Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 183

  1 [मार्क]
      भूय एव तु माहात्म्यं बराह्मणानां निबॊध मे
      वैन्यॊ नामेह राजर्षिर अश्वमेधाय दीक्षितः
      तम अत्रिर गन्तुम आरेभे वित्तार्थम इति नः शरुतम
  2 भूयॊ ऽथ नानुरुध्यत स धर्मव्यक्ति निदर्शनात
      संचिन्त्य स महातेजा वनम एवान्वरॊचयत
      धर्मपत्नीं समाहूय पुत्रांश चेदम उवाच ह
  3 पराप्स्यामः फलम अत्यन्तं बहुलं निरुपद्रवम
      अरण्यगमनं कषिप्रं रॊचतां वॊ गुनाधिकम
  4 तं भार्या परत्युवाचेदं धर्मम एवानुरुध्यती
      वैनं गत्वा महात्मानम अर्थयस्व धनं बहु
      स ते दास्यति राजर्षिर यजमानॊ ऽरथिने धनम
  5 तत आदाय विप्रर्षे परतिगृह्य धनं बहु
      भृत्यान सुतान संविभज्य ततॊ वरज यथेप्सितम
      एष वै परमॊ धर्मधर्मविद्भिर उदाहृतः
  6 [अत्रि]
      कथितॊ मे महाभागे गौतमेन महात्मना
      वैन्यॊ धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः
  7 किं तव अस्ति तत्र दवेष्टारॊ निवसन्ति हि मे दविजाः
      यथा मे गौतमः पराह ततॊ न वयवसाम्य अहम
  8 तत्र सम वाचं कल्याणीं धर्मकामार्थ संहिताम
      मयॊक्ताम अन्यथा बरूयुस ततस ते वै निरर्थकाम
  9 गमिष्यामि महाप्राज्ञे रॊचते मे वचस तव
      गाश च मे दास्यते वैन्यः परभूतं चार्थसंचयम
  10 [मार्क]
     एवम उक्त्वा जगामाशु वैन्य यज्ञं महातपः
     गत्वा च यज्ञायतनम अत्रिस तुष्टाव तं नृपम
 11 राजन वैन्य तवम ईशश च भुवि तवं परथमॊ नृपः
     सतुवन्ति तवां मुनिगणास तवद अन्यॊ नास्ति धर्मवित
 12 तम अब्रवीद ऋषिस तत्र वच करुद्धॊ महातपः
     मैवम अत्रे पुनर बरूया न ते परज्ञा समाहिता
     अत्र नः परथमं सथाता महेन्द्रॊ वै परजापतिः
 13 अथात्रिर अपि राजेन्द्र गौतमं परत्यभाषत
     अयम एव विधाता च यथैवेन्द्रः परजापतिः
     तवम एव मुह्यसे मॊहान न परज्ञानं तवास्ति ह
 14 [गौतम]
     जानामि नाहं मुह्यामि तवं विवक्षुर विमुह्यसे
     सतॊष्यसे ऽभयुदय परेप्सुस तस्य दर्शनसंश्रयात
 15 न वेत्थ परमं धर्मं न चावैषि परयॊजनम
     बालस तवम असि मूढश च वृद्धः केवापि हेतुना
 16 [मार्क]
     विवदन्तौ तथा तौ तु मुनीनां दर्शने सथितौ
     ये तस्य यज्ञे संवृत्तास ते ऽपृच्छन्त कथं तव इमौ
 17 परवेशः केन दत्तॊ ऽयम अनयॊर वैन्य संसदि
     उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ
 18 ततः परमधर्मात्मा काश्यपः सर्वधर्मवित
     विवादिनाव अनुप्राप्तौ ताव उभौ परत्यवेदयत
 19 अथाब्रवीत सदस्यांस तु गौतमॊ मुनिसत्तमान
     आवयॊर वयाहृतं परश्नं शृणुत दविजपुंगवाः
     वैन्यॊ विधातेत्य आहात्रिर अत्र नः संशयॊ महान
 20 शरुत्वैव तु महात्मानॊ मुनयॊ ऽभयद्रवन दरुतम
     सनत्कुमारं धर्मज्ञं संशय छेदनाय वै
 21 स च तेषां वचॊ शरुत्वा यथातत्त्वं महातपः
     परत्युवाचाथ तान एवं धर्मार्थसहितं वचः
 22 [सनत्कुमार]
     बरह्मक्षत्रेण सहितं कषत्रं च बरह्मणा सह
     राजा वै परथमॊ धर्मः परजानां पतिर एव च
