Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 159

  1 [वैष्र]
      युधिष्ठिर धृतिर दाक्ष्यं देशकालौ पराक्रमः
      लॊकतन्त्रविधानानाम एष पञ्चविधॊ विधिः
  2 धृतिमन्तश च दक्षाश च सवे सवे कर्मणि भारत
      पराक्रमविधानज्ञा नराः कृतयुगे ऽभवन
  3 धृतिमान देशकालज्ञः सर्वधर्मविधानवित
      कषत्रियः कषत्रिय शरेष्ठ पृथिवीम अनुशास्ति वै
  4 य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु
      स लॊके लभते वीर यशॊ परेत्य च सद्गतिम
  5 देशकालान्तर परेप्सुः कृत्वा शक्रः पराक्रमम
      संप्राप्तस तरिदिवे राज्यं वृत्रहा वसुभिः सह
  6 पापात्मा पापबुद्धिर यः पापम एवानुवर्तते
      कर्मणाम अविभागज्ञः परेत्य चेह च नश्यति
  7 अकालज्ञः सुदुर्मेधाः कार्याणाम अविशेषवित
      वृथाचार समारम्भः परेत्य चेह च नश्यति
  8 साहसे वर्तमानानां निकृतीनां दुरात्मनाम
      सर्वसामर्थ्य लिप्सूनां पापॊ भवति निश्चयः
  9 अधर्मज्ञॊ ऽवलिप्तश च बाल बुद्धिर अमर्षणः
      निर्भयॊ भीमसेनॊ ऽयं तं शाधि पुरुषर्षभ
  10 आर्ष्टिषेणस्य राजर्षेः पराप्य भूयस तवम आश्रमम
     तामिस्रं परथमं पक्षं वीतशॊकभयॊ वस
 11 अलकाः सह गन्धर्वैर यक्षैश च सह राक्षसैः
     मन नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः
     रक्षन्तु तवा महाबाहॊ सहितं दविजसत्तमैः
 12 साहसेषु च संतिष्ठन्न इह शैले वृकॊदरः
     वार्यतां साध्व अयं राजंस तवया धर्मभृतां वर
 13 इतः परं च राजेन्द्र दरक्ष्यन्ति वनगॊचराः
     उपस्थास्यन्ति च सदा रक्षिष्यन्ति च सर्वशः
 14 तथैव चान्न पानानि सवादूनि च बहूनि च
     उपस्थास्यन्ति वॊ गृह्य मत परेष्याः पुरुषर्षभ
 15 यथा जिष्णुर महेन्द्रस्य यथा वायॊर वृकॊदरः
     धर्मस्य तवं यथा तात यॊगॊत्पन्नॊ निजः सुतः
 16 आत्मजाव आत्मसंपन्नौ यमौ चॊभौ यथाश्विनॊः
     रक्ष्यास तद्वन ममापीह यूयं सर्वे युधिष्ठिर
 17 अर्थतत्त्वविभागज्ञः सर्वधर्मविशेषवित
     भीमसेनाद अवरजः फल्गुनः कुशली दिवि
 18 याः काश चन मता लॊकेष्व अग्र्याः परमसंपदः
     जन्मप्रभृति ताः सर्वाः सथितास तात धनंजये
 19 दमॊ दानं बलं बुद्धिर हरीर धृतिर तेज उत्तमम
     एतान्य अपि महासत्त्वे सथितान्य अमिततेजसि
 20 न मॊहात कुरुते जिष्णुः कर्म पाण्डव गर्हितम
     न पार्थस्य मृषॊक्तानि कथयन्ति नरा नृषु
 21 स देव पितृगन्धर्वैः कुरूणां कीर्तिवर्धनः
     मानितः कुरुते ऽसत्राणि शक्र सद्मनि भारत
 22 यॊ ऽसौ सर्वान महीपालान धर्मेण वशम आनयत
     स शंतनुर महातेजा पितुस तव पितामहः
     परीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना
 23 सम्यक चासौ महावीर्यः कुलधुर्य इव सथितः
     पितॄन देवांस तथा विप्रान पूजयित्वा महायशः
     सप्त मुख्यान महामेधान आहरद यमुनां परति
 24 अधिराजः स राजंस तवां शंतनुः परपितामहः
