Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 124

  1 [ल]
      ततः शरुत्वा तु शर्यातिर वयः सथं चयवनं कृतम
      संहृष्टः सेनया सार्धम उपायाद भार्गवाश्रमम
  2 चयवनं च सुकन्यां च दृष्ट्वा देव सुताव इव
      रेमे मही पः शर्यातिः कृत्स्नां पराप्य महीम इव
  3 ऋषिणा सत्कृतस तेन सभार्यः पृथिवीपतिः
      उपॊपविष्टः कल्याणीः कथाश चक्रे महामनाः
  4 अथैनं भार्गवॊ राजन्न उवाच परिसान्त्वयन
      याजयिष्यामि राजंस तवां संभारान उपकल्पय
  5 ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः
      चयवनस्य महाराज तद वाक्यं परत्यपूजयत
  6 परशस्ते ऽहनि यज्ञीये सर्वकामसमृद्धि मत
      कारयाम आस शर्यातिर यज्ञायतनम उत्तमम
  7 तत्रैनं चयवनॊ राजन याजयाम आस भार्गवः
      अद्भुतानि च तत्रासन यानि तानि निबॊध मे
  8 अगृह्णाच चयवनः सॊमम अश्विनॊर देवयॊस तदा
      तम इन्द्रॊ वारयाम आस गृह्यमाणं तयॊर गरहम
  9 [इन्द्र]
      उभाव एतौ न सॊमार्हौ नासत्याव इति मे मतिः
      भिषजौ देवपुत्राणां कर्मणा नैवम अर्हतः
  10 [च]
     मावमन्स्था महात्मानौ रूपद्रविणवत तरौ
     यौ चक्रतुर मां मघवन वृन्दारकम इवाजरम
 11 ऋते तवां विबुधांश चान्यान कथं वै नार्हतः सवम
     अश्विनाव अपि देवेन्द्र देवौ विद्धि पुरंदर
 12 चिकित्सकौ कर्म करौ कामरूपसमन्वितौ
     लॊके चरन्तौ मर्त्यानां कथं सॊमम इहार्हतः
 13 [ल]
     एतद एव यदा वाक्यम आम्रेडयति वासवः
     अनादृत्य ततः शक्रं गरहं जग्राह भार्गवः
 14 गरहीष्यन्तं तु तं सॊमम अश्विनॊर उत्तमं तदा
     समीक्ष्य बलभिद देव इदं वचनम अब्रवीत
 15 आभ्याम अर्थाय सॊमं तवं गरहीष्यसि यदि सवयम
     वज्रं तु परहरिष्यामि घॊररूपम अनुत्तमम
 16 एवम उक्तः समयन्न इन्द्रम अभिवीक्ष्य स भार्गवः
     जग्राह विधिवत सॊमम अश्विभ्याम उत्तमं गरहम
 17 ततॊ ऽसमै पराहरद वज्रं घॊररूपं शचीपतिः
     तस्य परहरतॊ बाहुं सतम्भयाम आस भार्गवः
 18 संस्तम्भयित्वा चयवनॊ जुहुवे मन्त्रतॊ ऽनलम
     कृत्यार्थी सुमहातेजा देवं हिंसितुम उद्यतः
 19 ततः कृत्या समभवद ऋषेस तस्य तपॊबलात
     मदॊ नाम महावीर्यॊ बृहत कायॊ महासुरः
     शरीरं यस्य निर्देष्टुम अशक्यं तु सुरासुरैः
 20 तस्यास्यम अभवद घॊरं तीक्ष्णाग्रदशनं महत
     हनुर एका सथिता तस्य भूमाव एका दिवं गता
 21 चतस्र आयता दंष्ट्रा यॊजनानां शतं शतम
     इतरे तव अस्य दशना बभूवुर दशयॊजनाः
     पराकारसदृशाकाराः शूलाग्र समदर्शनाः
 22 बाहू पर्वतसंकाशाव आयताव अयुतं समौ
     नेत्रे रविशशिप्रख्ये वक्त्रम अन्तकसंनिभम
 23 लेलिहञ जिह्वया वक्त्रं विद्युच चपल लॊलया
     वयात्ताननॊ घॊरदृष्टिर गरसन्न इव जगद बलात
 24 स भक्षयिष्यन संक्रुद्धः शतक्रतुम उपाद्रवत
     महता घॊररूपेण लॊकाञ शब्देन नादयन
  1 [l]
      tataḥ śrutvā tu śaryātir vayaḥ sthaṃ cyavanaṃ kṛtam
      saṃhṛṣṭaḥ senayā sārdham upāyād bhārgavāśramam
