Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 173

  1 [जनम]
      तस्मिन कृतास्त्रे रथिनां परधाने; परत्यागते भवनाद वृत्र हन्तुः
      अतः परं किम अकुर्वन्त पार्थाः; समेत्य शूरेण धनंजयेन
  2 [वै]
      वनेषु तेष्व एव तु ते नरेन्द्राः; सहार्जुनेनेन्द्र समेन वीराः
      तस्मिंश च शैलप्रवरे सुरम्ये; धनेश्वराक्रीड गता विजह्रुः
  3 वेश्मानि तान्य अप्रतिमानि पश्यन; करीडाश च नानाद्रुमसंनिकर्षाः
      चचार धवी बहुधा नरेन्द्रः; सॊ ऽसत्रेषु यत्तः सततं किरीटी
  4 अवाप्य वासं नरदेव पुत्राः; परसादजं वैश्वरणस्य राज्ञः
      न पराणिनां ते सपृहयन्ति राजञ; शिवश च कालः स बभूव तेषाम
  5 समेत्य पार्थेन यथैक रात्रम; ऊषुः समास तत्र तदा चतस्रः
      पूर्वाश च सॊ ता दश पाण्डवानां; शिवा बभूवुर वसतां वनेषु
  6 ततॊ ऽबरवीद वायुसुतस तरस्वी; जिष्णुश च राजानम उपॊपविश्य
      यमौ च वीरौ सुरराजकल्पाव; एकान्तम आस्थाय हितं परियं च
  7 तव परतिज्ञां कुरुराजसत्यां; चिकीर्षमाणास तवद अनु परियं च
      ततॊ ऽनुगच्छाम वनाय अपास्य; सुयॊधनं सानुचरं निहन्तुम
  8 एका दशं वर्षम इदं वसामः; सुयॊधनेनात्त सुखाः सुखार्हाः
      तं वञ्चयित्वाधम बुद्धिशीलम; अज्ञातवासं सुखम आप्नुयामः
  9 तवाज्ञया पार्थिव निर्विशङ्का; विहाय मानं विचरन वनानि
      समीपवासेन विलॊभितास ते; जञास्यन्ति नास्मान अपकृष्ट देशान
  10 संवत्सरं तं तु विहृत्य गूढं; नराधमं तं सुखम उद्धरेम
     निर्यात्य वैरं सफलं सपुष्पं; तस्मै नरेन्द्राधमपूरुषाय
 11 सुयॊधनायानुचरैर वृताय; ततॊ महीम आहर धर्मराज
     सवर्गॊपमं शैलम इमं चरद्भिः; शक्यॊ विहन्तुं नरदेव शॊकः
 12 कीर्तिश च ते भारत पुण्यगन्धा; नश्येत लॊकेषु चराचरेषु
     तत पराप्य राज्यं कुरुपुंगवानां; शक्यं महत पराप्तम अथ करियाश च
 13 इदं तु शक्यं सततं नरेन्द्र; पराप्तुं तवया यल लभसे कुबेरात
     कुरुष्व बुद्धिं दविषतां वधाय; कृतागसां भारत निग्रहे च
 14 तेजस तवॊग्रं न सहेत राजन; समेत्य साक्षाद अपि वज्रपाणिः
     न हि वयथां जातु करिष्यतस तौ; समेत्य देवैर अपि धर्मराज
 15 तवदर्थसिद्ध्यर्थम अभिप्रवृत्तौ; सुपर्णकेतुश च शिनेश च नप्ता
     यथैव कृष्णॊ ऽपरतिमॊ बलेन; तथैव राजन स शिनिप्रवीरः
 16 तवार्थ सिद्ध्यर्थम अभिप्रवृत्तौ; यथैव कृष्णः सह यादवैस तैः
     तथैव चावां नरदेव वर्य; यमौ च वीरौ कृतिनौ परयॊगे
     तवदर्थयॊगप्रभव परधानाः; समं करिष्याम परान समेत्य
 17 ततस तद आज्ञाय मतं महात्मा; तेषां स धर्मस्य सुतॊ वरिष्ठः
     परदक्षिणं वैश्रवणाधिवासं; चकार धर्मार्थविद उत्तमौजः
 18 आमन्त्र्य वेश्मानि नदीः सरांसि; सर्वाणि रक्षांसि च धर्मराजः
     यथागतं मार्गम अवेक्षमाणः; पुनर गिरिं चैव निरीक्षमाणः
 19 समाप्तकर्मा सहितः सुहृद्भिर; जित्वा सपत्नां परतिलभ्य राज्यम
     शैलेन्द्र भूयस तपसे धृतात्मा; दरष्टा तवास्मीति मतिं चकार
 20 वृतः स सर्वैर अनुजैर दविजैश च; तेनैव मार्गेण पतिः कुरूणाम
     उवाह चैनां सगणांस तथैव; घटॊत्कचः पर्वतनिर्झरेषु
 21 तान परस्थितान परीतिमना महर्षिः; पितेव पुत्रान अनुशिष्य सर्वान
     स लॊमशः परीतमना जगाम; दिवौकसां पुण्यतमं निवासम
 22 तेनानुशिष्टार्ष्टिषेणेन चैव; तीर्थानि रम्याणि तपॊवनानि
     महान्ति चान्यानि सरांसि पार्थाः; संपश्यमानाः परययुर नराग्र्याः
  1 [janam]
      tasmin kṛtāstre rathināṃ pradhāne; pratyāgate bhavanād vṛtra hantuḥ
      ataḥ paraṃ kim akurvanta pārthāḥ; sametya śūreṇa dhanaṃjayena
  2 [vai]
