Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 130

  1 [ल]
      इह मर्त्यास तपस तप्त्वा सवर्गं गच्छन्ति भारत
      मर्तुकामा नरा राजन्न इहायान्ति सहस्रशः
  2 एवम आशीः परयुक्ता हि दक्षेण यजता पुरा
      इह ये वै मरिष्यन्ति ते वै सवर्गजितॊ नराः
  3 एषा सरॊ वती पुण्या दिव्या चॊघवती नदी
      एतद विनशनं नाम सरॊ वत्या विशां पते
  4 दवारं निषादराष्ट्रस्य येषां दवेषात सरॊ वती
      परविष्टा पृथिवीं वीर मा निषादा हि मां विदुः
  5 एष वै चमसॊद्भेदॊ यत्र दृश्या सरॊ वती
      यत्रैनाम अभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः
  6 एतत सिन्धॊर महत तीर्थं यत्रागस्त्यम अरिंदम
      लॊपामुद्रा समागम्य भर्तारम अवृणीत वै
  7 एतत परभासते तीर्थं परभासं भाः करद्युते
      इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम
  8 एतद विष्णुपदं नाम दृश्यते तीर्थम उत्तमम
      एषा रम्या विपाशा च नदी परमपावनी
  9 अत्रैव पुत्रशॊकेन वसिष्ठॊ भगवान ऋषिः
      बद्ध्वात्मानं निपतितॊ विपाशः पुनर उत्थितः
  10 काश्मील मण्डलं चैतत सर्वपुण्यम अरिंदम
     महर्षिभिश चाध्युषितं पश्येदं भरातृभिः सह
 11 अत्रॊत्तराणां सर्वेषाम ऋषीणां नाहुषस्य च
     अग्नेश चात्रैव संवादः काश्यपस्य च भारत
 12 एतद दवारं महाराज मानसस्य परकाशते
     वर्षम अस्य गिरेर मध्ये रामेण शरीमता कृतम
 13 एष वातिक षण्डॊ वै परख्यातः सत्यविक्रमः
     नाभ्यवर्तत यद दवारं विदेहान उत्तरं च यः
 14 एष उज्जानकॊ नाम यवक्रीर यत्र शान्तवान
     अरुन्धती सहायश च वसिष्ठॊ भगवान ऋषिः
 15 हरदश च कुशवान एष यत्र पद्मं कुशे शयम
     आश्रमश चैव रुक्मिण्या यत्राशाम्यद अकॊपना
 16 समाधीनां समासस तु पाण्डवेय शरुतस तवया
     तं दरक्ष्यसि महाराज भृगुतुङ्गं महागिरिम
 17 जलां चॊपजलां चैव यमुनाम अभितॊ नदीम
     उशीनरॊ वै यत्रेष्ट्वा वासवाद अत्यरिच्यत
 18 तां देवसमितिं तस्य वासवश च विशां पते
     अभ्यगच्छत राजानं जञातुम अग्निश च भारत
 19 जिज्ञासमानौ वरदौ महात्मानम उशीनरम
     इन्द्रः शयेनः कपॊतॊ ऽगनिर भूत्वा यज्ञे ऽभिजग्मतुः
 20 ऊरुं राज्ञः समासाद्य कपॊतः शयेनजाद भयात
     शरणार्थी तदा राजन निलिल्ये भयपीडितः
  1 [l]
      iha martyās tapas taptvā svargaṃ gacchanti bhārata
      martukāmā narā rājann ihāyānti sahasraśaḥ
  2 evam āśīḥ prayuktā hi dakṣeṇa yajatā purā
      iha ye vai mariṣyanti te vai svargajito narāḥ
  3 eṣā saro vatī puṇyā divyā coghavatī nadī
      etad vinaśanaṃ nāma saro vatyā viśāṃ pate
  4 dvāraṃ niṣādarāṣṭrasya yeṣāṃ dveṣāt saro vatī
      praviṣṭā pṛthivīṃ vīra mā niṣādā hi māṃ viduḥ
  5 eṣa vai camasodbhedo yatra dṛśyā saro vatī
      yatrainām abhyavartanta divyāḥ puṇyāḥ samudragāḥ
  6 etat sindhor mahat tīrthaṃ yatrāgastyam ariṃdama
      lopāmudrā samāgamya bhartāram avṛṇīta vai
  7 etat prabhāsate tīrthaṃ prabhāsaṃ bhāḥ karadyute
      indrasya dayitaṃ puṇyaṃ pavitraṃ pāpanāśanam
  8 etad viṣṇupadaṃ nāma dṛśyate tīrtham uttamam
      eṣā ramyā vipāśā ca nadī paramapāvanī
  9 atraiva putraśokena vasiṣṭho bhagavān ṛṣiḥ
      baddhvātmānaṃ nipatito vipāśaḥ punar utthitaḥ
  10 kāśmīla maṇḍalaṃ caitat sarvapuṇyam ariṃdama
     maharṣibhiś cādhyuṣitaṃ paśyedaṃ bhrātṛbhiḥ saha
 11 atrottarāṇāṃ sarveṣām ṛṣīṇāṃ nāhuṣasya ca
     agneś cātraiva saṃvādaḥ kāśyapasya ca bhārata
 12 etad dvāraṃ mahārāja mānasasya prakāśate
     varṣam asya girer madhye rāmeṇa śrīmatā kṛtam
 13 eṣa vātika ṣaṇḍo vai prakhyātaḥ satyavikramaḥ
     nābhyavartata yad dvāraṃ videhān uttaraṃ ca yaḥ
 14 eṣa ujjānako nāma yavakrīr yatra śāntavān
     arundhatī sahāyaś ca vasiṣṭho bhagavān ṛṣiḥ
 15 hradaś ca kuśavān eṣa yatra padmaṃ kuśe śayam
     āśramaś caiva rukmiṇyā yatrāśāmyad akopanā
 16 samādhīnāṃ samāsas tu pāṇḍaveya śrutas tvayā
     taṃ drakṣyasi mahārāja bhṛgutuṅgaṃ mahāgirim
 17 jalāṃ copajalāṃ caiva yamunām abhito nadīm
     uśīnaro vai yatreṣṭvā vāsavād atyaricyata
 18 tāṃ devasamitiṃ tasya vāsavaś ca viśāṃ pate
     abhyagacchata rājānaṃ jñātum agniś ca bhārata
 19 jijñāsamānau varadau mahātmānam uśīnaram
     indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ
 20 ūruṃ rājñaḥ samāsādya kapotaḥ śyenajād bhayāt
     śaraṇārthī tadā rājan nililye bhayapīḍitaḥ


Next: Chapter 131