  2 cyavanaṃ ca sukanyāṃ ca dṛṣṭvā deva sutāv iva
      reme mahī paḥ śaryātiḥ kṛtsnāṃ prāpya mahīm iva
  3 ṛṣiṇā satkṛtas tena sabhāryaḥ pṛthivīpatiḥ
      upopaviṣṭaḥ kalyāṇīḥ kathāś cakre mahāmanāḥ
  4 athainaṃ bhārgavo rājann uvāca parisāntvayan
      yājayiṣyāmi rājaṃs tvāṃ saṃbhārān upakalpaya
  5 tataḥ paramasaṃhṛṣṭaḥ śaryātiḥ pṛthivīpatiḥ
      cyavanasya mahārāja tad vākyaṃ pratyapūjayat
  6 praśaste 'hani yajñīye sarvakāmasamṛddhi mat
      kārayām āsa śaryātir yajñāyatanam uttamam
  7 tatrainaṃ cyavano rājan yājayām āsa bhārgavaḥ
      adbhutāni ca tatrāsan yāni tāni nibodha me
  8 agṛhṇāc cyavanaḥ somam aśvinor devayos tadā
      tam indro vārayām āsa gṛhyamāṇaṃ tayor graham
  9 [indra]
      ubhāv etau na somārhau nāsatyāv iti me matiḥ
      bhiṣajau devaputrāṇāṃ karmaṇā naivam arhataḥ
  10 [c]
     māvamansthā mahātmānau rūpadraviṇavat tarau
     yau cakratur māṃ maghavan vṛndārakam ivājaram
 11 ṛte tvāṃ vibudhāṃś cānyān kathaṃ vai nārhataḥ savam
     aśvināv api devendra devau viddhi puraṃdara
 12 cikitsakau karma karau kāmarūpasamanvitau
     loke carantau martyānāṃ kathaṃ somam ihārhataḥ
 13 [l]
     etad eva yadā vākyam āmreḍayati vāsavaḥ
     anādṛtya tataḥ śakraṃ grahaṃ jagrāha bhārgavaḥ
 14 grahīṣyantaṃ tu taṃ somam aśvinor uttamaṃ tadā
     samīkṣya balabhid deva idaṃ vacanam abravīt
 15 ābhyām arthāya somaṃ tvaṃ grahīṣyasi yadi svayam
     vajraṃ tu prahariṣyāmi ghorarūpam anuttamam
 16 evam uktaḥ smayann indram abhivīkṣya sa bhārgavaḥ
     jagrāha vidhivat somam aśvibhyām uttamaṃ graham
 17 tato 'smai prāharad vajraṃ ghorarūpaṃ śacīpatiḥ
     tasya praharato bāhuṃ stambhayām āsa bhārgavaḥ
 18 saṃstambhayitvā cyavano juhuve mantrato 'nalam
     kṛtyārthī sumahātejā devaṃ hiṃsitum udyataḥ
 19 tataḥ kṛtyā samabhavad ṛṣes tasya tapobalāt
     mado nāma mahāvīryo bṛhat kāyo mahāsuraḥ
     śarīraṃ yasya nirdeṣṭum aśakyaṃ tu surāsuraiḥ
 20 tasyāsyam abhavad ghoraṃ tīkṣṇāgradaśanaṃ mahat
     hanur ekā sthitā tasya bhūmāv ekā divaṃ gatā
 21 catasra āyatā daṃṣṭrā yojanānāṃ śataṃ śatam
     itare tv asya daśanā babhūvur daśayojanāḥ
     prākārasadṛśākārāḥ śūlāgra samadarśanāḥ
 22 bāhū parvatasaṃkāśāv āyatāv ayutaṃ samau
     netre raviśaśiprakhye vaktram antakasaṃnibham
 23 lelihañ jihvayā vaktraṃ vidyuc capala lolayā
     vyāttānano ghoradṛṣṭir grasann iva jagad balāt
 24 sa bhakṣayiṣyan saṃkruddhaḥ śatakratum upādravat
     mahatā ghorarūpeṇa lokāñ śabdena nādayan


Next: Chapter 125