Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 112

  1 [र]
      इहागतॊ जटिलॊ बरह्म चारी; न वै हरस्वॊ नातिदीर्घॊ मनॊ वी
      सुवर्णवर्णः कमलायताक्षः; सुतः सुराणाम इव शॊभमानः
  2 समृद्धरूपः सवितेव दीप्तः; सुशुक्लकृष्णाक्ष तरश चकॊरैः
      नीलाः परसन्नाश च जटाः सुगन्धा; हिरण्यरज्जु गरथिताः सुदीर्घाः
  3 आधार रूपा पुनर अस्य कण्ठे; विभ्राजते विद्युद इवान्तरिक्षे
      दवौ चास्य पिण्डाव अधरेण कण्ठम; अजातरॊमौ सुमनॊहरौ च
  4 विलग्नमध्यश च स नाभिदेशे; कतिश च तस्यातिकृत परमाणा
      अथास्य चीरान्तर इता परभाति; हिरन मयी मेखला मे यथेयम
  5 अन्यच च तस्याद्भुत दर्शनीयं; विकूजितं पादयॊः संप्रभाति
      पाण्यॊश च तद्वत सवनवन निबद्धौ; कलापकाव अक्षमाला यथेयम
  6 विचेष्टमानस्य च तस्य तानि; कूजन्ति हंसा सरसीव मत्ताः
      चीराणि तस्याद्भुत दर्शनानि; नेमानि तद्वन मम रूपवन्ति
  7 वक्त्रं च तस्याद्भुत दर्शनीयं; परव्याहृतं हलादयतीव चेतः
      पुंस्कॊकिलस्येव च तस्य वाणी; तां शृण्वतॊ मे वयथितॊ ऽनतरात्मा
  8 यथा वनं माधव मासि मध्ये; समीरितं शवसनेनाभिवाति
      तथा स वात्य उत्तमपुण्यगन्धी; निषेव्यमाणः पवनेन तात
  9 सुसंयताश चापि जटा विभक्ता; दवैधी कृता भान्ति समा ललाटे
      कर्णौ च चित्रैर इव चक्रवालैः; समावृतौ तस्य सुरूपवद्भिः
  10 तथा फलं वृत्तम अथॊ वि चित्रं; समाहनत पाणिना दक्षिणेन
     तद भूमिम आसाद्य पुनः पुनश च; समुत्पतत्य अद्भुतरूपम उच्चैः
 11 तच चापि हत्वा परिवर्तते ऽसौ; वातेरितॊ वृक्ष इवावघूर्णः
     तं परेक्ष्य मे पुत्रम इवामराणां; परीतिः परा तात रतिश च जाता
 12 स मे समाश्लिष्य पुनः शरीरं; जटासु गृह्याभ्यवनाम्य वक्त्रम
     वक्त्रेण वक्त्रं परणिधाय शब्दं; चकार तन मे ऽजनयत परहर्षम
 13 न चापि पाद्यं बहुमन्यते ऽसौ; फलानि चेमानि मयाहृतानि
     एवं वरतॊ ऽसमीति च माम अवॊचत; फलानि चान्यानि नवान्य अदान मे
 14 मयॊपयुक्तानि फलानि तानि; नेमानि तुल्यानि रसेन तेषाम
     न चापि तेषां तवग इयं यथैषां; साराणि नैषाम इव सन्ति तेषाम
 15 तॊयानि चैवाति रसानि मह्यं; परादात स वै पातुम उदाररूपः
     पीत्वैव यान्य अभ्यधिकः परहर्षॊ; ममाभवद भूश चलितेव चासीत
 16 इमानि चित्राणि च गन्धवन्ति; माल्यानि तस्यॊद्ग्रथितानि पट्टैः
     यानि परकीर्येह गतः सवम एव; स आश्रमं तपसा दयॊतमानः
 17 गतेन तेनास्मि कृतॊ वि चेता; गात्रं च मे संपरितप्यतीव
     इच्छामि तस्यान्तिकम आशु गन्तुं; तं चेह नित्यं परिवर्तमानम
 18 गच्छामि तस्यान्तिकम एव तात; का नाम सा वरतचर्या च तस्य
     इच्छाम्य अहं चरितुं तेन सार्धं; यथा तपः स चरत्य उग्रकर्मा
  1 [r]
      ihāgato jaṭilo brahma cārī; na vai hrasvo nātidīrgho mano vī
      suvarṇavarṇaḥ kamalāyatākṣaḥ; sutaḥ surāṇām iva śobhamānaḥ
