Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 136

  1 [यव]
      परतिभास्यन्ति वै वेदा मम तातस्य चॊभयॊः
      अति चान्यान भविष्यावॊ वरा लब्धास तथा मया
  2 [भरद]
      दर्पस ते भविता तात वराँल लब्ध्वा यथेप्सितान
      स दर्पपूर्णः कृपणः कषिप्रम एव विनश्यसि
  3 अत्राप्य उदाहरन्तीमा गाथा देवैर उदाहृताः
      ऋषिर आसीत पुरा पुत्र बालधिर नाम वीर्यवान
  4 सपुत्रशॊकाद उद्विग्नस तपस तेपे सुदुश्चरम
      भवेन मम सुतॊ ऽमर्त्य इति तं लब्धवांश च सः
  5 तस्य परसादॊ देवैश च कृतॊ न तव अमरैः समः
      नामर्त्यॊ विद्यते मर्त्यॊ निमित्तायुर भविष्यति
  6 [ब]
      यथेमे पर्वताः शश्वत तिष्ठन्ति सुरसत्तमाः
      अक्षयास तन्निमित्तं मे सुतस्यायुर भवेद इति
  7 तस्य पुत्रस तदा जज्ञे मेधावी करॊधनः सदा
      स तच छरुत्वाकरॊद दर्पम ऋषींश चैवावमन्यत
  8 विकुर्वाणॊ मुनीनां तु चरमाणॊ महीम इमाम
      आससाद महावीर्यं धनुषाक्षं मनीषिणम
  9 तस्यापचक्रे मेधावी तं शशाप स वीर्यवान
      भव भस्मेति चॊक्तः स न भस्म समपद्यत
  10 धनुषाक्षस तु तं दृष्ट्वा मेधाविनम अनामयम
     निमित्तम अस्य महिषैर भेदयाम आस वीर्यवान
 11 स निमित्ते विनस्ते तु ममार सहसा शिशुः
     तं मृतं पुत्रम आदाय विललाप ततः पिता
 12 लालप्यमानं तं दृष्ट्वा मुनयः पुनर आर्तवत
     ऊचुर वेदॊक्तया पूर्वं गाथया तन निबॊध मे
 13 न दिष्टम अर्थम अत्येतुम ईशॊ मर्त्यः कथं चन
     महिषैर भेदयाम आस धनुषाक्षॊ महीधरान
 14 एवं लब्ध्वा वरान बाला दर्पपूर्णास तरस्विनः
     कषिप्रम एव विनश्यन्ति यथा न सयात तथा भवान
 15 एष रैभ्यॊ महावीर्यः पुत्रौ चास्य तथा विभौ
     तं यथा पुत्र नाभ्येषि तथा कुर्यास तव अतन्द्रितः
 16 स हि करुद्धः समर्थस तवां पुत्र पीडयितुं रुषा
     वैद्यश चापि तपस्वी च कॊपनश च महान ऋषिः
 17 [य]
     एवं करिष्ये मा तापं तात कार्षीः कथं चन
     यथा हि मे भवान मान्यस तथा रैभ्यः पिता मम
 18 उक्त्वा स पितरं शलक्ष्णं यवक्रीर अकुतॊभयः
     विप्रकुर्वन्न ऋषीन अन्यान अतुष्यत परया मुदा
  1 [yava]
      pratibhāsyanti vai vedā mama tātasya cobhayoḥ
      ati cānyān bhaviṣyāvo varā labdhās tathā mayā
  2 [bharad]
      darpas te bhavitā tāta varāṁl labdhvā yathepsitān
      sa darpapūrṇaḥ kṛpaṇaḥ kṣipram eva vinaśyasi
  3 atrāpy udāharantīmā gāthā devair udāhṛtāḥ
      ṛṣir āsīt purā putra bāladhir nāma vīryavān
  4 saputraśokād udvignas tapas tepe suduścaram
      bhaven mama suto 'martya iti taṃ labdhavāṃś ca saḥ
  5 tasya prasādo devaiś ca kṛto na tv amaraiḥ samaḥ
      nāmartyo vidyate martyo nimittāyur bhaviṣyati
  6 [b]
      yatheme parvatāḥ śaśvat tiṣṭhanti surasattamāḥ
      akṣayās tannimittaṃ me sutasyāyur bhaved iti
  7 tasya putras tadā jajñe medhāvī krodhanaḥ sadā
      sa tac chrutvākarod darpam ṛṣīṃś caivāvamanyata
  8 vikurvāṇo munīnāṃ tu caramāṇo mahīm imām
      āsasāda mahāvīryaṃ dhanuṣākṣaṃ manīṣiṇam
  9 tasyāpacakre medhāvī taṃ śaśāpa sa vīryavān
      bhava bhasmeti coktaḥ sa na bhasma samapadyata
  10 dhanuṣākṣas tu taṃ dṛṣṭvā medhāvinam anāmayam
     nimittam asya mahiṣair bhedayām āsa vīryavān
 11 sa nimitte vinaste tu mamāra sahasā śiśuḥ
     taṃ mṛtaṃ putram ādāya vilalāpa tataḥ pitā
 12 lālapyamānaṃ taṃ dṛṣṭvā munayaḥ punar ārtavat
     ūcur vedoktayā pūrvaṃ gāthayā tan nibodha me
 13 na diṣṭam artham atyetum īśo martyaḥ kathaṃ cana
     mahiṣair bhedayām āsa dhanuṣākṣo mahīdharān
 14 evaṃ labdhvā varān bālā darpapūrṇās tarasvinaḥ
     kṣipram eva vinaśyanti yathā na syāt tathā bhavān
 15 eṣa raibhyo mahāvīryaḥ putrau cāsya tathā vibhau
     taṃ yathā putra nābhyeṣi tathā kuryās tv atandritaḥ
 16 sa hi kruddhaḥ samarthas tvāṃ putra pīḍayituṃ ruṣā
     vaidyaś cāpi tapasvī ca kopanaś ca mahān ṛṣiḥ
 17 [y]
     evaṃ kariṣye mā tāpaṃ tāta kārṣīḥ kathaṃ cana
     yathā hi me bhavān mānyas tathā raibhyaḥ pitā mama
 18 uktvā sa pitaraṃ ślakṣṇaṃ yavakrīr akutobhayaḥ
     viprakurvann ṛṣīn anyān atuṣyat parayā mudā


Next: Chapter 137