana
     viceṣṭituṃ vā kaunteya matsyo vāpyāṃ viśāṃ pate
 18 manuṃ matyas tato dṛṣṭvā punar evābhyabhāṣata
     nayamāṃ bhagavan sādho samudramahiṣīṃ prabho
     gaṅgāṃ tatra nivatsyāmi yathā vā tāta manyase
 19 evaṃ kuto manur matsyām anayad bhagavān vaśī
     nadīṃ gaṅgāṃ tatra cainaṃ svayaṃ prākṣipad acyutaḥ
 20 sa tatra vavṛdhe matsyaḥ kiṃ cit kālam ariṃdama
     tataḥ punar manuṃ dṛṣṭvā matsyo vacanam abravīt
 21 gaṅgāyāṃ hi na śaknomi bṛhattvāc ceṣṭituṃ prabho
     samudraṃ nayamām āśu prasīda bhagavann iti
 22 uddhṛtya gaṅgā salilāt tato matsyaṃ manuḥ svayam
     samudram anayat pārtha tatra cainam avāsṛjat
 23 sumahān api matsyaḥ san sa manor manasas tadā
     āsīd yatheṣṭa hāryaś ca sparśagandhasukhaiś ca vai
 24 yadā samudre prakṣiptaḥ sa matsyo manunā tadā
     tata enam idaṃ vākyaṃ smayamāna ivābravīt
 25 bhagavan kṛtā hi me rakṣā tvayā sarvā viśeṣataḥ
     prāptakālaṃ tu yat kāryaṃ tvayā tac chrūyatāṃ mama
 26 acirād bhagavan bhaumam idaṃ sthāvarajaṅgamam
     sarvam eva mahābhāga pralayaṃ vai gamiṣyati
 27 saṃprakṣālana kālo 'yaṃ lokānāṃ samupasthitaḥ
     tasmāt tvāṃ bodhayāmy adya tat te hitam anuttamam
 28 trasānāṃ sthāvarāṇāṃ ca yac ceṅgaṃ yac ca neṅgati
     tasya sarvasya saṃprāptaḥ kālaḥ paramadāruṇaḥ
 29 nauś ca kārayitavyā te dṛḍhā yuktavaṭākarā
     tatra saptarṣibhiḥ sārdham āruhethā mahāmune
 30 bījāni caiva sarvāṇi yathoktani mayā purā
     tasyām ārohayer nāvi susaṃguptāni bhāgaśaḥ
 31 nausthaś ca māṃ pratīkṣethās tadā munijanapriya
     āgamiṣyāmy ahaṃ śṛṅgī vijñeyas tena tāpasa
 32 evam eta tvayā kāryam āpṛṣṭo 'si vrajāmy aham
     nātiśaṅkyam idaṃ cāpi vacanaṃ te mamābhibho
 33 evaṃ kariṣya iti taṃ sa matsyaṃ pratyabhāṣata
     jagmatuś ca yathākāmam anujñāpya parasparam
 34 tato manur mahārāja yathoktaṃ matyakena ha
     bījāny ādāya sarvāṇi sāgaraṃ pupluve tadā
     nāvā tu śubhayā vīra mahormiṇam ariṃdama
 35 cintayām āsa ca manus taṃ matsyaṃ pṛthivīpate
     sa ca tac cintitaṃ jñātvā matsyaḥ parapuraṃjaya
     śṛṅgī tatrājagāmāśu tadā bharatasattama
 36 taṃ dṛṣṭvā manujendrendra manur matsyaṃ jalārṇave
     śṛṅgiṇaṃ taṃ yathoktena rūpeṇādrim ivocchritam
 37 vaṭākaramayaṃ pāśam atha matsyasya mūdhani
     manur manujaśārdūla tasmiñ śṛṅge nyaveśayat
 38 saṃyatas tena pāśena matsyaḥ parapuraṃjaya
     vegena mahatā nāvaṃ prākarṣal lavaṇāmbhasi
 39 sa tatāra tayā nāvā samudraṃ manujeśvara
     nṛtyamānam ivormībhir garjamānam ivāmbhasā
 40 kṣobhyamāṇā mahāvātaiḥ sā naus tasmin mahodadhau
     dhūrṇate capaleva strī mattā parapuraṃjaya
 41 naiva bhūmir na ca diśaḥ pradiśo vā cakāśire
     sarvam āmbhasam evāsīt khaṃ dyauś ca narapuṃgava
 42 evaṃ bhūte tadā loke saṃkule bharatarṣabha
     adṛśyanta saptarṣayo manur matsyaḥ sahaiva ha
 43 evaṃ bahūn varṣagaṇāṃs tāṃ nāvaṃ so 'tha matsyakaḥ
     cakarṣātandrito rājaṃs tasmin salilasaṃcaye
 44 tato himavataḥ śṛṅgaṃ yat paraṃ puruṣarṣabha
     tatrākarṣat tato nāvaṃ sa matsyaḥ kurunandana
 45 tato 'bravīt tadā matsyas tān ṛṣīn prahasañ śanaiḥ
     asmin himavataḥ śṛṅge nāvaṃ badhnīta māciram
 46 sā baddhā tatra tais tūrṇam ṛṣibhir bharatarṣabha
     naur matsyasya vaco śrutvā śṛṅge himavatas tadā
 47 tac ca naubandhanaṃ nāma śṛṅgaṃ himavataḥ param
     khyātam adyāpi kaunteya tad viddhi bharatarṣabha
 48 athābravīd animiṣas tān ṛṣīn sahitāṃs tadā
     ahaṃ prajāpatir brahmā matparaṃ nādhigamyate
     matsyarūpeṇa yūyaṃ ca mayāsmān mokṣitā bhayāt
 49 manunā ca prajāḥ sarvāḥ sadevāsuramānavāḥ
     sraṣṭavyāḥ sarvalokāś ca yac ceṅgaṃ yac ca neṅgati
 50 tapasā cātitīvreṇa pratibhāsya bhaviṣyati
     matprasādāt prajā sarge na ca mohaṃ gamiṣyati
 51 ity uktvā vacanaṃ matsyaḥ kṣaṇenādarśanaṃ gataḥ
     sraṣṭukāmaḥ prajāś cāpi manur vaivasvataḥ svayam
     pramūḍho 'bhūt prajā sarge tapas tepe mahat tataḥ
 52 tapasā mahatā yuktaḥ so 'tha sraṣṭuṃ pracakrame
     sarvāḥ prajā manuḥ sākṣād yathāvad bharatarṣabha
 53 ity etan mātyakaṃ nāma purāṇaṃ parikīrtitam
     ākhyānam idam ākhyātaṃ sarvapāpaharaṃ mayā
 54 ya idaṃ śṛṇuyān nityaṃ manoś caritam āditaḥ
     sa sukhī sarvasiddhārthaḥ svargalokam iyān naraḥ


Next: Chapter 186