Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 184

  1 [मार्क]
      अत्रैव च सरस्वत्या गीतं परपुरंजय
      पृष्टया मुनिना वीर शृणु तर्क्षेण धीमता
  2 [तार्क्स्य]
      किं नु शरेयॊ पुरुषस्येह भद्रे; कथं कुर्वन न चयवते सवधर्मात
      आचक्ष्व मे चारुसर्वाङ्गि सर्वं; तवयानुशिष्टॊ न चयवेयं सवधर्मात
  3 कथं चाग्निं जुहुयां पूजये वा; कस्मिन काले केन धर्मॊ न नश्येत
      एतत सर्वं सुभगे परब्रवीहि; यथा लॊकान विरजः संचरेयम
  4 [मार्क]
      एवं पृष्टा परीतियुक्तेन तेन; शुश्रूषुम ईक्ष्यॊत्तम बुद्धियुक्तम
      तार्क्ष्यं विप्रं धर्मयुक्तं हितं च; सरस्वती वाक्यम इदं बभाषे
  5 [सरस]
      यॊ बरह्म जानाति यथाप्रदेशं; सवाध्यायनित्यः शुचिर अप्रमत्तः
      स वै पुरॊ देवपुरस्य गन्ता; सहामरैः पराप्नुयात परीतियॊगम
  6 तत्र सम रम्या विपुला विशॊकाः; सुपुष्पिताः पुष्करिण्यः सुपुण्याः
      अकर्दमा मीनवत्यः सुतीर्था; हिरण्मयैर आवृताः पुण्डरीकैः
  7 तासां तीरेष्व आसते पुण्यकर्मा; महीयमानः पृथग अप्सरॊभिः
      सुपुण्य गन्धाभिर अलंकृताभिर; हिरण्यवर्णाभिर अतीव हृष्टः
  8 परं लॊकं गॊप्रदास तव आप्नुवन्ति; दत्त्वानड्वाहं सूर्यलॊकं वरजन्ति
      वासॊ दत्त्वा चन्द्रमसः स लॊकं; दत्त्वा हिरण्यम अमृतत्वम एति
  9 धेनुं दत्त्व सुव्रतां साधु दॊहां; कल्याणवत साम पलायिनीं च
      यावन्ति रॊमाणि भवन्ति तस्यास; तावद वर्षाण्य अश्नुते सवर्गलॊकम
  10 अनड्वाहं सुव्रतं यॊ ददाति; हलस्य वॊड्धारम अनन्तवीर्यम
     धुरं धुरं बलवन्तं युवानं; पराप्नॊति लॊकान दश धेनुदस्य
 11 यः सप्त वर्षाणि जुहॊति तार्क्ष्य; हव्यं तव अग्नौ सुव्रतः साधु शीलः
     सप्तावरान सप्त पूर्वान पुनाति; पितामहान आत्मनः कर्मभिः सवैः
 12 [तार्क्स्य]
     किम अग्निहॊत्रस्य वरतं पुराणम; आचक्ष्व मे पृच्छतश चारुरूपे
     तवयानुशिष्टॊ ऽहम इहाद्य विद्यां; यद अग्निहॊत्रस्य वरतं पुराणम
 13 [सरस]
     न चाशुचिर नाप्य अनिर्णिक्तपाणिर; नाब्रह्मविज जुहुयान नाविपश्चित
     बुभुक्षवः शुचि कामा हि देवा; नाश्रद्दधानाद धि हविर जुषन्ति
 14 नाश्रॊत्रियं देव हव्ये नियुञ्ज्यान; मॊघं परा सिञ्चति तादृशॊ हि
     अपूर्णम अश्रॊत्रियम आह तार्क्ष्य; न वै तादृग जुहुयाद अग्निहॊत्रम
 15 कृशानुं ये जुह्वति शरद्दधानाः; सत्यव्रता हुतशिष्टाशिनश च
     गवां लॊकं पराप्य ते पुण्यगन्धं; पश्यन्ति देवं परमं चापि सत्यम
 16 [तार्क्स्य]
     कषेत्रज्ञभूतां परलॊकभावे; कर्मॊदये बुद्धिम अतिप्रविष्टाम
     परज्ञां च देवीं सुभगे विमृश्य; पृच्छामि तवां का हय असि चारुरूपे
 17 [सरस]
     अग्निहॊत्राद अहम अभ्यागतास्मि; विप्रर्षभाणां संशय चछेदनाय
     तवत संयॊगाद अहम एतद अब्रुवं; भावे सथिता तथ्यम अर्थं यथावत
