Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 164

  1 [अर्ज]
      ततस ताम अवसं परीतॊ रजनीं तत्र भारत
      परसादाद देवदेवस्य तर्यम्बकस्य महात्मनः
  2 वयुषितॊ रजनीं चाहं कृत्वा पूर्वाह्णिक करियाम
      अपश्यं तं दविजश्रेष्ठं दृष्टवान अस्मि यं पुरा
  3 तस्मै चाहं यथावृत्तं सर्वम एव नयवेदयम
      भगवन्तं महादेवं समेतॊ ऽसमीति भारत
  4 स माम उवाच राजेन्द्र परीयमाणॊ दविजॊत्तमः
      दृष्टस तवया महादेवॊ यथा नान्येन केन चित
  5 समेत्य लॊकपालैस तु सर्वैर वैवस्वतादिभिः
      दरष्टास्य अनघ देवेन्द्रं स च ते ऽसत्राणि दास्यति
  6 एवम उक्त्वा स मां राजन्न आश्लिष्य च पुनः पुनः
      अगच्छत स यथाकामं बराह्मणः सूर्यसंनिभः
  7 अथापराह्णे तस्याह्नः परावात पुण्यः समीरणः
      पुनर नवम इमं लॊकं कुर्वन्न इव सपत्नहन
  8 दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च
      शैशिरस्य गिरेः पादे परादुरासन समीपतः
  9 वादित्राणि च दिव्यानि सुघॊषाणि समन्ततः
      सतुतयश चेन्द्र संयुक्ता अश्रूयन्त मनॊहराः
  10 गणाश चाप्सरसां तत्र गन्धर्वाणां तथैव च
     पुरस्ताद देवदेवस्य जगुर गीतानि सर्वशः
 11 मरुतां च गणास तत्र देव यानैर उपागमन
     महेन्द्रानुचरा ये च देव सद्म निवासिनः
 12 ततॊ मरुत्वान हरिभिर युक्तैर वाहैः सवलंकृतैः
     शची सहायस तत्रायात सह सर्वैस तदामरैः
 13 एतस्मिन्न एव काले तु कुबेरॊ नरवाहनः
     दर्शयाम आस मां राजँल लक्ष्म्या परमया युतः
 14 दक्षिणस्यां दिशि यमं परत्यपश्यं वयवस्थितम
     वरुणं देवराजं च यथास्थानम अवस्थितम
 15 ते माम ऊचुर महाराज सान्त्वयित्वा सुरर्षभाः
     सव्यसाचिन समीक्षस्व लॊकपालान अवस्थितान
 16 सुरकार्यार्थ सिद्ध्यर्थं दृष्टवान असि शंकरम
     अस्मत्तॊ ऽपि गृहाण तवम अस्त्राणीति समन्ततः
 17 ततॊ ऽहं परयतॊ भूत्वा परणिपत्य सुरर्षभान
     परत्यगृह्णं तदास्त्राणि महान्ति विधिवत परभॊ
 18 गृहीतास्त्रस ततॊ देवैर अनुज्ञ्षातॊ ऽसमि भारत
     अथ देवा ययुः सर्वे यथागतम अरिंदम
 19 मघवान अपि देवेशॊ रथम आरुह्य सुप्रभम
     उवाच भगवान वाक्यं समयन्न इव सुरारिहा
 20 पुरैवागमनाद अस्माद वेदाहं तवां धनंजय
     अतः परं तव अहं वै तवां दर्शये भरतर्षभ
 21 तवया हि तीर्थेषु पुरा समाप्लावः कृतॊ ऽसकृत
     तपश चेदं पुरा तप्तं सवर्गं गन्तासि पाण्डव
 22 भूयॊ चैव तु तप्तव्यं तपॊ परमदारुणम
     उवाच भगवान सर्वं तपसश चॊपपादनम
 23 मातलिर मन्नियॊगात तवां तरिदिवं परापयिष्यति
     विदितस तवं हि देवानाम ऋषीणां च महात्मनाम
 24 ततॊ ऽहम अब्रुवं शक्रं परसीद भगवन मम
     आचार्यं वरये तवाहम अस्त्रार्थं तरिदशेश्वर
 25 [इन्द्र]
     करूरं कर्मास्त्रवित तात करिष्यसि परंतप
