Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 170

  1 [अर्ज]
      निवर्तमानेन मया महद दृष्टं ततॊ ऽपरम
      पुरं कामचरं दिव्यं पावकार्क समप्रभम
  2 दरुमै रत्नमयैश चैत्रैर भास्वरैश च पतत्रिभिः
      पौलॊमैः कालकेयैश च नित्यहृष्टैर अधिष्ठितम
  3 गॊपुराट्टालकॊपेतं चतुर्द्वारं दुरासदम
      सर्वरत्नमयं दिव्यम अद्भुतॊपमदर्शनम
      दरुमैः पुष्पफलॊपेतैर दिव्यरत्नमयैर वृतम
  4 तथा पतत्रिभिर दिव्यैर उपेतं सुमनॊहरैः
      असुरैर नित्यमुदितैः शूलर्ष्टि मुसलायुधैः
      चापमुद्गर हस्तैश च सरग्विभिः सर्वतॊवृतम
  5 तद अहं परेक्ष्य दैत्यानां पुरम अद्भुतदर्शनम
      अपृच्छं मातलिं राजन किम इदं दृश्यतेति वै
  6 [मा]
      पुलॊमा नाम दैतेयी कालका च महासुरी
      दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः
      तपसॊ ऽनते ततस ताभ्यां सवयम्भूर अददाद वरम
  7 अगृह्णीतां वरं ते तु सुतानाम अल्पदुःखताम
      अवध्यतां च राजेन्द्र सुरराक्षस पन्नगैः
  8 रमणीयं पुरं चेदं खचरं सुकृतप्रभम
      सर्वरत्नैः समुदितं दुर्धर्षम अमरैर अपि
      सयक्षगन्धर्वगणैः पन्नगासुरराक्षसैः
  9 सर्वकामगुणॊपेतं वीतशॊकम अनामयम
      बरह्मणा भरतश्रेष्ठ कालकेय कृते कृतम
  10 तद एतत खचरं दिव्यं चरत्य अमर वर्जितम
     पौलॊमाध्युषितं वीर कालकेयैश च दानवैः
 11 हिरण्यपुरम इत्य एतत खयायते नगरं महत
     रक्षितं कालकेयैश च पौलॊमैश च महासुरैः
 12 त एते मुदिता नित्यम अवध्याः सर्वदैवतैः
     निवसन्त्य अत्र राजेन्द्र गतॊद्वेगा निरुत्सुकाः
     मानुषॊ मृत्युर एतेषां निर्दिष्टॊ बरह्मणा पुरा
 13 [अर्ज]
     सुरासुरैर अवध्यांस तान अहं जञात्वा ततः परभॊ
     अब्रुवं मातलिं हृष्टॊ याह्य एतत पुरम अञ्जसा
 14 तरिदशेश दविषॊ यावत कषयम अस्त्रैर नयाम्य अहम
     न कथंचिद धि मे पापा न वध्या ये सुरद्विषः
 15 उवाह मां ततः शीघ्रं हिरण्यपुरम अन्तिकात
     रथेन तेन दिव्येन हरियुक्तेन मातलिः
 16 ते माम आलक्ष्य दैतेया विचित्राभरणाम्बराः
     समुत्पेतुर महावेगा रथान आस्थाय दंशिताः
 17 ततॊ नालीकनाराचैर भल्लशक्त्यृष्टि तॊमरैः
     अभ्यघ्नन दानवेन्द्रा मां करुद्धास तीव्रपराक्रमाः
 18 तद अहं चास्त्रवर्षेण महता परत्यवारयम
     शस्त्रवर्षं महद राजन विद्या बलम उपाश्रितः
 19 वयामॊहयं च तान सर्वान रथमार्गैश चरन रणे
     ते ऽनयॊन्यम अभिसंमूढाः पातयन्ति सम दानवाः
 20 तेषाम अहं विमूढानाम अन्यॊन्यम अभिधावताम
     शिरांसि विशिखैर दीप्तैर वयहरं शतसंघशः
 21 ते वध्यमाना दैतेयाः पुरम आस्थाय तत पुनः
     खम उत्पेतुः सनगरा मायाम आस्थाय दानवीम
 22 ततॊ ऽहं शरवर्षेण महता परत्यवारयम
     मार्गम आवृत्य दैत्यानां गतिं चैषाम अवारयम
 23 तत पुरं खचरं दिव्यं कामगं दिव्यवर्चसम
     दैतेयैर वरदानेन धार्यते सम यथासुखम
 24 अन्तर्भूमौ निपतितं पुनर ऊर्ध्वं परतिष्ठते