      vaneṣu teṣv eva tu te narendrāḥ; sahārjunenendra samena vīrāḥ
      tasmiṃś ca śailapravare suramye; dhaneśvarākrīḍa gatā vijahruḥ
  3 veśmāni tāny apratimāni paśyan; krīḍāś ca nānādrumasaṃnikarṣāḥ
      cacāra dhavī bahudhā narendraḥ; so 'streṣu yattaḥ satataṃ kirīṭī
  4 avāpya vāsaṃ naradeva putrāḥ; prasādajaṃ vaiśvaraṇasya rājñaḥ
      na prāṇināṃ te spṛhayanti rājañ; śivaś ca kālaḥ sa babhūva teṣām
  5 sametya pārthena yathaika rātram; ūṣuḥ samās tatra tadā catasraḥ
      pūrvāś ca so tā daśa pāṇḍavānāṃ; śivā babhūvur vasatāṃ vaneṣu
  6 tato 'bravīd vāyusutas tarasvī; jiṣṇuś ca rājānam upopaviśya
      yamau ca vīrau surarājakalpāv; ekāntam āsthāya hitaṃ priyaṃ ca
  7 tava pratijñāṃ kururājasatyāṃ; cikīrṣamāṇās tvad anu priyaṃ ca
      tato 'nugacchāma vanāy apāsya; suyodhanaṃ sānucaraṃ nihantum
  8 ekā daśaṃ varṣam idaṃ vasāmaḥ; suyodhanenātta sukhāḥ sukhārhāḥ
      taṃ vañcayitvādhama buddhiśīlam; ajñātavāsaṃ sukham āpnuyāmaḥ
  9 tavājñayā pārthiva nirviśaṅkā; vihāya mānaṃ vicaran vanāni
      samīpavāsena vilobhitās te; jñāsyanti nāsmān apakṛṣṭa deśān
  10 saṃvatsaraṃ taṃ tu vihṛtya gūḍhaṃ; narādhamaṃ taṃ sukham uddharema
     niryātya vairaṃ saphalaṃ sapuṣpaṃ; tasmai narendrādhamapūruṣāya
 11 suyodhanāyānucarair vṛtāya; tato mahīm āhara dharmarāja
     svargopamaṃ śailam imaṃ caradbhiḥ; śakyo vihantuṃ naradeva śokaḥ
 12 kīrtiś ca te bhārata puṇyagandhā; naśyeta lokeṣu carācareṣu
     tat prāpya rājyaṃ kurupuṃgavānāṃ; śakyaṃ mahat prāptam atha kriyāś ca
 13 idaṃ tu śakyaṃ satataṃ narendra; prāptuṃ tvayā yal labhase kuberāt
     kuruṣva buddhiṃ dviṣatāṃ vadhāya; kṛtāgasāṃ bhārata nigrahe ca
 14 tejas tavograṃ na saheta rājan; sametya sākṣād api vajrapāṇiḥ
     na hi vyathāṃ jātu kariṣyatas tau; sametya devair api dharmarāja
 15 tvadarthasiddhyartham abhipravṛttau; suparṇaketuś ca śineś ca naptā
     yathaiva kṛṣṇo 'pratimo balena; tathaiva rājan sa śinipravīraḥ
 16 tavārtha siddhyartham abhipravṛttau; yathaiva kṛṣṇaḥ saha yādavais taiḥ
     tathaiva cāvāṃ naradeva varya; yamau ca vīrau kṛtinau prayoge
     tvadarthayogaprabhava pradhānāḥ; samaṃ kariṣyāma parān sametya
 17 tatas tad ājñāya mataṃ mahātmā; teṣāṃ sa dharmasya suto variṣṭhaḥ
     pradakṣiṇaṃ vaiśravaṇādhivāsaṃ; cakāra dharmārthavid uttamaujaḥ
 18 āmantrya veśmāni nadīḥ sarāṃsi; sarvāṇi rakṣāṃsi ca dharmarājaḥ
     yathāgataṃ mārgam avekṣamāṇaḥ; punar giriṃ caiva nirīkṣamāṇaḥ
 19 samāptakarmā sahitaḥ suhṛdbhir; jitvā sapatnāṃ pratilabhya rājyam
     śailendra bhūyas tapase dhṛtātmā; draṣṭā tavāsmīti matiṃ cakāra
 20 vṛtaḥ sa sarvair anujair dvijaiś ca; tenaiva mārgeṇa patiḥ kurūṇām
     uvāha caināṃ sagaṇāṃs tathaiva; ghaṭotkacaḥ parvatanirjhareṣu
 21 tān prasthitān prītimanā maharṣiḥ; piteva putrān anuśiṣya sarvān
     sa lomaśaḥ prītamanā jagāma; divaukasāṃ puṇyatamaṃ nivāsam
 22 tenānuśiṣṭārṣṭiṣeṇena caiva; tīrthāni ramyāṇi tapovanāni
     mahānti cānyāni sarāṃsi pārthāḥ; saṃpaśyamānāḥ prayayur narāgryāḥ


Next: Chapter 174