     स एव शक्रः शुक्रश च स धाता स बृहस्पतिः
 23 परजापतिर विराट सम्राट कषत्रियॊ भूपतिर नृपः
     य एभिः सतूयते शब्दैः कस तं नार्चितुम अर्हति
 24 पुरा यॊनिर युधाजिच च अभिया मुदितॊ भवः
     सवर्णेता सहजिद बभ्रुर इति राजाभिधीयते
 25 सत्यमन्युर युधाजीवः सत्यधर्मप्रवर्तकः
     अधर्माद ऋषयॊ भीता बलं कषत्रे समादधन
 26 आदित्यॊ दिवि देवेषु तमॊनुदति तेजसा
     तथैव नृपतिर भूमाव अधर्मं नुदते भृशम
 27 अतॊ राज्ञः परधानत्वं शास्त्रप्रामाण्य दर्शनात
     उत्तरः सिध्यते पक्षॊ येन राजेति भाषितम
 28 [मार्क]
     ततः स राजा संहृष्टः सिद्धे पक्षे महामनः
     तम अत्रिम अब्रवीत परीतः पूर्वं येनाभिसंस्तुतः
 29 यस्मात सर्वमनुष्येषु जयायांसं माम इहाब्रवीः
     सर्वदेवैश च विप्रर्षे संमितं शरेष्ठम एव च
     तस्मात ते ऽहं परदास्यामि विविधं वसु भूरि च
 30 दासी सहस्रं शयामानां सुवस्त्राणाम अलंकृतम
     दशकॊट्यॊ हिरण्यस्य रुक्मभारांस तथा दश
     एतद ददानि ते विप्र सर्वज्ञस तवं हि मे मतः
 31 तद अत्रिर नयायतः सर्वं परतिगृह्य महामनः
     परत्याजगाम तेजस्वी गृहान एव महातपः
 32 परदाय च धनं परीतः पुत्रेभ्यः परयतात्मवान
     तपॊ समभिसंधाय वनम एवान्वपद्यत
  1 [mārk]
      bhūya eva tu māhātmyaṃ brāhmaṇānāṃ nibodha me
      vainyo nāmeha rājarṣir aśvamedhāya dīkṣitaḥ
      tam atrir gantum ārebhe vittārtham iti naḥ śrutam
  2 bhūyo 'tha nānurudhyat sa dharmavyakti nidarśanāt
      saṃcintya sa mahātejā vanam evānvarocayat
      dharmapatnīṃ samāhūya putrāṃś cedam uvāca ha
  3 prāpsyāmaḥ phalam atyantaṃ bahulaṃ nirupadravam
      araṇyagamanaṃ kṣipraṃ rocatāṃ vo gunādhikam
  4 taṃ bhāryā pratyuvācedaṃ dharmam evānurudhyatī
      vainaṃ gatvā mahātmānam arthayasva dhanaṃ bahu
      sa te dāsyati rājarṣir yajamāno 'rthine dhanam
  5 tata ādāya viprarṣe pratigṛhya dhanaṃ bahu
      bhṛtyān sutān saṃvibhajya tato vraja yathepsitam
      eṣa vai paramo dharmadharmavidbhir udāhṛtaḥ
  6 [atri]
      kathito me mahābhāge gautamena mahātmanā
      vainyo dharmārthasaṃyuktaḥ satyavratasamanvitaḥ
  7 kiṃ tv asti tatra dveṣṭāro nivasanti hi me dvijāḥ
      yathā me gautamaḥ prāha tato na vyavasāmy aham
  8 tatra sma vācaṃ kalyāṇīṃ dharmakāmārtha saṃhitām
      mayoktām anyathā brūyus tatas te vai nirarthakām
  9 gamiṣyāmi mahāprājñe rocate me vacas tava
      gāś ca me dāsyate vainyaḥ prabhūtaṃ cārthasaṃcayam
  10 [mārk]
     evam uktvā jagāmāśu vainya yajñaṃ mahātapaḥ
     gatvā ca yajñāyatanam atris tuṣṭāva taṃ nṛpam
 11 rājan vainya tvam īśaś ca bhuvi tvaṃ prathamo nṛpaḥ
     stuvanti tvāṃ munigaṇās tvad anyo nāsti dharmavit
 12 tam abravīd ṛṣis tatra vaca kruddho mahātapaḥ