     पुनस तिर्यक परयात्य आशु पुनर अप्सु निमज्जति
 25 अमरावतिसंकाशं पुरं कामगमं तु तत
     अहम अस्त्रैर बहुविधैः परत्यगृह्णं नराधिप
 26 ततॊ ऽहं शरजालेन दिव्यास्त्रमुदितेन च
     नयगृह्णं सह दैतेयैस तत पुरं भरतर्षभ
 27 विक्षतं चायसैर बाणैर मत परयुक्तैर अजिह्मगैः
     महीम अभ्यपतद राजन परभग्नं पुरम आसुरम
 28 ते वध्यमाना मद्बाणैर वज्रवेगैर अयस्मयैः
     पर्यभ्रमन्त वै राजन्न असुराः कालचॊदिताः
 29 ततॊ मातलिर अप्य आशु पुरस्तात्ल निपतन्न इव
     महीम अवातरत कषिप्रं रथेनादित्यवर्चसा
 30 ततॊ रथसहस्राणि षष्टिस तेषाम अमर्षिणाम
     युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत
 31 तान अहं निशितैर बाणैर वयधमं गार्ध्रवाजितैः
     ते युद्धे संन्यवर्तन्त समुद्रस्य यथॊर्मयः
 32 नेमे शक्या मानुषेण युद्धेनेति परचिन्त्य वै
     ततॊ ऽहम आनुपूर्व्येण सर्वाण्य अस्त्राण्य अयॊजयम
 33 ततस तानि सहस्राणि रथानां चित्रयॊधिनाम
     अस्त्राणि मम दिव्यानि परत्यघ्नञ शनकैर इव
 34 रथमार्गान विचित्रांस ते विचरन्तॊ महारथाः
     परत्यदृश्यन्त संग्रामे शतशॊ ऽथ सहस्रशः
 35 विचित्रमुकुटापीडा विचित्रकवच धवजाः
     विचित्राभरणाश चैव नन्दयन्तीव मे मनः
 36 अहं तु शरवर्षैस तान अस्त्रप्रमुदितै रणे
     नाशक्नुवं पीडयितुं ते तु मां पर्यपीडयन
 37 तैः पीड्यमानॊ बहुभिः कृतास्त्रैः कुशलैर युधि
     वयथितॊ ऽसमि महायुद्धे भयं चागान महन मम
 38 ततॊ ऽहं देवदेवाय रुद्राय परणतॊ रणे
     सवस्ति भूतेभ्य इत्य उक्त्वा महास्त्रं समयॊजयम
     यत तद रौद्रम इति खयातं सर्वामित्र विनाशनम
 39 ततॊ ऽपश्यं तरिशिरसं पुरुषं नव लॊचनम
     तरिमुखं षड भुजं दीप्तम अर्कज्वलन मूर्धजम
     लॊलिहानैर महानागैः कृतशीर्षम अमित्रहन
 40 विभीस ततस तद अस्त्रं तु घॊरं रौद्रं सनातनम
     दृष्ट्वा गाण्डीवसंयॊगम आनीय भरतर्षभ
 41 नमस्कृत्वा तरिनेत्राय शर्वायामित तेजसे
     मुक्तवान दानवेन्द्राणां पराभावाय भारत
 42 मुक्तमात्रे ततस तस्मिन रूपाण्य आसन सहस्रशः
     मृगाणाम अथ सिंहानां वयाघ्राणां च विशां पते
     ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम
 43 गजानां सृमराणां च शरभाणां च सर्वशः
     ऋषभाणां वराहाणां मार्जाराणां तथैव च
     शालावृकाणां परेतानां भुरुण्डानां च सर्वशः
 44 गृध्राणां गरुडानां च मकराणां तथैव च
     पिशाचानां सयक्षाणां तथैव च सुरद्विषाम
 45 गुह्यकानां च संग्रामे नैरृतानां तथैव च
     झषाणां गजवक्त्राणाम उलूकानां तथैव च
 46 मीनकूर्म समूहानां नानाशस्त्रासि पाणिनाम
     तथैव यातु दानानां गदा मुद्गरधारिणाम
 47 एतैश चान्यैश च बहुभिर नानारूपधरैस तथा
     सर्वम आसीज जगद वयाप्तं तस्मिन्न अस्त्रे विसर्जिते
 48 तरिषिरॊभिश चतुर्दंष्ट्रैश चतुरास्यैश चतुर्भुजैः
     अनेकरूपसंयुक्तैर मांसं मेदॊ वसाशिभिः
