Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 111

  1 [लॊमष]
      सा तु नाव्याश्रमं चक्रे राजकार्यार्थ सिद्धये
      संदेशाच चैव नृपतेः सवबुद्ध्या चैव भारत
  2 नानापुष्पफलैर वृक्षैः कृत्रिमैर उपशॊभितम
      नानागुल्मलतॊपैतैः सवादु कामफलप्रदैः
  3 अतीव रमणीयं तद अतीव च मनॊहरम
      चक्रे नाव्याश्रमं रम्यम अद्भुतॊपमदर्शनम
  4 ततॊ निबध्य तां नावम अदूरे काश्यपाश्रमात
      चारयाम आस पुरुषैर विहारं तस्य वै मुनेः
  5 ततॊ दुहितरं वेश्या समाधायेति कृत्यताम
      दृष्ट्वान्तरं काश्यपस्य पराहिणॊद बुद्धिसंमताम
  6 सा तत्र गत्वा कुशला तपॊनित्यस्य संनिधौ
      आश्रमं तं समासाद्य ददर्श तम ऋषेः सुतम
  7 [वेष्या]
      कच चिन मुने कुशलं तापसानां; कच चिच च वॊ मूलफलं परभूतम
      कच चिद भवान रमते चाश्रमे ऽसमिंस; तवां वै दरष्टुं सांप्रतम आगतॊ ऽसमि
  8 कच चित तपॊ वर्धते तापसानां; पिता च ते कच चिद अहीन तेजाः
      कच चित तवया परीयते चैव विप्र; कच चित सवाध्यायः करियत ऋश्य शृङ्ग
  9 [र]
      ऋद्धॊ भवाञ जयॊतिर इव परकाशते; मन्ये चाहं तवाम अभिवादनीयम
      पाद्यं वै ते संप्रदास्यामि कामाद; यथा धर्मं फलमूलानि चैव
  10 कौश्यां बृस्याम आस्स्व यथॊपजॊषं; कृष्णाजिनेनावृतायां सुखायाम
     कव चाश्रमस तव किंनाम चेदं; वरतं बरह्मंश चरसि हि देव वत तवम
 11 [वेष्या]
     ममाश्रमः काश्यप पुत्र रम्यस; तरियॊजनं शैलम इमं परेण
     तत्र सवधर्मॊ ऽनभिवानदं नॊ; न चॊदकं पाद्यम उपस्पृशामः
 12 [र]
     फलानि पक्वानि ददानि ते ऽहं; भल्लातकान्य आमलकानि चैव
     परूषकाणीङ्गुद धन्वनानि; परियालानां कामकारं कुरुष्व
 13 [ल]
     सा तानि सर्वाणि विसर्जयित्वा; भक्षान महार्हान परददौ ततॊ ऽसमै
     तान्य ऋश्य शृङ्गस्य महारसानि; भृशं सुरूपाणि रुचिं ददुर हि
 14 ददौ च माल्यानि सुगन्धवन्ति; चित्राणि वासांसि च भानुमन्ति
     पानानि चाग्र्याणि ततॊ मुमॊद; चिक्रीड चैव परजहास चैव
 15 सा कन्दुकेनारमतास्य मूले; विभज्यमाना फलिता लतेव
     गात्रैश च गात्राणि निषेवमाणा; समाश्लिषच चासकृद ऋश्य शृङ्गम
 16 सर्जान अशॊकांस तिलकांश च वृक्षान; परपुष्पितान अवनाम्यावभज्य
     विलज्जमानेव मदाभिभूता; परलॊभयाम आस सुतं महर्षेः
 17 अथर्श्य शृङ्गं विकृतं समीक्ष्य; पुनः पुनः पीड्य च कायम अस्य
     अवेक्षमाणा शनकिर जगाम; कृत्वाग्निहॊत्रस्य तदापदेशम
 18 तस्यां गतायां मदनेन मत्तॊ; वि चेतनश चाभवद ऋश्य शृङ्गः
     ताम एव भावेन गतेन शून्यॊ; विनिःश्वसन्न आर्तरूपॊ बभूव
 19 ततॊ मुहूर्ताद धरि पिङ्गलाक्षः; परवेष्टितॊ रॊमभिरा नखाग्रात
     सवाध्यायवान वृत्तसमाधि युक्तॊ; विभाण्डकः काश्यपः परादुरासीत
 20 सॊ ऽपश्यद आसीनम उपेत्य पुत्रं; धयायन्तम एकं विपरीतचित्तम
     विनिःश्वसन्तं मुहुर ऊर्ध्वदृष्टिं; विभाण्डकः पुत्रम उवाच दीनम
 21 न कल्प्यन्ते समिधः किं नु तात; कच चिद धुतं चाग्निहॊत्रं तवयाद्य
     सुनिर्निक्तं सरुक सरुवं हॊमधेनुः; कच चित स वत्सा च कृता तवयाद्य
 22 न वै यथापूर्वम इवासि पुत्र; चिन्तापरश चासि वि चेतनश च
     दीनॊ ऽति मात्रं तवम इहाद्य किं नु; पृच्छामि तवां क इहाद्यागतॊ ऽभूत
  1 [lomaṣa]
      sā tu nāvyāśramaṃ cakre rājakāryārtha siddhaye
      saṃdeśāc caiva nṛpateḥ svabuddhyā caiva bhārata