     maivam atre punar brūyā na te prajñā samāhitā
     atra naḥ prathamaṃ sthātā mahendro vai prajāpatiḥ
 13 athātrir api rājendra gautamaṃ pratyabhāṣata
     ayam eva vidhātā ca yathaivendraḥ prajāpatiḥ
     tvam eva muhyase mohān na prajñānaṃ tavāsti ha
 14 [gautama]
     jānāmi nāhaṃ muhyāmi tvaṃ vivakṣur vimuhyase
     stoṣyase 'bhyudaya prepsus tasya darśanasaṃśrayāt
 15 na vettha paramaṃ dharmaṃ na cāvaiṣi prayojanam
     bālas tvam asi mūḍhaś ca vṛddhaḥ kevāpi hetunā
 16 [mārk]
     vivadantau tathā tau tu munīnāṃ darśane sthitau
     ye tasya yajñe saṃvṛttās te 'pṛcchanta kathaṃ tv imau
 17 praveśaḥ kena datto 'yam anayor vainya saṃsadi
     uccaiḥ samabhibhāṣantau kena kāryeṇa viṣṭhitau
 18 tataḥ paramadharmātmā kāśyapaḥ sarvadharmavit
     vivādināv anuprāptau tāv ubhau pratyavedayat
 19 athābravīt sadasyāṃs tu gautamo munisattamān
     āvayor vyāhṛtaṃ praśnaṃ śṛṇuta dvijapuṃgavāḥ
     vainyo vidhātety āhātrir atra naḥ saṃśayo mahān
 20 śrutvaiva tu mahātmāno munayo 'bhyadravan drutam
     sanatkumāraṃ dharmajñaṃ saṃśaya chedanāya vai
 21 sa ca teṣāṃ vaco śrutvā yathātattvaṃ mahātapaḥ
     pratyuvācātha tān evaṃ dharmārthasahitaṃ vacaḥ
 22 [sanatkumāra]
     brahmakṣatreṇa sahitaṃ kṣatraṃ ca brahmaṇā saha
     rājā vai prathamo dharmaḥ prajānāṃ patir eva ca
     sa eva śakraḥ śukraś ca sa dhātā sa bṛhaspatiḥ
 23 prajāpatir virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ
     ya ebhiḥ stūyate śabdaiḥ kas taṃ nārcitum arhati
 24 purā yonir yudhājic ca abhiyā mudito bhavaḥ
     svarṇetā sahajid babhrur iti rājābhidhīyate
 25 satyamanyur yudhājīvaḥ satyadharmapravartakaḥ
     adharmād ṛṣayo bhītā balaṃ kṣatre samādadhan
 26 ādityo divi deveṣu tamonudati tejasā
     tathaiva nṛpatir bhūmāv adharmaṃ nudate bhṛśam
 27 ato rājñaḥ pradhānatvaṃ śāstraprāmāṇya darśanāt
     uttaraḥ sidhyate pakṣo yena rājeti bhāṣitam
 28 [mārk]
     tataḥ sa rājā saṃhṛṣṭaḥ siddhe pakṣe mahāmanaḥ
     tam atrim abravīt prītaḥ pūrvaṃ yenābhisaṃstutaḥ
 29 yasmāt sarvamanuṣyeṣu jyāyāṃsaṃ mām ihābravīḥ
     sarvadevaiś ca viprarṣe saṃmitaṃ śreṣṭham eva ca
     tasmāt te 'haṃ pradāsyāmi vividhaṃ vasu bhūri ca
 30 dāsī sahasraṃ śyāmānāṃ suvastrāṇām alaṃkṛtam
     daśakoṭyo hiraṇyasya rukmabhārāṃs tathā daśa
     etad dadāni te vipra sarvajñas tvaṃ hi me mataḥ
 31 tad atrir nyāyataḥ sarvaṃ pratigṛhya mahāmanaḥ
     pratyājagāma tejasvī gṛhān eva mahātapaḥ
 32 pradāya ca dhanaṃ prītaḥ putrebhyaḥ prayatātmavān
     tapo samabhisaṃdhāya vanam evānvapadyata


Next: Chapter 184