     अभीक्ष्णं वध्यमानास ते दानवा ये समागताः
 49 अर्कज्वलन तेजॊभिर वज्राशनिसमप्रभैः
     अदिर सारमयैश चान्यैर बाणैर अरिविदारणैः
     नयहनं दानवान सर्वान मुहूर्तेनैव भारत
 50 गाण्डीवास्त्र परणुन्नांस तान गतासून नभसश चयुतान
     दृष्ट्वाहं पराणमं भूयस तरिपुरघ्नाय वेधसे
 51 तथा रौद्रास्त्र निष्पिष्टान दिव्याभरणभूषितान
     निशाम्य परमं हर्षम अगमद देव सारथिः
 52 तद असह्यं कृतं कर्म देवैर अपि दुरासदम
     दृष्ट्वा मां पूजयाम आस मातलिः शक्रसारथिः
 53 उवाच चेदं वचनं परीयमाणः कृताञ्जलिः
     सुरासुरैर असह्यं हि कर्म यत साधितं तवया
     न हय एतत संयुगे कर्तुम अपि शक्तः सुरेश्वरः
 54 सुरासुरैर अवध्यं हि पुरम एतत खगं महत
     तवया विमथितं वीर सववीर्यास्त्र तपॊबलात
 55 विध्वस्ते ऽथ पुरे तस्मिन दानवेषु हतेषु च
     विनदन्त्यः सत्रियः सर्वा निष्पेतुर नगराद बहिः
 56 परकीर्णकेश्यॊ वयथिताः कुरर्य इव दुःखिताः
     पेतुः पुत्रान पितॄन भरातॄञ शॊचमाना महीतले
 57 रुदन्त्यॊ दीनकण्ठ्यस ता विनदन्त्यॊ हतेश्वराः
     उरांसि पाणिभिर घनन्त्यः परस्रस्तस्रग्वि भूषणाः
 58 तच छॊकयुक्तम अश्रीकं दुःखदैन्य समाहतम
     न बभौ दानव पुरं हतत्विट्कं हतेश्वरम
 59 गन्धर्वनगराकारं हतनागम इव हरदम
     शुष्कवृक्षम इवारण्यम अदृश्यम अभवत पुरम
 60 मां तु संहृष्टमनसं कषिप्रं मातलिर आनयत
     देवराजस्य भवनं कृतकर्माणम आहवात
 61 हिरण्यपुरम आरुज्य निहत्य च महासुरान
     निवातकवचांश चैव ततॊ ऽहं शक्रम आगमम
 62 मम कर्म च देवेन्द्रं मातलिर विस्तरेण तत
     सर्वं विश्रावयाम आस यथा भूतं महाद्युते
 63 हिरण्यपुरघातं च मायानां चनिवारणम
     निवातकवचानां च वधं संख्ये महौजसाम
 64 तच छरुत्वा भगवान परीतः सहस्राक्षः पुरंदरः
     मरुद्भिः सहितः शरीमान साधु साध्व इत्य अथाब्रवीत
 65 ततॊ मां देवराजॊ वै समाश्वास्य पुनः पुनः
     अब्रवीद विबुधैः सार्धम इदं सुमधुरं वचः
 66 अतिदेवासुरं कर्मकृतम एत तवया रणे
     गुर्वर्थश च महापार्थ कृतः शत्रून घनता मम
 67 एवम एव सदा भाव्यं सथिरेणाजौ धनंजय
     असंमूढेन चास्त्राणां कर्तव्यं परतिपादनम
 68 अविषह्यॊ रणे हि तवं देवदानवराक्षसैः
     सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः
 69 वसुधां चापि कौन्तेय तवद बाहुबलनिर्जिताम
     पालयिष्यति धर्मात्मा कुन्तीपुत्रॊ युधिष्ठिरः
  1 [arj]
      nivartamānena mayā mahad dṛṣṭaṃ tato 'param
      puraṃ kāmacaraṃ divyaṃ pāvakārka samaprabham
  2 drumai ratnamayaiś caitrair bhāsvaraiś ca patatribhiḥ
      paulomaiḥ kālakeyaiś ca nityahṛṣṭair adhiṣṭhitam
  3 gopurāṭṭālakopetaṃ caturdvāraṃ durāsadam
      sarvaratnamayaṃ divyam adbhutopamadarśanam
      drumaiḥ puṣpaphalopetair divyaratnamayair vṛtam
  4 tathā patatribhir divyair upetaṃ sumanoharaiḥ