  2 samṛddharūpaḥ saviteva dīptaḥ; suśuklakṛṣṇākṣa taraś cakoraiḥ
      nīlāḥ prasannāś ca jaṭāḥ sugandhā; hiraṇyarajju grathitāḥ sudīrghāḥ
  3 ādhāra rūpā punar asya kaṇṭhe; vibhrājate vidyud ivāntarikṣe
      dvau cāsya piṇḍāv adhareṇa kaṇṭham; ajātaromau sumanoharau ca
  4 vilagnamadhyaś ca sa nābhideśe; katiś ca tasyātikṛta pramāṇā
      athāsya cīrāntar itā prabhāti; hiran mayī mekhalā me yatheyam
  5 anyac ca tasyādbhuta darśanīyaṃ; vikūjitaṃ pādayoḥ saṃprabhāti
      pāṇyoś ca tadvat svanavan nibaddhau; kalāpakāv akṣamālā yatheyam
  6 viceṣṭamānasya ca tasya tāni; kūjanti haṃsā sarasīva mattāḥ
      cīrāṇi tasyādbhuta darśanāni; nemāni tadvan mama rūpavanti
  7 vaktraṃ ca tasyādbhuta darśanīyaṃ; pravyāhṛtaṃ hlādayatīva cetaḥ
      puṃskokilasyeva ca tasya vāṇī; tāṃ śṛṇvato me vyathito 'ntarātmā
  8 yathā vanaṃ mādhava māsi madhye; samīritaṃ śvasanenābhivāti
      tathā sa vāty uttamapuṇyagandhī; niṣevyamāṇaḥ pavanena tāta
  9 susaṃyatāś cāpi jaṭā vibhaktā; dvaidhī kṛtā bhānti samā lalāṭe
      karṇau ca citrair iva cakravālaiḥ; samāvṛtau tasya surūpavadbhiḥ
  10 tathā phalaṃ vṛttam atho vi citraṃ; samāhanat pāṇinā dakṣiṇena
     tad bhūmim āsādya punaḥ punaś ca; samutpataty adbhutarūpam uccaiḥ
 11 tac cāpi hatvā parivartate 'sau; vāterito vṛkṣa ivāvaghūrṇaḥ
     taṃ prekṣya me putram ivāmarāṇāṃ; prītiḥ parā tāta ratiś ca jātā
 12 sa me samāśliṣya punaḥ śarīraṃ; jaṭāsu gṛhyābhyavanāmya vaktram
     vaktreṇa vaktraṃ praṇidhāya śabdaṃ; cakāra tan me 'janayat praharṣam
 13 na cāpi pādyaṃ bahumanyate 'sau; phalāni cemāni mayāhṛtāni
     evaṃ vrato 'smīti ca mām avocat; phalāni cānyāni navāny adān me
 14 mayopayuktāni phalāni tāni; nemāni tulyāni rasena teṣām
     na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ; sārāṇi naiṣām iva santi teṣām
 15 toyāni caivāti rasāni mahyaṃ; prādāt sa vai pātum udārarūpaḥ
     pītvaiva yāny abhyadhikaḥ praharṣo; mamābhavad bhūś caliteva cāsīt
 16 imāni citrāṇi ca gandhavanti; mālyāni tasyodgrathitāni paṭṭaiḥ
     yāni prakīryeha gataḥ svam eva; sa āśramaṃ tapasā dyotamānaḥ
 17 gatena tenāsmi kṛto vi cetā; gātraṃ ca me saṃparitapyatīva
     icchāmi tasyāntikam āśu gantuṃ; taṃ ceha nityaṃ parivartamānam
 18 gacchāmi tasyāntikam eva tāta; kā nāma sā vratacaryā ca tasya
     icchāmy ahaṃ carituṃ tena sārdhaṃ; yathā tapaḥ sa caraty ugrakarmā


Next: Chapter 113