 18 [तार्क्स्य]
     न हि तवया सदृशी का चिद अस्ति; विभ्राजसे हय अतिमात्रं यथा शरीः
     रूपं च ते दिव्यम अत्यन्तकान्तं; परज्ञां च देवीं सुभगे बिभर्षि
 19 [सरस]
     शरेष्ठानि यानि दविपदां वरिष्ठ; यज्ञेषु विद्वन्न उपपादयन्ति
     तैर एवाहं संप्रवृद्धा भवामि; आप्यायिता रूपवती च विप्र
 20 यच चापि दरव्यम उपयुज्यते ह; वानस्पत्यम आयसं पार्थिवं वा
     दिव्येन रूपेण च परज्ञया च; तेनैव सिद्धिर इति विद्धि विद्वन
 21 [तार्क्स्य]
     इदं शरेयॊ परमं मन्यमाना; वयायच्छन्ते मुनयः संप्रतीताः
     आचक्ष्व मे तं परमं विशॊकं; मॊक्षं परं यं परविशन्ति धीराः
 22 [सरस]
     तं वै परं वेदविदः परपन्नाः; परं परेभ्यः परथितं पुराणम
     सवाध्यायदानव्रतपुण्ययॊगैस; तपॊधना वीतशॊका विमुक्ताः
 23 तस्याथ मध्ये वेतसः पुण्यगन्धः; सहस्रशाखॊ विमलॊ विभाति
     तस्य मूलात सरितः परस्रवन्ति; मधूदक परस्रवणा रमण्यः
 24 शाखां शाखां महानद्यः संयान्ति सिकता समाः
     धाना पूपा मांसशाकाः सदा पायसकर्दमाः
 25 यस्मिन्न अग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः
     ईजिरे करतुभिः शरेष्ठैस तत पदं परमं मुने
  1 [mārk]
      atraiva ca sarasvatyā gītaṃ parapuraṃjaya
      pṛṣṭayā muninā vīra śṛṇu tarkṣeṇa dhīmatā
  2 [tārksya]
      kiṃ nu śreyo puruṣasyeha bhadre; kathaṃ kurvan na cyavate svadharmāt
      ācakṣva me cārusarvāṅgi sarvaṃ; tvayānuśiṣṭo na cyaveyaṃ svadharmāt
  3 kathaṃ cāgniṃ juhuyāṃ pūjaye vā; kasmin kāle kena dharmo na naśyet
      etat sarvaṃ subhage prabravīhi; yathā lokān virajaḥ saṃcareyam
  4 [mārk]
      evaṃ pṛṣṭā prītiyuktena tena; śuśrūṣum īkṣyottama buddhiyuktam
      tārkṣyaṃ vipraṃ dharmayuktaṃ hitaṃ ca; sarasvatī vākyam idaṃ babhāṣe
  5 [saras]
      yo brahma jānāti yathāpradeśaṃ; svādhyāyanityaḥ śucir apramattaḥ
      sa vai puro devapurasya gantā; sahāmaraiḥ prāpnuyāt prītiyogam
  6 tatra sma ramyā vipulā viśokāḥ; supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ
      akardamā mīnavatyaḥ sutīrthā; hiraṇmayair āvṛtāḥ puṇḍarīkaiḥ
  7 tāsāṃ tīreṣv āsate puṇyakarmā; mahīyamānaḥ pṛthag apsarobhiḥ
      supuṇya gandhābhir alaṃkṛtābhir; hiraṇyavarṇābhir atīva hṛṣṭaḥ
  8 paraṃ lokaṃ gopradās tv āpnuvanti; dattvānaḍvāhaṃ sūryalokaṃ vrajanti
      vāso dattvā candramasaḥ sa lokaṃ; dattvā hiraṇyam amṛtatvam eti
  9 dhenuṃ dattva suvratāṃ sādhu dohāṃ; kalyāṇavat sāma palāyinīṃ ca
      yāvanti romāṇi bhavanti tasyās; tāvad varṣāṇy aśnute svargalokam
