Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 172

  1 [वै]
      तस्यां रजन्यां वयुष्टायां धर्मराजॊ युधिष्ठिरः
      उत्थायावश्य कार्याणि कृतवान भरतृभिः सह
  2 ततः संचॊदयाम आस सॊ ऽरजुनं भरातृनन्दनम
      दर्शयास्त्राणि कौन्तेय यैर जिता दानवास तवया
  3 ततॊ धनंजयॊ राजन देवैर दत्तानि पाण्डवः
      अस्त्राणि तानि दिव्यानि दर्शयाम आस भारत
  4 यथान्यायं महातेजा शौचं परमम आस्थितः
      गिरिकूबरं पादपाङ्गं शुभवेणुत्रिवेणुकम
      पार्थिवं रथम आस्थाय शॊभमानॊ धनंजयः
  5 ततः सुदंशितस तेन कवचेन सुवर्चसा
      धनुर आदाय गाण्डीवं देवदत्तं च वारिजम
  6 शॊशुभ्यमानः कौन्तेय आनुपूर्व्यान महाभुजः
      अस्त्राणि तानि दिव्यानि दर्शनायॊपचक्रमे
  7 अथ परयॊक्ष्यमाणेन दिव्यान्य अस्त्राणि तेन वै
      समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा
  8 कषुभिताः सरितश चैव तथैव च महॊदधिः
      शैलाश चापि वयशीर्यन्त न ववौ च समीरणः
  9 न बभासे सहस्रांशुर न जज्वाल च पावकः
      न वेदाः परतिभान्ति सम दविजातीनां कथं चन
  10 अन्तर्भूमि गता ये च पराणिनॊ जनमेजय
     पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन
 11 वेपमानाः पराञ्जलयस ते सर्वे पिहिताननाः
     दह्यमानास तदास्त्रैस तैर याचन्ति सम धनंजयम
 12 ततॊ बरह्मर्षयश चैव सिधाश चैव सुरर्षयः
     जङ्गमानि च भूतानि सर्वाण्य एवावतस्थिरे
 13 राजर्षयश च परवरास तथैव च दिवौकसः
     यक्षराक्षस गन्धर्वास तथैव च पतत्रिणः
 14 ततः पितामहश चैव लॊकपालाश च सर्वशः
     भगवांश च महादेवः सगणॊ ऽभयाययौ तदा
 15 ततॊ वायुर महाराज दिव्यैर माल्यैः सुगन्धिभिः
     अभितः पाण्डवांश चित्रैर अवचक्रे समन्ततः
 16 जगुश च गाथा विविधा गन्धर्वाः सुरचॊदिताः
     ननृतुः संघशश चैव राजन्न अप्सरसां गणाः
 17 तस्मिंस तु तुमुले काले नारदः सुरचॊदितः
     आगम्याह वचॊ पार्थं शरवणीयम इदं नृप
 18 अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्य अस्त्राणि भारत
     नैतानि निरधिष्ठाने परयुज्यन्ते कदा चन
 19 अधिष्ठाने न वानार्तः परयुञ्जीत कदा चन
     परयॊगे सुमहान दॊषॊ हय अस्त्राणां कुरुनन्दन
 20 एतानि रक्ष्यमाणानि धनंजय यथागमम
     बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः
 21 अरक्ष्यमाणान्य एतानि तरैलॊक्यस्यापि पाण्डव
     भवन्ति सम विनाशाय मैवं भूयॊ कृथाः कव चित
 22 अजातशत्रॊ तवं चैव दरक्ष्यसे तानि संयुगे
     यॊज्यमानानि पार्थेन दविषताम अवमर्दने
 23 निवार्याथ ततः पार्थं सर्वे देवा यथागतम
     जग्मुर अन्ये च ये तत्र समाजग्मुर नरर्षभ
 24 तेषु सर्वेषु कौरव्य परतियातेषु पाण्डवाः
     तस्मिन्न एव वने हृष्टास त ऊषुः सह कृष्णया
  1 [vai]
      tasyāṃ rajanyāṃ vyuṣṭāyāṃ dharmarājo yudhiṣṭhiraḥ
      utthāyāvaśya kāryāṇi kṛtavān bhratṛbhiḥ saha