     सवर्गजिच छक्र लॊकस्थः कुशलं परिपृच्छति
 25 [वै]
     ततः शक्तिं गदां खड्गं धनुश च भरतर्षभ
     पराध्वं कृत्वा नमश चक्रे कुबेराय वृकॊदरः
 26 ततॊ ऽबरवीद धनाध्यक्षः शरण्यः शरणागतम
     मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः
 27 सवेषु वेश्मसु रम्येषु वसतामित्र तापनाः
     कामान उपहरिष्यन्ति यक्षा वॊ भरतर्षभाः
 28 शीघ्रम एव गुडाकेशः कृतास्त्रः पुरुषर्षभः
     साक्षान मघवता सृष्टः संप्राप्स्यति धनंजयः
 29 एवम उत्तमकर्माणम अनुशिष्य युधिष्ठिरम
     अस्तं गिरिवरश्रेष्ठं परययौ गुह्यकाधिपः
 30 तं परिस्तॊम संकीर्णैर नानारत्नविभूषितैः
     यानैर अनुययुर यक्षा राक्षसाश च सहस्रशः
 31 पक्षिणाम इव निर्घॊषः कुबेर सदनं परति
     बभूव परमाश्वानाम ऐरावत पथे यताम
 32 ते जग्मुस तूर्णम आकाशं धनाधिपति वाजिनः
     परकर्षन्त इवाभ्राणि पिबन्त इव मारुतम
 33 ततस तानि शरीराणि गतसत्त्वानि रक्षसाम
     अपाकृष्यन्त शैलाग्राद धनाधिपति शासनात
 34 तेषां हि शापकालॊ ऽसौ कृतॊ ऽगस्त्येन धीमता
     समरे निहतास तस्मात सर्वे मणिमता सह
 35 पाण्डवास तु महात्मानस तेषु वेश्मसु तां कषपाम
     सुखम ऊषुर गतॊद्वेगाः पूजिताः सर्वराक्षसैः
  1 [vaiṣr]
      yudhiṣṭhira dhṛtir dākṣyaṃ deśakālau parākramaḥ
      lokatantravidhānānām eṣa pañcavidho vidhiḥ
  2 dhṛtimantaś ca dakṣāś ca sve sve karmaṇi bhārata
      parākramavidhānajñā narāḥ kṛtayuge 'bhavan
  3 dhṛtimān deśakālajñaḥ sarvadharmavidhānavit
      kṣatriyaḥ kṣatriya śreṣṭha pṛthivīm anuśāsti vai
  4 ya evaṃ vartate pārtha puruṣaḥ sarvakarmasu
      sa loke labhate vīra yaśo pretya ca sadgatim
  5 deśakālāntara prepsuḥ kṛtvā śakraḥ parākramam
      saṃprāptas tridive rājyaṃ vṛtrahā vasubhiḥ saha
  6 pāpātmā pāpabuddhir yaḥ pāpam evānuvartate
      karmaṇām avibhāgajñaḥ pretya ceha ca naśyati
  7 akālajñaḥ sudurmedhāḥ kāryāṇām aviśeṣavit
      vṛthācāra samārambhaḥ pretya ceha ca naśyati
  8 sāhase vartamānānāṃ nikṛtīnāṃ durātmanām
      sarvasāmarthya lipsūnāṃ pāpo bhavati niścayaḥ
  9 adharmajño 'valiptaś ca bāla buddhir amarṣaṇaḥ
      nirbhayo bhīmaseno 'yaṃ taṃ śādhi puruṣarṣabha
  10 ārṣṭiṣeṇasya rājarṣeḥ prāpya bhūyas tvam āśramam
     tāmisraṃ prathamaṃ pakṣaṃ vītaśokabhayo vasa
 11 alakāḥ saha gandharvair yakṣaiś ca saha rākṣasaiḥ
     man niyuktā manuṣyendra sarve ca girivāsinaḥ
     rakṣantu tvā mahābāho sahitaṃ dvijasattamaiḥ
 12 sāhaseṣu ca saṃtiṣṭhann iha śaile vṛkodaraḥ
     vāryatāṃ sādhv ayaṃ rājaṃs tvayā dharmabhṛtāṃ vara
 13 itaḥ paraṃ ca rājendra drakṣyanti vanagocarāḥ