  2 nānāpuṣpaphalair vṛkṣaiḥ kṛtrimair upaśobhitam
      nānāgulmalatopaitaiḥ svādu kāmaphalapradaiḥ
  3 atīva ramaṇīyaṃ tad atīva ca manoharam
      cakre nāvyāśramaṃ ramyam adbhutopamadarśanam
  4 tato nibadhya tāṃ nāvam adūre kāśyapāśramāt
      cārayām āsa puruṣair vihāraṃ tasya vai muneḥ
  5 tato duhitaraṃ veśyā samādhāyeti kṛtyatām
      dṛṣṭvāntaraṃ kāśyapasya prāhiṇod buddhisaṃmatām
  6 sā tatra gatvā kuśalā taponityasya saṃnidhau
      āśramaṃ taṃ samāsādya dadarśa tam ṛṣeḥ sutam
  7 [veṣyā]
      kac cin mune kuśalaṃ tāpasānāṃ; kac cic ca vo mūlaphalaṃ prabhūtam
      kac cid bhavān ramate cāśrame 'smiṃs; tvāṃ vai draṣṭuṃ sāṃpratam āgato 'smi
  8 kac cit tapo vardhate tāpasānāṃ; pitā ca te kac cid ahīna tejāḥ
      kac cit tvayā prīyate caiva vipra; kac cit svādhyāyaḥ kriyata ṛśya śṛṅga
  9 [r]
      ṛddho bhavāñ jyotir iva prakāśate; manye cāhaṃ tvām abhivādanīyam
      pādyaṃ vai te saṃpradāsyāmi kāmād; yathā dharmaṃ phalamūlāni caiva
  10 kauśyāṃ bṛsyām āssva yathopajoṣaṃ; kṛṣṇājinenāvṛtāyāṃ sukhāyām
     kva cāśramas tava kiṃnāma cedaṃ; vrataṃ brahmaṃś carasi hi deva vat tvam
 11 [veṣyā]
     mamāśramaḥ kāśyapa putra ramyas; triyojanaṃ śailam imaṃ pareṇa
     tatra svadharmo 'nabhivānadaṃ no; na codakaṃ pādyam upaspṛśāmaḥ
 12 [r]
     phalāni pakvāni dadāni te 'haṃ; bhallātakāny āmalakāni caiva
     parūṣakāṇīṅguda dhanvanāni; priyālānāṃ kāmakāraṃ kuruṣva
 13 [l]
     sā tāni sarvāṇi visarjayitvā; bhakṣān mahārhān pradadau tato 'smai
     tāny ṛśya śṛṅgasya mahārasāni; bhṛśaṃ surūpāṇi ruciṃ dadur hi
 14 dadau ca mālyāni sugandhavanti; citrāṇi vāsāṃsi ca bhānumanti
     pānāni cāgryāṇi tato mumoda; cikrīḍa caiva prajahāsa caiva
 15 sā kandukenāramatāsya mūle; vibhajyamānā phalitā lateva
     gātraiś ca gātrāṇi niṣevamāṇā; samāśliṣac cāsakṛd ṛśya śṛṅgam
 16 sarjān aśokāṃs tilakāṃś ca vṛkṣān; prapuṣpitān avanāmyāvabhajya
     vilajjamāneva madābhibhūtā; pralobhayām āsa sutaṃ maharṣeḥ
 17 atharśya śṛṅgaṃ vikṛtaṃ samīkṣya; punaḥ punaḥ pīḍya ca kāyam asya
     avekṣamāṇā śanakir jagāma; kṛtvāgnihotrasya tadāpadeśam
 18 tasyāṃ gatāyāṃ madanena matto; vi cetanaś cābhavad ṛśya śṛṅgaḥ
     tām eva bhāvena gatena śūnyo; viniḥśvasann ārtarūpo babhūva
 19 tato muhūrtād dhari piṅgalākṣaḥ; praveṣṭito romabhirā nakhāgrāt
     svādhyāyavān vṛttasamādhi yukto; vibhāṇḍakaḥ kāśyapaḥ prādurāsīt
 20 so 'paśyad āsīnam upetya putraṃ; dhyāyantam ekaṃ viparītacittam
     viniḥśvasantaṃ muhur ūrdhvadṛṣṭiṃ; vibhāṇḍakaḥ putram uvāca dīnam
 21 na kalpyante samidhaḥ kiṃ nu tāta; kac cid dhutaṃ cāgnihotraṃ tvayādya
     sunirniktaṃ sruk sruvaṃ homadhenuḥ; kac cit sa vatsā ca kṛtā tvayādya
 22 na vai yathāpūrvam ivāsi putra; cintāparaś cāsi vi cetanaś ca
     dīno 'ti mātraṃ tvam ihādya kiṃ nu; pṛcchāmi tvāṃ ka ihādyāgato 'bhūt


Next: Chapter 112