Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 152

  1 [भीम]
      पाण्डवॊ भीमसेनॊ ऽहं धर्मपुत्राद अनन्तरः
      विशालां बदरीं पराप्तॊ भरातृभिः सह राक्षसाः
  2 अपश्यत तत्र पञ्चाली सौगन्धिकम अनुत्तमम
      अनिलॊढम इतॊ नूनं सा बहूनि परीप्सति
  3 तस्या मामानवद्याङ्ग्या धर्मपत्न्याः परिये सथितम
      पुष्पाहारम इह पराप्तं निबॊधत निशाचराः
  4 [र-स]
      आक्रीडॊ ऽयं कुबेरस्य दयितः पुरुषर्षभ
      नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा
  5 देवर्षयस तथा यक्षा देवाश चात्र वृकॊदर
      आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च
      गन्धर्वाप्सरसश चैव विहरन्त्य अत्र पाण्डव
  6 अन्यायेनेह यः कश चिद अवमन्य धनेश्वरम
      विहर्तुम इच्छेद दुर्वृत्तः स विनश्येद असंशयम
  7 तम अनादृत्य पद्मानि जिहीर्षसि बलाद इतः
      धर्मराजस्य चात्मानं बरवीषि भरातरं कथम
  8 [भीम]
      राक्षसास तं न पश्यामि धनेश्वरम इहान्तिके
      दृष्ट्वापि च महाराजं नाहं याचितुम उत्सहे
  9 न हि याचन्ति राजान एष धर्मः सनातनः
      न चाहं हातुम इच्छामि कषात्र धर्मं कथं चन
  10 इयं च नलिनी रम्या जता पर्वतनिर्झरे
     नेयं भवनम आसाद्य कुबेरस्य महात्मनः
 11 तुल्या हि सर्वभूतानाम इयं वैश्रवणस्य च
     एवंगतेषु दरव्येषु कः कं याचितुम अर्हति
 12 [वै]
     इत्य उक्त्वा राक्षसान सर्वान भीमसेनॊ वयगाहत
     ततः स राक्षसैर वाचा परतिषिद्धः परतापवान
     मा मैवम इति सक्रॊधैर भर्त्सयद्भिः समन्ततः
 13 कदर्थी कृत्यतु स तान राक्षसान भीमविक्रमः
     वयगाहत महातेजास ते तं सर्वे नयवारयन
 14 गृह्णीत बध्नीत निकृन्ततेमं; पचाम खादाम च भीमसेनम
     करुद्धा बरुवन्तॊ ऽनुययुर दरुतं ते; शस्त्राणि चॊद्यम्य विवृत्तनेत्राः
 15 ततः स गुर्वी यमदण्डकल्पां; महागदां काञ्चनपट्टनद्धाम
     परगृह्य तान अभ्यपतत तरस्वी; ततॊ ऽबरवीत तिष्ठत तिष्ठतेति
 16 ते तं तदा तॊमरपट्टिशाद यैर; वयाविध्य शस्त्रैः सहसाभिपेतुः
     जिघांसवः करॊधवशाः सुभीमा; भीमं समन्तात परिवव्रुर उग्राः
 17 वातेन कुन्त्यां बलवान स जातः; शूरस तरस्वी दविषतां निहन्ता
     सत्ये च धर्मे च रतः सदैव; पराक्रमे शत्रुभिर अप्रधृष्यः
 18 तेषां स मार्गान विविधान महात्मा; निहत्य शस्त्राणि च शात्रवाणाम
     यथा परवीरान निजघान वीरः; परःशतान पुष्करिणी समीपे
 19 ते तस्य वीर्यं च बलं च दृष्ट्वा; विद्या बलं बाहुबलं तथैव
     अशक्नुवन्तः सहिताः समन्ताद; धतप्रवीराः सहसा निवृत्ताः
 20 विदीर्यमाणास तत एव तूर्णम; आकाशम आस्थाय विमूढसंज्ञाः
     कैलासशृङ्गाण्य अभिदुद्रुवुस ते; भीमार्दिताः करॊधवशाः परभग्नाः
 21 स शक्रवद दानवदैत्य संघान; विक्रम्य जित्वा च रणे ऽरिसंघान
     विगाह्य तां पुष्करिणीं जितारिः; कामाय जग्राह ततॊ ऽमबुजानि
 22 ततः स पीत्वामृत कल्पम अम्भॊ; भूयॊ बभूवॊत्तम वीर्यतेजाः
     उत्पाट्य जग्राह ततॊ ऽमबुजानि; सौगन्धिकान्य उत्तमगन्धवन्ति
 23 ततस तु ते करॊधवशाः समेत्य; धनेश्वरं भीमबलप्रणुन्नाः
     भीमस्य वीर्यं च बलं च संख्ये; यथावद आचख्युर अतीव दीनाः
 24 तेषां वचस तत तु निशम्य देवः; परहस्य रक्षांशि ततॊ ऽभयुवाच
     गृह्णातु भीमॊ जलजानि कामं; कृष्णा निमित्तं विदितं ममैतत
 25 ततॊ ऽभयनुज्ञाय धनेश्वरं ते; जग्मुः कुरूणां परवरं विरॊषाः
     भीमं च तस्यां ददृशुर नलिन्यां; यथॊपजॊषं विहरन्तम एकम
  1 [bhīma]
      pāṇḍavo bhīmaseno 'haṃ dharmaputrād anantaraḥ
      viśālāṃ badarīṃ prāpto bhrātṛbhiḥ saha rākṣasāḥ
  2 apaśyat tatra pañcālī saugandhikam anuttamam
