Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 113

  1 [विभान्द]
      रक्षांसि चैतानि चरन्ति पुत्र; रूपेण तेनाद्भुत दर्शनेन
      अतुल्यरूपाण्य अति घॊरवन्ति; विघ्नं सदा तपसश चिन्तयन्ति
  2 सुरूपरूपाणि च तानि तात; परलॊभयन्ते विविधैर उपायैः
      सुखाच च लॊकाच च निपातयन्ति; तान्य उग्रकर्माणि मुनीन वनेषु
  3 न तानि सेवेत मुनिर यतात्मा; सतां लॊकान परार्थयानः कथं चित
      कृत्वा विघ्नं तापसानां रमन्ते; पापाचारास तपसस तान्य अपाप
  4 असज जनेनाचरितानि पुत्र; पापान्य अपेयानि मधूनि तानि
      माल्यानि चैतानि न वै मुनीनां; समृतानि चित्रॊज्ज्वल गन्धवन्ति
  5 [लॊमष]
      रक्षांसि तानीति निवार्य पुत्रं; विभाण्डकस तां मृगयां बभूव
      नासादयाम आस यदा तर्यहेण; तदा स पर्याववृते ऽऽशरमाय
  6 यदा पुनः काश्यपॊ वै जगाम; फलान्य आहर्तुं विधिना शरामणेन
      तदा पुनर लॊभयितुं जगाम; सा वेश यॊषा मुनिम ऋश्य शृङ्गम
  7 दृष्ट्वैव ताम ऋश्य शृङ्गः परहृष्टः; संभान्त रूपॊ ऽभयपतत तदानीम
      परॊवाच चैनां भवतॊ ऽऽशरमाय; गच्छाव यावन न पिता ममेति
  8 ततॊ राजन काश्यपस्यैक पुत्रं; परवेश्य यॊगेन विमुच्य नावम
      परलॊभयन्त्यॊ विविधैर उपायैर; आजग्मुर अङ्गाधिपतेः समीपम
  9 संस्थाप्य ताम आश्रमदर्शने तु; संतारितां नावम अतीव शुभ्राम
      तीराद उपादाय तथैव चक्रे; राजाश्रमं नाम वनं वि चित्रम
  10 अन्तःपुरे तं तु निवेश्य राजा; विभाण्डकस्यात्म जम एकपुत्रम
     ददर्श देवं सहसा परविष्टम; आपूर्यमाणं च जगज जलेन
 11 स लॊम पादः परिपूर्णकामः; सुतां ददाव ऋश्य शृङ्गाय शान्ताम
     करॊधप्रतीकार करं च चक्रे; गॊभिश च मार्गेष्व अभिकर्षणं च
 12 विभाण्डकस्याव्रजतः स राजा; पशून परभूतान पशुपांश च वीरान
     समादिशत पुत्र गृधी महर्षिर; विभाण्डकः परिपृच्छेद यदा वः
 13 स वक्तव्यः पराञ्जलिभिर भवद्भिः; पुत्रस्य ते पशवः कर्षणं च
     किं ते परियं वै करियतां महर्षे; दासाः सम सर्वे तव वाचि बद्धाः
 14 अथॊपायात स मुनिश चण्डकॊपः; सवम आश्रमं फलमूलानि गृह्य
     अन्वेषमाणश च न तत्र पुत्रं; ददर्श चुक्रॊध ततॊ भृशं सः
 15 ततः स कॊपेन विदीर्यमाण; आशङ्कमानॊ नृपतेर विधानम
     जगाम चम्पां परदिदक्षमाणस; तम अङ्गराजं विषयं च तस्य
 16 स वै शरान्तः कषुधितः काश्यपस तान; घॊषान समासादितवान समृद्धान
     गॊपैश च तैर विधिवत पूज्यमानॊ; राजेव तां रात्रिम उवाच तत्र
 17 संप्राप्य सत्कारम अतीव तेभ्यः; परॊवाच कस्य परथिताः सथ सौम्याः
     ऊचुर ततस ते ऽभयुपगम्य सर्वे; धनं तवेदं विहितं सुतस्य
 18 देशे तु देशे तु स पूज्यमानस; तांश चैव शृण्वन मधुरान परलापान