     यदर्थम अस्त्राणीप्सुस तवं तं कामं पाण्डवाप्नुहि
 26 [अर्ज]
     ततॊ ऽहम अब्रुवं नाहं दिव्यान्य अस्त्राणि शत्रुहन
     मानुषेषु परयॊक्ष्यामि विनास्त्र परतिघातनम
 27 तानि दिव्यानि मे ऽसत्राणि परयच्छ विबुधाधिप
     लॊकांश चास्त्रजितान पश्चाल लभेयं सुरपुंगव
 28 [इन्द्र]
     परीक्षार्थं मयैतत ते वाक्यम उक्तं धनंजय
     ममात्मजस्य वचनं सूपपन्नम इदं तव
 29 शिक्ष मे भवनं गत्वा सर्वाण्य अस्त्राणि भारत
     वायॊर अग्नेर वसुभ्यॊ ऽथ वरुणात समरुद्गणात
 30 साध्यं पैतामहं चैव गन्धर्वॊरगरक्षसाम
     वैष्णवानि च सर्वाणि नैरृतानि तथैव च
     मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह
 31 [अर्ज]
     एवम उक्त्वा तु मां शक्रस तत्रैवान्तरधीयत
     अथापश्यं हरि युजं रथम ऐन्द्रम उपस्थितम
     दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप
 32 लॊकपालेषु यातेषु माम उवाचाथ मातलिः
     दरष्टुम इच्छति शक्रस तवां देवराजॊ महाद्युते
 33 संसिद्धस तवं महाबाहॊ कुरु कार्यम अनुत्तमम
     पश्य पुण्यकृतां लॊकान सशरीरॊ दिवं वरज
 34 इत्य उक्तॊ ऽहं मातलिना गिरिम आमन्त्र्य शैशिरम
     परदक्षिणम उपावृत्य समारॊहं रथॊत्तमम
 35 चॊदयाम आस सहयान मनॊमारुतरंहसः
     मातलिर हयशास्त्रज्ञॊ यथावद भूरिदक्षिणः
 36 अवैक्षन्त च मे वक्त्रं सथितस्याथ स सारथिः
     तथा भरान्ते रथे राजन विस्मितश चेदम अब्रवीत
 37 अत्यद्भुतम इदं मे ऽदय विचित्रं परतिभाति माम
     यद आस्थितॊ रथं दिव्यं पदा न चलितॊ भवान
 38 देवराजॊ ऽपि हि मया नित्यम अत्रॊपलक्षितः
     विचलन परथमॊत्पाते हयानां भरतर्षभ
 39 तवं पुनः सथित एवात्र रथे भरान्ते कुरूद्वह
     अतिशक्रम इदं सत्त्वं तवेति परतिभाति मे
 40 इत्य उक्त्वाकाशम आविश्य मातलिर विबुधालयान
     दर्शयाम आस मे राजन विमानानि च भारत
 41 नन्दनादीनि देवानां वनानि बहुलान्य उत
     दर्शयाम आस मे परीत्या मातलिः शक्रसारथिः
 42 ततः शक्रस्य भवनम अपश्यम अमरावतीम
     दिव्यैः कामफलैर वृक्षै रत्नैश च समलंकृताम
 43 न तां भासयते सूर्यॊ न शीतॊष्णे न च कलमः
     रजः पङ्कॊ न च तमस तत्रास्ति न जरा नृप
 44 न तत्र शॊकॊ दैन्यं वा वैवर्ण्यं चॊपलक्ष्यते
     दिवौकसां महाराज न च गलानिर अरिंदम
 45 न करॊधलॊभौ तत्रास्ताम अशुभं च विशां पते
     नित्यतुष्टाश च हृष्टाश च पराणिनः सुरवेश्मनि
 46 नित्यपुष्पफलास तत्र पादपा हरितछदाः
     पुष्करिण्यश च विविधाः पद्मसौगन्धिकायुताः
 47 शीतस तत्र ववौ वायुः सुगन्धॊ जीवनः शुचिः
     सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता
 48 मृगद्विजाश च बहवॊ रुचिरा मधुरस्वराः
     विमानयायिनश चात्र दृश्यन्ते बहवॊ ऽमराः
 49 ततॊ ऽपश्यं वसून रुद्रान साध्यांश च समरुद्गणान