      asurair nityamuditaiḥ śūlarṣṭi musalāyudhaiḥ
      cāpamudgara hastaiś ca sragvibhiḥ sarvatovṛtam
  5 tad ahaṃ prekṣya daityānāṃ puram adbhutadarśanam
      apṛcchaṃ mātaliṃ rājan kim idaṃ dṛśyateti vai
  6 [mā]
      pulomā nāma daiteyī kālakā ca mahāsurī
      divyaṃ varṣasahasraṃ te ceratuḥ paramaṃ tapaḥ
      tapaso 'nte tatas tābhyāṃ svayambhūr adadād varam
  7 agṛhṇītāṃ varaṃ te tu sutānām alpaduḥkhatām
      avadhyatāṃ ca rājendra surarākṣasa pannagaiḥ
  8 ramaṇīyaṃ puraṃ cedaṃ khacaraṃ sukṛtaprabham
      sarvaratnaiḥ samuditaṃ durdharṣam amarair api
      sayakṣagandharvagaṇaiḥ pannagāsurarākṣasaiḥ
  9 sarvakāmaguṇopetaṃ vītaśokam anāmayam
      brahmaṇā bharataśreṣṭha kālakeya kṛte kṛtam
  10 tad etat khacaraṃ divyaṃ caraty amara varjitam
     paulomādhyuṣitaṃ vīra kālakeyaiś ca dānavaiḥ
 11 hiraṇyapuram ity etat khyāyate nagaraṃ mahat
     rakṣitaṃ kālakeyaiś ca paulomaiś ca mahāsuraiḥ
 12 ta ete muditā nityam avadhyāḥ sarvadaivataiḥ
     nivasanty atra rājendra gatodvegā nirutsukāḥ
     mānuṣo mṛtyur eteṣāṃ nirdiṣṭo brahmaṇā purā
 13 [arj]
     surāsurair avadhyāṃs tān ahaṃ jñātvā tataḥ prabho
     abruvaṃ mātaliṃ hṛṣṭo yāhy etat puram añjasā
 14 tridaśeśa dviṣo yāvat kṣayam astrair nayāmy aham
     na kathaṃcid dhi me pāpā na vadhyā ye suradviṣaḥ
 15 uvāha māṃ tataḥ śīghraṃ hiraṇyapuram antikāt
     rathena tena divyena hariyuktena mātaliḥ
 16 te mām ālakṣya daiteyā vicitrābharaṇāmbarāḥ
     samutpetur mahāvegā rathān āsthāya daṃśitāḥ
 17 tato nālīkanārācair bhallaśaktyṛṣṭi tomaraiḥ
     abhyaghnan dānavendrā māṃ kruddhās tīvraparākramāḥ
 18 tad ahaṃ cāstravarṣeṇa mahatā pratyavārayam
     śastravarṣaṃ mahad rājan vidyā balam upāśritaḥ
 19 vyāmohayaṃ ca tān sarvān rathamārgaiś caran raṇe
     te 'nyonyam abhisaṃmūḍhāḥ pātayanti sma dānavāḥ
 20 teṣām ahaṃ vimūḍhānām anyonyam abhidhāvatām
     śirāṃsi viśikhair dīptair vyaharaṃ śatasaṃghaśaḥ
 21 te vadhyamānā daiteyāḥ puram āsthāya tat punaḥ
     kham utpetuḥ sanagarā māyām āsthāya dānavīm
 22 tato 'haṃ śaravarṣeṇa mahatā pratyavārayam
     mārgam āvṛtya daityānāṃ gatiṃ caiṣām avārayam
 23 tat puraṃ khacaraṃ divyaṃ kāmagaṃ divyavarcasam
     daiteyair varadānena dhāryate sma yathāsukham
 24 antarbhūmau nipatitaṃ punar ūrdhvaṃ pratiṣṭhate
     punas tiryak prayāty āśu punar apsu nimajjati
 25 amarāvatisaṃkāśaṃ puraṃ kāmagamaṃ tu tat
     aham astrair bahuvidhaiḥ pratyagṛhṇaṃ narādhipa