     upasthāsyanti ca sadā rakṣiṣyanti ca sarvaśaḥ
 14 tathaiva cānna pānāni svādūni ca bahūni ca
     upasthāsyanti vo gṛhya mat preṣyāḥ puruṣarṣabha
 15 yathā jiṣṇur mahendrasya yathā vāyor vṛkodaraḥ
     dharmasya tvaṃ yathā tāta yogotpanno nijaḥ sutaḥ
 16 ātmajāv ātmasaṃpannau yamau cobhau yathāśvinoḥ
     rakṣyās tadvan mamāpīha yūyaṃ sarve yudhiṣṭhira
 17 arthatattvavibhāgajñaḥ sarvadharmaviśeṣavit
     bhīmasenād avarajaḥ phalgunaḥ kuśalī divi
 18 yāḥ kāś cana matā lokeṣv agryāḥ paramasaṃpadaḥ
     janmaprabhṛti tāḥ sarvāḥ sthitās tāta dhanaṃjaye
 19 damo dānaṃ balaṃ buddhir hrīr dhṛtir teja uttamam
     etāny api mahāsattve sthitāny amitatejasi
 20 na mohāt kurute jiṣṇuḥ karma pāṇḍava garhitam
     na pārthasya mṛṣoktāni kathayanti narā nṛṣu
 21 sa deva pitṛgandharvaiḥ kurūṇāṃ kīrtivardhanaḥ
     mānitaḥ kurute 'strāṇi śakra sadmani bhārata
 22 yo 'sau sarvān mahīpālān dharmeṇa vaśam ānayat
     sa śaṃtanur mahātejā pitus tava pitāmahaḥ
     prīyate pārtha pārthena divi gāṇḍīvadhanvanā
 23 samyak cāsau mahāvīryaḥ kuladhurya iva sthitaḥ
     pitṝn devāṃs tathā viprān pūjayitvā mahāyaśaḥ
     sapta mukhyān mahāmedhān āharad yamunāṃ prati
 24 adhirājaḥ sa rājaṃs tvāṃ śaṃtanuḥ prapitāmahaḥ
     svargajic chakra lokasthaḥ kuśalaṃ paripṛcchati
 25 [vai]
     tataḥ śaktiṃ gadāṃ khaḍgaṃ dhanuś ca bharatarṣabha
     prādhvaṃ kṛtvā namaś cakre kuberāya vṛkodaraḥ
 26 tato 'bravīd dhanādhyakṣaḥ śaraṇyaḥ śaraṇāgatam
     mānahā bhava śatrūṇāṃ suhṛdāṃ nandivardhanaḥ
 27 sveṣu veśmasu ramyeṣu vasatāmitra tāpanāḥ
     kāmān upahariṣyanti yakṣā vo bharatarṣabhāḥ
 28 śīghram eva guḍākeśaḥ kṛtāstraḥ puruṣarṣabhaḥ
     sākṣān maghavatā sṛṣṭaḥ saṃprāpsyati dhanaṃjayaḥ
 29 evam uttamakarmāṇam anuśiṣya yudhiṣṭhiram
     astaṃ girivaraśreṣṭhaṃ prayayau guhyakādhipaḥ
 30 taṃ paristoma saṃkīrṇair nānāratnavibhūṣitaiḥ
     yānair anuyayur yakṣā rākṣasāś ca sahasraśaḥ
 31 pakṣiṇām iva nirghoṣaḥ kubera sadanaṃ prati
     babhūva paramāśvānām airāvata pathe yatām
 32 te jagmus tūrṇam ākāśaṃ dhanādhipati vājinaḥ
     prakarṣanta ivābhrāṇi pibanta iva mārutam
 33 tatas tāni śarīrāṇi gatasattvāni rakṣasām
     apākṛṣyanta śailāgrād dhanādhipati śāsanāt
 34 teṣāṃ hi śāpakālo 'sau kṛto 'gastyena dhīmatā
     samare nihatās tasmāt sarve maṇimatā saha
 35 pāṇḍavās tu mahātmānas teṣu veśmasu tāṃ kṣapām
     sukham ūṣur gatodvegāḥ pūjitāḥ sarvarākṣasaiḥ


Next: Chapter 160