  2 tataḥ saṃcodayām āsa so 'rjunaṃ bhrātṛnandanam
      darśayāstrāṇi kaunteya yair jitā dānavās tvayā
  3 tato dhanaṃjayo rājan devair dattāni pāṇḍavaḥ
      astrāṇi tāni divyāni darśayām āsa bhārata
  4 yathānyāyaṃ mahātejā śaucaṃ paramam āsthitaḥ
      girikūbaraṃ pādapāṅgaṃ śubhaveṇutriveṇukam
      pārthivaṃ ratham āsthāya śobhamāno dhanaṃjayaḥ
  5 tataḥ sudaṃśitas tena kavacena suvarcasā
      dhanur ādāya gāṇḍīvaṃ devadattaṃ ca vārijam
  6 śośubhyamānaḥ kaunteya ānupūrvyān mahābhujaḥ
      astrāṇi tāni divyāni darśanāyopacakrame
  7 atha prayokṣyamāṇena divyāny astrāṇi tena vai
      samākrāntā mahī padbhyāṃ samakampata sadrumā
  8 kṣubhitāḥ saritaś caiva tathaiva ca mahodadhiḥ
      śailāś cāpi vyaśīryanta na vavau ca samīraṇaḥ
  9 na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ
      na vedāḥ pratibhānti sma dvijātīnāṃ kathaṃ cana
  10 antarbhūmi gatā ye ca prāṇino janamejaya
     pīḍyamānāḥ samutthāya pāṇḍavaṃ paryavārayan
 11 vepamānāḥ prāñjalayas te sarve pihitānanāḥ
     dahyamānās tadāstrais tair yācanti sma dhanaṃjayam
 12 tato brahmarṣayaś caiva sidhāś caiva surarṣayaḥ
     jaṅgamāni ca bhūtāni sarvāṇy evāvatasthire
 13 rājarṣayaś ca pravarās tathaiva ca divaukasaḥ
     yakṣarākṣasa gandharvās tathaiva ca patatriṇaḥ
 14 tataḥ pitāmahaś caiva lokapālāś ca sarvaśaḥ
     bhagavāṃś ca mahādevaḥ sagaṇo 'bhyāyayau tadā
 15 tato vāyur mahārāja divyair mālyaiḥ sugandhibhiḥ
     abhitaḥ pāṇḍavāṃś citrair avacakre samantataḥ
 16 jaguś ca gāthā vividhā gandharvāḥ suracoditāḥ
     nanṛtuḥ saṃghaśaś caiva rājann apsarasāṃ gaṇāḥ
 17 tasmiṃs tu tumule kāle nāradaḥ suracoditaḥ
     āgamyāha vaco pārthaṃ śravaṇīyam idaṃ nṛpa
 18 arjunārjuna mā yuṅkṣva divyāny astrāṇi bhārata
     naitāni niradhiṣṭhāne prayujyante kadā cana
 19 adhiṣṭhāne na vānārtaḥ prayuñjīta kadā cana
     prayoge sumahān doṣo hy astrāṇāṃ kurunandana
 20 etāni rakṣyamāṇāni dhanaṃjaya yathāgamam
     balavanti sukhārhāṇi bhaviṣyanti na saṃśayaḥ
 21 arakṣyamāṇāny etāni trailokyasyāpi pāṇḍava
     bhavanti sma vināśāya maivaṃ bhūyo kṛthāḥ kva cit
 22 ajātaśatro tvaṃ caiva drakṣyase tāni saṃyuge
     yojyamānāni pārthena dviṣatām avamardane
 23 nivāryātha tataḥ pārthaṃ sarve devā yathāgatam
     jagmur anye ca ye tatra samājagmur nararṣabha
 24 teṣu sarveṣu kauravya pratiyāteṣu pāṇḍavāḥ
     tasminn eva vane hṛṣṭās ta ūṣuḥ saha kṛṣṇayā


Next: Chapter 173