 26 tato 'haṃ śarajālena divyāstramuditena ca
     nyagṛhṇaṃ saha daiteyais tat puraṃ bharatarṣabha
 27 vikṣataṃ cāyasair bāṇair mat prayuktair ajihmagaiḥ
     mahīm abhyapatad rājan prabhagnaṃ puram āsuram
 28 te vadhyamānā madbāṇair vajravegair ayasmayaiḥ
     paryabhramanta vai rājann asurāḥ kālacoditāḥ
 29 tato mātalir apy āśu purastātl nipatann iva
     mahīm avātarat kṣipraṃ rathenādityavarcasā
 30 tato rathasahasrāṇi ṣaṣṭis teṣām amarṣiṇām
     yuyutsūnāṃ mayā sārdhaṃ paryavartanta bhārata
 31 tān ahaṃ niśitair bāṇair vyadhamaṃ gārdhravājitaiḥ
     te yuddhe saṃnyavartanta samudrasya yathormayaḥ
 32 neme śakyā mānuṣeṇa yuddheneti pracintya vai
     tato 'ham ānupūrvyeṇa sarvāṇy astrāṇy ayojayam
 33 tatas tāni sahasrāṇi rathānāṃ citrayodhinām
     astrāṇi mama divyāni pratyaghnañ śanakair iva
 34 rathamārgān vicitrāṃs te vicaranto mahārathāḥ
     pratyadṛśyanta saṃgrāme śataśo 'tha sahasraśaḥ
 35 vicitramukuṭāpīḍā vicitrakavaca dhvajāḥ
     vicitrābharaṇāś caiva nandayantīva me manaḥ
 36 ahaṃ tu śaravarṣais tān astrapramuditai raṇe
     nāśaknuvaṃ pīḍayituṃ te tu māṃ paryapīḍayan
 37 taiḥ pīḍyamāno bahubhiḥ kṛtāstraiḥ kuśalair yudhi
     vyathito 'smi mahāyuddhe bhayaṃ cāgān mahan mama
 38 tato 'haṃ devadevāya rudrāya praṇato raṇe
     svasti bhūtebhya ity uktvā mahāstraṃ samayojayam
     yat tad raudram iti khyātaṃ sarvāmitra vināśanam
 39 tato 'paśyaṃ triśirasaṃ puruṣaṃ nava locanam
     trimukhaṃ ṣaḍ bhujaṃ dīptam arkajvalana mūrdhajam
     lolihānair mahānāgaiḥ kṛtaśīrṣam amitrahan
 40 vibhīs tatas tad astraṃ tu ghoraṃ raudraṃ sanātanam
     dṛṣṭvā gāṇḍīvasaṃyogam ānīya bharatarṣabha
 41 namaskṛtvā trinetrāya śarvāyāmita tejase
     muktavān dānavendrāṇāṃ parābhāvāya bhārata
 42 muktamātre tatas tasmin rūpāṇy āsan sahasraśaḥ
     mṛgāṇām atha siṃhānāṃ vyāghrāṇāṃ ca viśāṃ pate
     ṛkṣāṇāṃ mahiṣāṇāṃ ca pannagānāṃ tathā gavām
 43 gajānāṃ sṛmarāṇāṃ ca śarabhāṇāṃ ca sarvaśaḥ
     ṛṣabhāṇāṃ varāhāṇāṃ mārjārāṇāṃ tathaiva ca
     śālāvṛkāṇāṃ pretānāṃ bhuruṇḍānāṃ ca sarvaśaḥ
 44 gṛdhrāṇāṃ garuḍānāṃ ca makarāṇāṃ tathaiva ca
     piśācānāṃ sayakṣāṇāṃ tathaiva ca suradviṣām
 45 guhyakānāṃ ca saṃgrāme nairṛtānāṃ tathaiva ca
     jhaṣāṇāṃ gajavaktrāṇām ulūkānāṃ tathaiva ca
 46 mīnakūrma samūhānāṃ nānāśastrāsi pāṇinām
     tathaiva yātu dānānāṃ gadā mudgaradhāriṇām
 47 etaiś cānyaiś ca bahubhir nānārūpadharais tathā
     sarvam āsīj jagad vyāptaṃ tasminn astre visarjite
