Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 156

  1 [वै]
      युधिष्ठिरस तम आसाद्य तपसा दग्धकिल्बिषम
      अभ्यवादयत परीतः शिरसा नाम कीर्तयन
  2 ततः कृष्णा च भीमश च यमौ चापि यशस्विनौ
      शिरॊभिः पराप्य राजर्षिं परिवार्यॊपतस्थिरे
  3 तथैव धौम्यॊ धर्मज्ञः पाण्डवानां पुरॊहितः
      यथान्यायम उपाक्रान्तस तम ऋषिं संशितव्रतम
  4 अन्वजानात स धर्मज्ञॊ मुनिर दिव्येन चक्षुषा
      पाण्डॊः पुत्रान कुरुश्रेष्ठान आस्यताम इति चाब्रवीत
  5 कुरूणाम ऋषभं पराज्ञं पूजयित्वा महातपाः
      सह भरातृभिर आसीनं पर्यपृच्छद अनामयम
  6 नानृते कुरुषे भावं कच चिद धर्मे च वर्तसे
      मता पित्रॊश च ते वृत्तिः कच चित पार्थ न सीदति
  7 कच चित ते गुरवः सर्वे वृद्धा वैद्याश च पूजिताः
      कच चिन न कुरुषे भावं पार्थ पापेषु कर्मसु
  8 सुकृतं परतिकर्तुं च कच्चिद धातुं च दुष्कृतम
      यथान्यायं कुरुश्रेष्ठ जानासि न च कत्थसे
  9 यथार्हं मानिताः कच चित तवया नन्दन्ति साधवः
      वनेष्व अपि वसन कच चिद धर्मम एवानुवर्तसे
  10 कच चिद धौम्यस तवद आचारैर न पार्थ परितप्यते
     दानधर्मतपः शौचैर आर्जवेन तितिक्षया
 11 पितृपैतामहं वृत्तं कच चित पार्थानुवर्तसे
     कच चिद राजर्षियातेन पथा गच्छसि पाण्डव
 12 सवे सवे किल कुले जाते पुत्रे नप्तरि वा पुनः
     पितरः पितृलॊकस्थाः शॊचन्ति च हसन्ति च
 13 किं नव अस्य दुष्कृते ऽसमाभिः संप्राप्तव्यं भविष्यति
     किं चास्य सुकृते ऽसमाभिः पराप्तव्यम इति शॊभनम
 14 पिता माता तथैवाग्निर गुरुर आत्मा च पञ्चमः
     यस्यैते पूजिताः पार्थ तस्य लॊकाव उभौ जितौ
 15 अब्भक्षा वायुभक्षाश च पलवमाना विहायसा
     जुषन्ते पर्वतश्रेष्ठम ऋषयः पर्व संधिषु
 16 कामिनः सह कान्ताभिः परस्परम अनुव्रताः
     दृश्यन्ते शैलशृङ्गस्थास तथा किंपुरुषा नृप
 17 अरजांसि च वासांसि वसानाः कौशिकानि च
     दृश्यन्ते हबवः पार्थ गन्धर्वाप्सरसां गणाः
 18 विद्याधरगणाश चैव सरग्विणः परियदर्शनाः
     महॊरगगणाश चैव सुपर्णाश चॊरगादयः
 19 अस्य चॊपरि शैलस्य शरूयते पर्व संधिषु
     भेरी पणवशङ्खानां मृदङ्गानां च निस्वनः
 20 इहस्थैर एव तत सर्वं शरॊतव्यं भरतर्षभाः
     न कार्या वः कथं चित सयात तत्राभिसरणे मतिः
 21 न चाप्य अतः परं शक्यं गन्तुं भरतसत्तमाः
     विहारॊ हय अत्र देवानाम अमानुष गतिस तु सा
 22 ईषच चपल कर्माणं मनुष्यम इह भारत
     दविषन्ति सर्वभूतानि ताषयन्ति च राक्षसाः
 23 अभ्यतिक्रम्य शिखरं शैलस्यास्य युधिष्ठिर
     गतिः परमसिद्धानां देवर्षीणां परकाशते
 24 चापलाद इह गछन्तं पार्थ यानम अतः परम
     अयः शूलादिभिर घनन्ति राक्षसाः शत्रुसूदन
 25 अप्सरॊभिः परिवृतः समृद्ध्या नरवाहनः
     इह वैश्रवणस तात पर्व संधिषु दृश्यते
 26 शिखरे तं समासीनम अधिपं सर्वरक्षसाम
     परेक्षन्ते सर्वभूतानि भानुमन्तम इवॊदितम
 27 देवदानव सिद्धानां तथा वैश्रवणस्य च
     गिरेः शिखरम उद्यानम इदं भरतसत्तम
 28 उपासीनस्य धनदं तुम्बुरॊः पर्व संधिषु
     गीतसाम सवनस तात शरूयते गन्धमादने
 29 एतद एवंविधं चित्रम इह तात युधिष्ठिर
     परेक्षन्ते सर्वभूतानि बहुशः पर्व संधिषु
 30 भुञ्जानाः सर्वभॊज्यानि रसवन्ति फलानि च
     वसध्वं पाण्डवश्रेष्ठा यावद अर्जुन दर्शनम
 31 न तात चपलैर भाव्यम इह पराप्तैः कथं चन
     उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च
     ततः शस्त्रभृतां शरेष्ठ पृथिवीं पालयिष्यसि
  1 [vai]
      yudhiṣṭhiras tam āsādya tapasā dagdhakilbiṣam
      abhyavādayata prītaḥ śirasā nāma kīrtayan
  2 tataḥ kṛṣṇā ca bhīmaś ca yamau cāpi yaśasvinau