     परशान्तभूयिष्ठ रजाः परहृष्टः; समाससादाङ्गपतिं पुरस्थम
 19 संपूजितस तेन नरर्षभेण; ददर्श पुत्रं दिवि देवं यथेन्द्रम
     शान्तां सनुषां चैव ददर्श तत्र; सौदामिनीम उच्चरन्तीं यथैव
 20 गरामांश च घॊषांश च सुतं च दृष्ट्वा; शान्तां च शान्तॊ ऽसय परः स कॊपः
     चकार तस्मै परमं परसादं; विभाण्डकॊ भूमिपतेर नरेन्द्र
 21 स तत्र निक्षिप्य सुतं महर्षिर; उवाच सूर्याग्निसमप्रभावम
     जाते पुत्रे वनम एवाव्रजेथा; राज्ञः परियाण्य अस्य सर्वाणि कृत्वा
 22 स तद वचः कृतवान ऋश्य शृङ्गॊ; ययौ च यत्रास्य पिता बभूव
     शान्ता चैनं पर्यचरद यथा वत; खे रॊहिणी सॊमम इवानुकूला
 23 अरुन्धती वा सुभगा वसिष्ठं; लॊपामुद्रा वापि यथा हय अगस्त्यम
     नलस्य वा दमयन्ती यथाभूद; यथा शची वज्रधरस्य चैव
 24 नाडायनी चेन्द्रसेना यथैव; वश्या नित्यं मुद्गलस्याजमीढ
     तथा शान्ता ऋश्य शृङ्गं वनस्थं; परीत्या युक्ता पर्यचरन नरेन्द्र
 25 तस्याश्रमः पुण्य एषॊ विभाति; महाह्रदं शॊभयन पुण्यकीर्तिः
     अत्र सनातः कृतकृत्यॊ विशुद्धस; तीर्थान्य अन्यान्य अनुसंयाहि राजन
  1 [vibhānd]
      rakṣāṃsi caitāni caranti putra; rūpeṇa tenādbhuta darśanena
      atulyarūpāṇy ati ghoravanti; vighnaṃ sadā tapasaś cintayanti
  2 surūparūpāṇi ca tāni tāta; pralobhayante vividhair upāyaiḥ
      sukhāc ca lokāc ca nipātayanti; tāny ugrakarmāṇi munīn vaneṣu
  3 na tāni seveta munir yatātmā; satāṃ lokān prārthayānaḥ kathaṃ cit
      kṛtvā vighnaṃ tāpasānāṃ ramante; pāpācārās tapasas tāny apāpa
  4 asaj janenācaritāni putra; pāpāny apeyāni madhūni tāni
      mālyāni caitāni na vai munīnāṃ; smṛtāni citrojjvala gandhavanti
  5 [lomaṣa]
      rakṣāṃsi tānīti nivārya putraṃ; vibhāṇḍakas tāṃ mṛgayāṃ babhūva
      nāsādayām āsa yadā tryaheṇa; tadā sa paryāvavṛte ''śramāya
  6 yadā punaḥ kāśyapo vai jagāma; phalāny āhartuṃ vidhinā śrāmaṇena
      tadā punar lobhayituṃ jagāma; sā veśa yoṣā munim ṛśya śṛṅgam
  7 dṛṣṭvaiva tām ṛśya śṛṅgaḥ prahṛṣṭaḥ; saṃbhānta rūpo 'bhyapatat tadānīm
      provāca caināṃ bhavato ''śramāya; gacchāva yāvan na pitā mameti
  8 tato rājan kāśyapasyaika putraṃ; praveśya yogena vimucya nāvam
      pralobhayantyo vividhair upāyair; ājagmur aṅgādhipateḥ samīpam
  9 saṃsthāpya tām āśramadarśane tu; saṃtāritāṃ nāvam atīva śubhrām
      tīrād upādāya tathaiva cakre; rājāśramaṃ nāma vanaṃ vi citram
  10 antaḥpure taṃ tu niveśya rājā; vibhāṇḍakasyātma jam ekaputram