  10 anaḍvāhaṃ suvrataṃ yo dadāti; halasya voḍdhāram anantavīryam
     dhuraṃ dhuraṃ balavantaṃ yuvānaṃ; prāpnoti lokān daśa dhenudasya
 11 yaḥ sapta varṣāṇi juhoti tārkṣya; havyaṃ tv agnau suvrataḥ sādhu śīlaḥ
     saptāvarān sapta pūrvān punāti; pitāmahān ātmanaḥ karmabhiḥ svaiḥ
 12 [tārksya]
     kim agnihotrasya vrataṃ purāṇam; ācakṣva me pṛcchataś cārurūpe
     tvayānuśiṣṭo 'ham ihādya vidyāṃ; yad agnihotrasya vrataṃ purāṇam
 13 [saras]
     na cāśucir nāpy anirṇiktapāṇir; nābrahmavij juhuyān nāvipaścit
     bubhukṣavaḥ śuci kāmā hi devā; nāśraddadhānād dhi havir juṣanti
 14 nāśrotriyaṃ deva havye niyuñjyān; moghaṃ parā siñcati tādṛśo hi
     apūrṇam aśrotriyam āha tārkṣya; na vai tādṛg juhuyād agnihotram
 15 kṛśānuṃ ye juhvati śraddadhānāḥ; satyavratā hutaśiṣṭāśinaś ca
     gavāṃ lokaṃ prāpya te puṇyagandhaṃ; paśyanti devaṃ paramaṃ cāpi satyam
 16 [tārksya]
     kṣetrajñabhūtāṃ paralokabhāve; karmodaye buddhim atipraviṣṭām
     prajñāṃ ca devīṃ subhage vimṛśya; pṛcchāmi tvāṃ kā hy asi cārurūpe
 17 [saras]
     agnihotrād aham abhyāgatāsmi; viprarṣabhāṇāṃ saṃśaya cchedanāya
     tvat saṃyogād aham etad abruvaṃ; bhāve sthitā tathyam arthaṃ yathāvat
 18 [tārksya]
     na hi tvayā sadṛśī kā cid asti; vibhrājase hy atimātraṃ yathā śrīḥ
     rūpaṃ ca te divyam atyantakāntaṃ; prajñāṃ ca devīṃ subhage bibharṣi
 19 [saras]
     śreṣṭhāni yāni dvipadāṃ variṣṭha; yajñeṣu vidvann upapādayanti
     tair evāhaṃ saṃpravṛddhā bhavāmi; āpyāyitā rūpavatī ca vipra
 20 yac cāpi dravyam upayujyate ha; vānaspatyam āyasaṃ pārthivaṃ vā
     divyena rūpeṇa ca prajñayā ca; tenaiva siddhir iti viddhi vidvan
 21 [tārksya]
     idaṃ śreyo paramaṃ manyamānā; vyāyacchante munayaḥ saṃpratītāḥ
     ācakṣva me taṃ paramaṃ viśokaṃ; mokṣaṃ paraṃ yaṃ praviśanti dhīrāḥ
 22 [saras]
     taṃ vai paraṃ vedavidaḥ prapannāḥ; paraṃ parebhyaḥ prathitaṃ purāṇam
     svādhyāyadānavratapuṇyayogais; tapodhanā vītaśokā vimuktāḥ
 23 tasyātha madhye vetasaḥ puṇyagandhaḥ; sahasraśākho vimalo vibhāti
     tasya mūlāt saritaḥ prasravanti; madhūdaka prasravaṇā ramaṇyaḥ
 24 śākhāṃ śākhāṃ mahānadyaḥ saṃyānti sikatā samāḥ
     dhānā pūpā māṃsaśākāḥ sadā pāyasakardamāḥ
 25 yasminn agnimukhā devāḥ sendrāḥ saha marudgaṇaiḥ
     ījire kratubhiḥ śreṣṭhais tat padaṃ paramaṃ mune


Next: Chapter 185