     आदित्यान अश्विनौ चैव तान सर्वान परत्यपूजयम
 50 ते मां वीर्येण यशसा तेजसा च बलेन च
     अस्त्रैश चाप्य अन्वजानन्त संप्राम विजयेन च
 51 परविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम
     देवराजं सहस्राक्षम उपातिष्ठं कृताञ्जलिः
 52 ददाव अर्धासनं परीतः शक्रॊ मे ददतां वरः
     बहुमानाच च गात्राणि पस्पर्श मम वासवः
 53 तत्राहं देवगन्धर्वैः सहितॊ भुरि दक्षिण
     अस्त्रार्थम अवसं सवर्गे कुर्वाणॊ सत्राणि भारत
 54 विश्वावसॊश च मे पुत्रश चित्रसेनॊ ऽभवत सखा
     स च गान्धर्वम अखिलं गराहयाम आस मां नृप
 55 ततॊ ऽहम अवसं राजन गृहीतास्त्रः सुपूजितः
     सुखं शक्रस्य भवने सर्वकामसमन्वितः
 56 शृण्वन वै गीतशब्दं च तूर्यशब्दं च पुष्कलम
     पश्यंश चाप्सरसः शरेष्ठा नृत्यमानाः परंतप
 57 तत सर्वम अनवज्ञाय तथ्यं विज्ज्ञाय भारत
     अत्यर्थं परतिगृह्याहम अस्त्रेष्व एव वयवस्थितः
 58 ततॊ ऽतुष्यत सहस्राक्षस तेन कामेन मे विभुः
     एवं मे वसतॊ राजन्न एष कालॊ ऽतयगाद दिवि
  1 [arj]
      tatas tām avasaṃ prīto rajanīṃ tatra bhārata
      prasādād devadevasya tryambakasya mahātmanaḥ
  2 vyuṣito rajanīṃ cāhaṃ kṛtvā pūrvāhṇika kriyām
      apaśyaṃ taṃ dvijaśreṣṭhaṃ dṛṣṭavān asmi yaṃ purā
  3 tasmai cāhaṃ yathāvṛttaṃ sarvam eva nyavedayam
      bhagavantaṃ mahādevaṃ sameto 'smīti bhārata
  4 sa mām uvāca rājendra prīyamāṇo dvijottamaḥ
      dṛṣṭas tvayā mahādevo yathā nānyena kena cit
  5 sametya lokapālais tu sarvair vaivasvatādibhiḥ
      draṣṭāsy anagha devendraṃ sa ca te 'strāṇi dāsyati
  6 evam uktvā sa māṃ rājann āśliṣya ca punaḥ punaḥ
      agacchat sa yathākāmaṃ brāhmaṇaḥ sūryasaṃnibhaḥ
  7 athāparāhṇe tasyāhnaḥ prāvāt puṇyaḥ samīraṇaḥ
      punar navam imaṃ lokaṃ kurvann iva sapatnahan
  8 divyāni caiva mālyāni sugandhīni navāni ca
      śaiśirasya gireḥ pāde prādurāsan samīpataḥ
  9 vāditrāṇi ca divyāni sughoṣāṇi samantataḥ
      stutayaś cendra saṃyuktā aśrūyanta manoharāḥ
  10 gaṇāś cāpsarasāṃ tatra gandharvāṇāṃ tathaiva ca
     purastād devadevasya jagur gītāni sarvaśaḥ
 11 marutāṃ ca gaṇās tatra deva yānair upāgaman
     mahendrānucarā ye ca deva sadma nivāsinaḥ
 12 tato marutvān haribhir yuktair vāhaiḥ svalaṃkṛtaiḥ
     śacī sahāyas tatrāyāt saha sarvais tadāmaraiḥ
 13 etasminn eva kāle tu kubero naravāhanaḥ
     darśayām āsa māṃ rājaṁl lakṣmyā paramayā yutaḥ
 14 dakṣiṇasyāṃ diśi yamaṃ pratyapaśyaṃ vyavasthitam
     varuṇaṃ devarājaṃ ca yathāsthānam avasthitam