      śirobhiḥ prāpya rājarṣiṃ parivāryopatasthire
  3 tathaiva dhaumyo dharmajñaḥ pāṇḍavānāṃ purohitaḥ
      yathānyāyam upākrāntas tam ṛṣiṃ saṃśitavratam
  4 anvajānāt sa dharmajño munir divyena cakṣuṣā
      pāṇḍoḥ putrān kuruśreṣṭhān āsyatām iti cābravīt
  5 kurūṇām ṛṣabhaṃ prājñaṃ pūjayitvā mahātapāḥ
      saha bhrātṛbhir āsīnaṃ paryapṛcchad anāmayam
  6 nānṛte kuruṣe bhāvaṃ kac cid dharme ca vartase
      matā pitroś ca te vṛttiḥ kac cit pārtha na sīdati
  7 kac cit te guravaḥ sarve vṛddhā vaidyāś ca pūjitāḥ
      kac cin na kuruṣe bhāvaṃ pārtha pāpeṣu karmasu
  8 sukṛtaṃ pratikartuṃ ca kaccid dhātuṃ ca duṣkṛtam
      yathānyāyaṃ kuruśreṣṭha jānāsi na ca katthase
  9 yathārhaṃ mānitāḥ kac cit tvayā nandanti sādhavaḥ
      vaneṣv api vasan kac cid dharmam evānuvartase
  10 kac cid dhaumyas tvad ācārair na pārtha paritapyate
     dānadharmatapaḥ śaucair ārjavena titikṣayā
 11 pitṛpaitāmahaṃ vṛttaṃ kac cit pārthānuvartase
     kac cid rājarṣiyātena pathā gacchasi pāṇḍava
 12 sve sve kila kule jāte putre naptari vā punaḥ
     pitaraḥ pitṛlokasthāḥ śocanti ca hasanti ca
 13 kiṃ nv asya duṣkṛte 'smābhiḥ saṃprāptavyaṃ bhaviṣyati
     kiṃ cāsya sukṛte 'smābhiḥ prāptavyam iti śobhanam
 14 pitā mātā tathaivāgnir gurur ātmā ca pañcamaḥ
     yasyaite pūjitāḥ pārtha tasya lokāv ubhau jitau
 15 abbhakṣā vāyubhakṣāś ca plavamānā vihāyasā
     juṣante parvataśreṣṭham ṛṣayaḥ parva saṃdhiṣu
 16 kāminaḥ saha kāntābhiḥ parasparam anuvratāḥ
     dṛśyante śailaśṛṅgasthās tathā kiṃpuruṣā nṛpa
 17 arajāṃsi ca vāsāṃsi vasānāḥ kauśikāni ca
     dṛśyante habavaḥ pārtha gandharvāpsarasāṃ gaṇāḥ
 18 vidyādharagaṇāś caiva sragviṇaḥ priyadarśanāḥ
     mahoragagaṇāś caiva suparṇāś coragādayaḥ
 19 asya copari śailasya śrūyate parva saṃdhiṣu
     bherī paṇavaśaṅkhānāṃ mṛdaṅgānāṃ ca nisvanaḥ
 20 ihasthair eva tat sarvaṃ śrotavyaṃ bharatarṣabhāḥ
     na kāryā vaḥ kathaṃ cit syāt tatrābhisaraṇe matiḥ
 21 na cāpy ataḥ paraṃ śakyaṃ gantuṃ bharatasattamāḥ
     vihāro hy atra devānām amānuṣa gatis tu sā
 22 īṣac capala karmāṇaṃ manuṣyam iha bhārata
     dviṣanti sarvabhūtāni tāṣayanti ca rākṣasāḥ
 23 abhyatikramya śikharaṃ śailasyāsya yudhiṣṭhira
     gatiḥ paramasiddhānāṃ devarṣīṇāṃ prakāśate
 24 cāpalād iha gachantaṃ pārtha yānam ataḥ param
     ayaḥ śūlādibhir ghnanti rākṣasāḥ śatrusūdana
 25 apsarobhiḥ parivṛtaḥ samṛddhyā naravāhanaḥ
     iha vaiśravaṇas tāta parva saṃdhiṣu dṛśyate
 26 śikhare taṃ samāsīnam adhipaṃ sarvarakṣasām
     prekṣante sarvabhūtāni bhānumantam ivoditam
 27 devadānava siddhānāṃ tathā vaiśravaṇasya ca
     gireḥ śikharam udyānam idaṃ bharatasattama
 28 upāsīnasya dhanadaṃ tumburoḥ parva saṃdhiṣu
     gītasāma svanas tāta śrūyate gandhamādane
 29 etad evaṃvidhaṃ citram iha tāta yudhiṣṭhira
     prekṣante sarvabhūtāni bahuśaḥ parva saṃdhiṣu
 30 bhuñjānāḥ sarvabhojyāni rasavanti phalāni ca
     vasadhvaṃ pāṇḍavaśreṣṭhā yāvad arjuna darśanam
 31 na tāta capalair bhāvyam iha prāptaiḥ kathaṃ cana
     uṣitveha yathākāmaṃ yathāśraddhaṃ vihṛtya ca
     tataḥ śastrabhṛtāṃ śreṣṭha pṛthivīṃ pālayiṣyasi


Next: Chapter 157