 48 triṣirobhiś caturdaṃṣṭraiś caturāsyaiś caturbhujaiḥ
     anekarūpasaṃyuktair māṃsaṃ medo vasāśibhiḥ
     abhīkṣṇaṃ vadhyamānās te dānavā ye samāgatāḥ
 49 arkajvalana tejobhir vajrāśanisamaprabhaiḥ
     adir sāramayaiś cānyair bāṇair arividāraṇaiḥ
     nyahanaṃ dānavān sarvān muhūrtenaiva bhārata
 50 gāṇḍīvāstra praṇunnāṃs tān gatāsūn nabhasaś cyutān
     dṛṣṭvāhaṃ prāṇamaṃ bhūyas tripuraghnāya vedhase
 51 tathā raudrāstra niṣpiṣṭān divyābharaṇabhūṣitān
     niśāmya paramaṃ harṣam agamad deva sārathiḥ
 52 tad asahyaṃ kṛtaṃ karma devair api durāsadam
     dṛṣṭvā māṃ pūjayām āsa mātaliḥ śakrasārathiḥ
 53 uvāca cedaṃ vacanaṃ prīyamāṇaḥ kṛtāñjaliḥ
     surāsurair asahyaṃ hi karma yat sādhitaṃ tvayā
     na hy etat saṃyuge kartum api śaktaḥ sureśvaraḥ
 54 surāsurair avadhyaṃ hi puram etat khagaṃ mahat
     tvayā vimathitaṃ vīra svavīryāstra tapobalāt
 55 vidhvaste 'tha pure tasmin dānaveṣu hateṣu ca
     vinadantyaḥ striyaḥ sarvā niṣpetur nagarād bahiḥ
 56 prakīrṇakeśyo vyathitāḥ kurarya iva duḥkhitāḥ
     petuḥ putrān pitṝn bhrātṝñ śocamānā mahītale
 57 rudantyo dīnakaṇṭhyas tā vinadantyo hateśvarāḥ
     urāṃsi pāṇibhir ghnantyaḥ prasrastasragvi bhūṣaṇāḥ
 58 tac chokayuktam aśrīkaṃ duḥkhadainya samāhatam
     na babhau dānava puraṃ hatatviṭkaṃ hateśvaram
 59 gandharvanagarākāraṃ hatanāgam iva hradam
     śuṣkavṛkṣam ivāraṇyam adṛśyam abhavat puram
 60 māṃ tu saṃhṛṣṭamanasaṃ kṣipraṃ mātalir ānayat
     devarājasya bhavanaṃ kṛtakarmāṇam āhavāt
 61 hiraṇyapuram ārujya nihatya ca mahāsurān
     nivātakavacāṃś caiva tato 'haṃ śakram āgamam
 62 mama karma ca devendraṃ mātalir vistareṇa tat
     sarvaṃ viśrāvayām āsa yathā bhūtaṃ mahādyute
 63 hiraṇyapuraghātaṃ ca māyānāṃ canivāraṇam
     nivātakavacānāṃ ca vadhaṃ saṃkhye mahaujasām
 64 tac chrutvā bhagavān prītaḥ sahasrākṣaḥ puraṃdaraḥ
     marudbhiḥ sahitaḥ śrīmān sādhu sādhv ity athābravīt
 65 tato māṃ devarājo vai samāśvāsya punaḥ punaḥ
     abravīd vibudhaiḥ sārdham idaṃ sumadhuraṃ vacaḥ
 66 atidevāsuraṃ karmakṛtam eta tvayā raṇe
     gurvarthaś ca mahāpārtha kṛtaḥ śatrūn ghnatā mama
 67 evam eva sadā bhāvyaṃ sthireṇājau dhanaṃjaya
     asaṃmūḍhena cāstrāṇāṃ kartavyaṃ pratipādanam
 68 aviṣahyo raṇe hi tvaṃ devadānavarākṣasaiḥ
     sayakṣāsuragandharvaiḥ sapakṣigaṇapannagaiḥ
 69 vasudhāṃ cāpi kaunteya tvad bāhubalanirjitām
     pālayiṣyati dharmātmā kuntīputro yudhiṣṭhiraḥ


Next: Chapter 171