 15 te mām ūcur mahārāja sāntvayitvā surarṣabhāḥ
     savyasācin samīkṣasva lokapālān avasthitān
 16 surakāryārtha siddhyarthaṃ dṛṣṭavān asi śaṃkaram
     asmatto 'pi gṛhāṇa tvam astrāṇīti samantataḥ
 17 tato 'haṃ prayato bhūtvā praṇipatya surarṣabhān
     pratyagṛhṇaṃ tadāstrāṇi mahānti vidhivat prabho
 18 gṛhītāstras tato devair anujñṣāto 'smi bhārata
     atha devā yayuḥ sarve yathāgatam ariṃdama
 19 maghavān api deveśo ratham āruhya suprabham
     uvāca bhagavān vākyaṃ smayann iva surārihā
 20 puraivāgamanād asmād vedāhaṃ tvāṃ dhanaṃjaya
     ataḥ paraṃ tv ahaṃ vai tvāṃ darśaye bharatarṣabha
 21 tvayā hi tīrtheṣu purā samāplāvaḥ kṛto 'sakṛt
     tapaś cedaṃ purā taptaṃ svargaṃ gantāsi pāṇḍava
 22 bhūyo caiva tu taptavyaṃ tapo paramadāruṇam
     uvāca bhagavān sarvaṃ tapasaś copapādanam
 23 mātalir manniyogāt tvāṃ tridivaṃ prāpayiṣyati
     viditas tvaṃ hi devānām ṛṣīṇāṃ ca mahātmanām
 24 tato 'ham abruvaṃ śakraṃ prasīda bhagavan mama
     ācāryaṃ varaye tvāham astrārthaṃ tridaśeśvara
 25 [indra]
     krūraṃ karmāstravit tāta kariṣyasi paraṃtapa
     yadartham astrāṇīpsus tvaṃ taṃ kāmaṃ pāṇḍavāpnuhi
 26 [arj]
     tato 'ham abruvaṃ nāhaṃ divyāny astrāṇi śatruhan
     mānuṣeṣu prayokṣyāmi vināstra pratighātanam
 27 tāni divyāni me 'strāṇi prayaccha vibudhādhipa
     lokāṃś cāstrajitān paścāl labheyaṃ surapuṃgava
 28 [indra]
     parīkṣārthaṃ mayaitat te vākyam uktaṃ dhanaṃjaya
     mamātmajasya vacanaṃ sūpapannam idaṃ tava
 29 śikṣa me bhavanaṃ gatvā sarvāṇy astrāṇi bhārata
     vāyor agner vasubhyo 'tha varuṇāt samarudgaṇāt
 30 sādhyaṃ paitāmahaṃ caiva gandharvoragarakṣasām
     vaiṣṇavāni ca sarvāṇi nairṛtāni tathaiva ca
     madgatāni ca yānīha sarvāstrāṇi kurūdvaha
 31 [arj]
     evam uktvā tu māṃ śakras tatraivāntaradhīyata
     athāpaśyaṃ hari yujaṃ ratham aindram upasthitam
     divyaṃ māyāmayaṃ puṇyaṃ yattaṃ mātalinā nṛpa
 32 lokapāleṣu yāteṣu mām uvācātha mātaliḥ
     draṣṭum icchati śakras tvāṃ devarājo mahādyute
 33 saṃsiddhas tvaṃ mahābāho kuru kāryam anuttamam
     paśya puṇyakṛtāṃ lokān saśarīro divaṃ vraja
 34 ity ukto 'haṃ mātalinā girim āmantrya śaiśiram
     pradakṣiṇam upāvṛtya samārohaṃ rathottamam
 35 codayām āsa sahayān manomārutaraṃhasaḥ
     mātalir hayaśāstrajño yathāvad bhūridakṣiṇaḥ
 36 avaikṣanta ca me vaktraṃ sthitasyātha sa sārathiḥ