      aniloḍham ito nūnaṃ sā bahūni parīpsati
  3 tasyā māmānavadyāṅgyā dharmapatnyāḥ priye sthitam
      puṣpāhāram iha prāptaṃ nibodhata niśācarāḥ
  4 [ra-s]
      ākrīḍo 'yaṃ kuberasya dayitaḥ puruṣarṣabha
      neha śakyaṃ manuṣyeṇa vihartuṃ martyadharmiṇā
  5 devarṣayas tathā yakṣā devāś cātra vṛkodara
      āmantrya yakṣapravaraṃ pibanti viharanti ca
      gandharvāpsarasaś caiva viharanty atra pāṇḍava
  6 anyāyeneha yaḥ kaś cid avamanya dhaneśvaram
      vihartum icched durvṛttaḥ sa vinaśyed asaṃśayam
  7 tam anādṛtya padmāni jihīrṣasi balād itaḥ
      dharmarājasya cātmānaṃ bravīṣi bhrātaraṃ katham
  8 [bhīma]
      rākṣasās taṃ na paśyāmi dhaneśvaram ihāntike
      dṛṣṭvāpi ca mahārājaṃ nāhaṃ yācitum utsahe
  9 na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ
      na cāhaṃ hātum icchāmi kṣātra dharmaṃ kathaṃ cana
  10 iyaṃ ca nalinī ramyā jatā parvatanirjhare
     neyaṃ bhavanam āsādya kuberasya mahātmanaḥ
 11 tulyā hi sarvabhūtānām iyaṃ vaiśravaṇasya ca
     evaṃgateṣu dravyeṣu kaḥ kaṃ yācitum arhati
 12 [vai]
     ity uktvā rākṣasān sarvān bhīmaseno vyagāhata
     tataḥ sa rākṣasair vācā pratiṣiddhaḥ pratāpavān
     mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ
 13 kadarthī kṛtyatu sa tān rākṣasān bhīmavikramaḥ
     vyagāhata mahātejās te taṃ sarve nyavārayan
 14 gṛhṇīta badhnīta nikṛntatemaṃ; pacāma khādāma ca bhīmasenam
     kruddhā bruvanto 'nuyayur drutaṃ te; śastrāṇi codyamya vivṛttanetrāḥ
 15 tataḥ sa gurvī yamadaṇḍakalpāṃ; mahāgadāṃ kāñcanapaṭṭanaddhām
     pragṛhya tān abhyapatat tarasvī; tato 'bravīt tiṣṭhata tiṣṭhateti
 16 te taṃ tadā tomarapaṭṭiśād yair; vyāvidhya śastraiḥ sahasābhipetuḥ
     jighāṃsavaḥ krodhavaśāḥ subhīmā; bhīmaṃ samantāt parivavrur ugrāḥ
 17 vātena kuntyāṃ balavān sa jātaḥ; śūras tarasvī dviṣatāṃ nihantā
     satye ca dharme ca rataḥ sadaiva; parākrame śatrubhir apradhṛṣyaḥ
 18 teṣāṃ sa mārgān vividhān mahātmā; nihatya śastrāṇi ca śātravāṇām
     yathā pravīrān nijaghāna vīraḥ; paraḥśatān puṣkariṇī samīpe
 19 te tasya vīryaṃ ca balaṃ ca dṛṣṭvā; vidyā balaṃ bāhubalaṃ tathaiva
     aśaknuvantaḥ sahitāḥ samantād; dhatapravīrāḥ sahasā nivṛttāḥ
 20 vidīryamāṇās tata eva tūrṇam; ākāśam āsthāya vimūḍhasaṃjñāḥ
     kailāsaśṛṅgāṇy abhidudruvus te; bhīmārditāḥ krodhavaśāḥ prabhagnāḥ
 21 sa śakravad dānavadaitya saṃghān; vikramya jitvā ca raṇe 'risaṃghān
     vigāhya tāṃ puṣkariṇīṃ jitāriḥ; kāmāya jagrāha tato 'mbujāni
 22 tataḥ sa pītvāmṛta kalpam ambho; bhūyo babhūvottama vīryatejāḥ
     utpāṭya jagrāha tato 'mbujāni; saugandhikāny uttamagandhavanti
 23 tatas tu te krodhavaśāḥ sametya; dhaneśvaraṃ bhīmabalapraṇunnāḥ
     bhīmasya vīryaṃ ca balaṃ ca saṃkhye; yathāvad ācakhyur atīva dīnāḥ
 24 teṣāṃ vacas tat tu niśamya devaḥ; prahasya rakṣāṃśi tato 'bhyuvāca
     gṛhṇātu bhīmo jalajāni kāmaṃ; kṛṣṇā nimittaṃ viditaṃ mamaitat
 25 tato 'bhyanujñāya dhaneśvaraṃ te; jagmuḥ kurūṇāṃ pravaraṃ viroṣāḥ
     bhīmaṃ ca tasyāṃ dadṛśur nalinyāṃ; yathopajoṣaṃ viharantam ekam


Next: Chapter 153