     dadarśa devaṃ sahasā praviṣṭam; āpūryamāṇaṃ ca jagaj jalena
 11 sa loma pādaḥ paripūrṇakāmaḥ; sutāṃ dadāv ṛśya śṛṅgāya śāntām
     krodhapratīkāra karaṃ ca cakre; gobhiś ca mārgeṣv abhikarṣaṇaṃ ca
 12 vibhāṇḍakasyāvrajataḥ sa rājā; paśūn prabhūtān paśupāṃś ca vīrān
     samādiśat putra gṛdhī maharṣir; vibhāṇḍakaḥ paripṛcched yadā vaḥ
 13 sa vaktavyaḥ prāñjalibhir bhavadbhiḥ; putrasya te paśavaḥ karṣaṇaṃ ca
     kiṃ te priyaṃ vai kriyatāṃ maharṣe; dāsāḥ sma sarve tava vāci baddhāḥ
 14 athopāyāt sa muniś caṇḍakopaḥ; svam āśramaṃ phalamūlāni gṛhya
     anveṣamāṇaś ca na tatra putraṃ; dadarśa cukrodha tato bhṛśaṃ saḥ
 15 tataḥ sa kopena vidīryamāṇa; āśaṅkamāno nṛpater vidhānam
     jagāma campāṃ pradidakṣamāṇas; tam aṅgarājaṃ viṣayaṃ ca tasya
 16 sa vai śrāntaḥ kṣudhitaḥ kāśyapas tān; ghoṣān samāsāditavān samṛddhān
     gopaiś ca tair vidhivat pūjyamāno; rājeva tāṃ rātrim uvāca tatra
 17 saṃprāpya satkāram atīva tebhyaḥ; provāca kasya prathitāḥ stha saumyāḥ
     ūcur tatas te 'bhyupagamya sarve; dhanaṃ tavedaṃ vihitaṃ sutasya
 18 deśe tu deśe tu sa pūjyamānas; tāṃś caiva śṛṇvan madhurān pralāpān
     praśāntabhūyiṣṭha rajāḥ prahṛṣṭaḥ; samāsasādāṅgapatiṃ purastham
 19 saṃpūjitas tena nararṣabheṇa; dadarśa putraṃ divi devaṃ yathendram
     śāntāṃ snuṣāṃ caiva dadarśa tatra; saudāminīm uccarantīṃ yathaiva
 20 grāmāṃś ca ghoṣāṃś ca sutaṃ ca dṛṣṭvā; śāntāṃ ca śānto 'sya paraḥ sa kopaḥ
     cakāra tasmai paramaṃ prasādaṃ; vibhāṇḍako bhūmipater narendra
 21 sa tatra nikṣipya sutaṃ maharṣir; uvāca sūryāgnisamaprabhāvam
     jāte putre vanam evāvrajethā; rājñaḥ priyāṇy asya sarvāṇi kṛtvā
 22 sa tad vacaḥ kṛtavān ṛśya śṛṅgo; yayau ca yatrāsya pitā babhūva
     śāntā cainaṃ paryacarad yathā vat; khe rohiṇī somam ivānukūlā
 23 arundhatī vā subhagā vasiṣṭhaṃ; lopāmudrā vāpi yathā hy agastyam
     nalasya vā damayantī yathābhūd; yathā śacī vajradharasya caiva
 24 nāḍāyanī cendrasenā yathaiva; vaśyā nityaṃ mudgalasyājamīḍha
     tathā śāntā ṛśya śṛṅgaṃ vanasthaṃ; prītyā yuktā paryacaran narendra
 25 tasyāśramaḥ puṇya eṣo vibhāti; mahāhradaṃ śobhayan puṇyakīrtiḥ
     atra snātaḥ kṛtakṛtyo viśuddhas; tīrthāny anyāny anusaṃyāhi rājan


Next: Chapter 114