     tathā bhrānte rathe rājan vismitaś cedam abravīt
 37 atyadbhutam idaṃ me 'dya vicitraṃ pratibhāti mām
     yad āsthito rathaṃ divyaṃ padā na calito bhavān
 38 devarājo 'pi hi mayā nityam atropalakṣitaḥ
     vicalan prathamotpāte hayānāṃ bharatarṣabha
 39 tvaṃ punaḥ sthita evātra rathe bhrānte kurūdvaha
     atiśakram idaṃ sattvaṃ taveti pratibhāti me
 40 ity uktvākāśam āviśya mātalir vibudhālayān
     darśayām āsa me rājan vimānāni ca bhārata
 41 nandanādīni devānāṃ vanāni bahulāny uta
     darśayām āsa me prītyā mātaliḥ śakrasārathiḥ
 42 tataḥ śakrasya bhavanam apaśyam amarāvatīm
     divyaiḥ kāmaphalair vṛkṣai ratnaiś ca samalaṃkṛtām
 43 na tāṃ bhāsayate sūryo na śītoṣṇe na ca klamaḥ
     rajaḥ paṅko na ca tamas tatrāsti na jarā nṛpa
 44 na tatra śoko dainyaṃ vā vaivarṇyaṃ copalakṣyate
     divaukasāṃ mahārāja na ca glānir ariṃdama
 45 na krodhalobhau tatrāstām aśubhaṃ ca viśāṃ pate
     nityatuṣṭāś ca hṛṣṭāś ca prāṇinaḥ suraveśmani
 46 nityapuṣpaphalās tatra pādapā haritachadāḥ
     puṣkariṇyaś ca vividhāḥ padmasaugandhikāyutāḥ
 47 śītas tatra vavau vāyuḥ sugandho jīvanaḥ śuciḥ
     sarvaratnavicitrā ca bhūmiḥ puṣpavibhūṣitā
 48 mṛgadvijāś ca bahavo rucirā madhurasvarāḥ
     vimānayāyinaś cātra dṛśyante bahavo 'marāḥ
 49 tato 'paśyaṃ vasūn rudrān sādhyāṃś ca samarudgaṇān
     ādityān aśvinau caiva tān sarvān pratyapūjayam
 50 te māṃ vīryeṇa yaśasā tejasā ca balena ca
     astraiś cāpy anvajānanta saṃprāma vijayena ca
 51 praviśya tāṃ purīṃ ramyāṃ devagandharvasevitām
     devarājaṃ sahasrākṣam upātiṣṭhaṃ kṛtāñjaliḥ
 52 dadāv ardhāsanaṃ prītaḥ śakro me dadatāṃ varaḥ
     bahumānāc ca gātrāṇi pasparśa mama vāsavaḥ
 53 tatrāhaṃ devagandharvaiḥ sahito bhuri dakṣiṇa
     astrārtham avasaṃ svarge kurvāṇo strāṇi bhārata
 54 viśvāvasoś ca me putraś citraseno 'bhavat sakhā
     sa ca gāndharvam akhilaṃ grāhayām āsa māṃ nṛpa
 55 tato 'ham avasaṃ rājan gṛhītāstraḥ supūjitaḥ
     sukhaṃ śakrasya bhavane sarvakāmasamanvitaḥ
 56 śṛṇvan vai gītaśabdaṃ ca tūryaśabdaṃ ca puṣkalam
     paśyaṃś cāpsarasaḥ śreṣṭhā nṛtyamānāḥ paraṃtapa
 57 tat sarvam anavajñāya tathyaṃ vijjñāya bhārata
     atyarthaṃ pratigṛhyāham astreṣv eva vyavasthitaḥ
 58 tato 'tuṣyat sahasrākṣas tena kāmena me vibhuḥ
     evaṃ me vasato rājann eṣa kālo 'tyagād divi


Next: Chapter 165