Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 109

  1 [व]
      ततः परयातः कौन्तेयः करमेण भरतर्षभ
      नन्दाम अपरनन्दां च नद्यौ पापभयापहे
  2 स पर्वतं समासाद्य हेमकूटम अनामयम
      अचिन्त्यान अद्भुतान भावान ददर्श सुबहून नृपः
  3 वाचॊ यत्राभवन मेघा उपलाश च सहस्रशः
      नाशक्नुवंस तम आरॊढुं विषण्णमनसॊ जनाः
  4 वायुर नित्यं ववौ यत्र नित्यं देवश च वर्षति
      सायंप्रातश च भगवान दृश्यते हव्यवाहनः
  5 एवं बहुविधान भावान अद्भुतान वीक्ष्य पाण्डवः
      लॊमशं पुनर एव सम पर्यपृच्छत तद अद्भुतम
  6 [लॊमष]
      यथा शरुतम इदं पूर्वम अस्माभिर अरिकर्शन
      तद एकाग्रमना राजन निबॊध गदतॊ मम
  7 अस्मिन्न ऋषभकूटे ऽभूद ऋषभॊ नाम तापसः
      अनेकशतवर्षायुस तपॊ वी कॊपनॊ भृशम
  8 स वै संभाष्यमाणॊ ऽनयैः कॊपाद गिरिम उवाच ह
      य इह वयाहरेत कश चिद उपलान उत्सृजेस तदा
  9 वातं चाहूय मा शब्दम इत्य उवाच स तापसः
      वयाहरंश चैव पुरुषॊ मेघेन विनिवार्यते
  10 एवम एतानि कर्माणि राजंस तेन महर्षिणा
     कृतानि कानि चित कॊपात परतिसिद्धानि कानि चित
 11 नन्दाम अभिगतान देवान पुरा राजन्न इति शरुतिः
     अन्वपद्यन्त सहसा पुरुषा देव दर्शिनः
 12 ते दर्शनम अनिच्छन्तॊ देवाः शक्रपुरॊगमाः
     दुर्गं चक्रुर इमं देशं गिरिप्रत्यूह रूपकम
 13 तदा परभृति कौन्तेय नरा गिरिम इमं सदा
     नाशक्नुवन अभिद्रष्टुं कुत एवाधिरॊहितुम
 14 नातप्त तपसा शक्यॊ दरष्टुम एष महागिरिः
     आरॊढुं वापि कौन्तेय तस्मान नियतवाग भव
 15 इह देवाः सदा सर्वे यज्ञान आजह्रुर उत्तमान
     तेषाम एतानि लिङ्गानि दृश्यन्ते ऽदयापि भारत
 16 कुशाकारेव दूर्वेयं संस्तीर्णेव च भूर इयम
     यूपप्रकारा बहवॊ वृक्षाश चेमे विशां पते
 17 देवाश च ऋषयश चैव वसन्त्य अद्यापि भारत
     तेषां सायं तथा परातर दृश्यते हव्यवाहनः
 18 इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते
     कुरुश्रेष्ठाभिषेकं वै तस्मात कुरु सहानुजः
 19 ततॊ नन्दाप्लुताङ्गस तवं कौशिकीम अभियास्यसि
     विश्वा मित्रेण यत्रॊग्रं तपस तप्तुम अनुत्तमम
 20 ततस तत्र समाप्लुत्य गात्राणि सगणॊ नृपः
     जगाम कौशिकीं पुण्यां रम्यां शिवजलां नदीम
  1 [v]
      tataḥ prayātaḥ kaunteyaḥ krameṇa bharatarṣabha
      nandām aparanandāṃ ca nadyau pāpabhayāpahe
  2 sa parvataṃ samāsādya hemakūṭam anāmayam
      acintyān adbhutān bhāvān dadarśa subahūn nṛpaḥ
  3 vāco yatrābhavan meghā upalāś ca sahasraśaḥ
      nāśaknuvaṃs tam āroḍhuṃ viṣaṇṇamanaso janāḥ
  4 vāyur nityaṃ vavau yatra nityaṃ devaś ca varṣati
      sāyaṃprātaś ca bhagavān dṛśyate havyavāhanaḥ
  5 evaṃ bahuvidhān bhāvān adbhutān vīkṣya pāṇḍavaḥ
      lomaśaṃ punar eva sma paryapṛcchat tad adbhutam
  6 [lomaṣa]
      yathā śrutam idaṃ pūrvam asmābhir arikarśana
      tad ekāgramanā rājan nibodha gadato mama
  7 asminn ṛṣabhakūṭe 'bhūd ṛṣabho nāma tāpasaḥ
      anekaśatavarṣāyus tapo vī kopano bhṛśam
  8 sa vai saṃbhāṣyamāṇo 'nyaiḥ kopād girim uvāca ha
      ya iha vyāharet kaś cid upalān utsṛjes tadā
  9 vātaṃ cāhūya mā śabdam ity uvāca sa tāpasaḥ
      vyāharaṃś caiva puruṣo meghena vinivāryate
  10 evam etāni karmāṇi rājaṃs tena maharṣiṇā
     kṛtāni kāni cit kopāt pratisiddhāni kāni cit
 11 nandām abhigatān devān purā rājann iti śrutiḥ
     anvapadyanta sahasā puruṣā deva darśinaḥ
 12 te darśanam anicchanto devāḥ śakrapurogamāḥ
     durgaṃ cakrur imaṃ deśaṃ giripratyūha rūpakam
 13 tadā prabhṛti kaunteya narā girim imaṃ sadā
     nāśaknuvan abhidraṣṭuṃ kuta evādhirohitum
 14 nātapta tapasā śakyo draṣṭum eṣa mahāgiriḥ
     āroḍhuṃ vāpi kaunteya tasmān niyatavāg bhava
 15 iha devāḥ sadā sarve yajñān ājahrur uttamān
     teṣām etāni liṅgāni dṛśyante 'dyāpi bhārata
 16 kuśākāreva dūrveyaṃ saṃstīrṇeva ca bhūr iyam
     yūpaprakārā bahavo vṛkṣāś ceme viśāṃ pate
 17 devāś ca ṛṣayaś caiva vasanty adyāpi bhārata
     teṣāṃ sāyaṃ tathā prātar dṛśyate havyavāhanaḥ
 18 ihāplutānāṃ kaunteya sadyaḥ pāpmā vihanyate
     kuruśreṣṭhābhiṣekaṃ vai tasmāt kuru sahānujaḥ
 19 tato nandāplutāṅgas tvaṃ kauśikīm abhiyāsyasi
     viśvā mitreṇa yatrograṃ tapas taptum anuttamam
 20 tatas tatra samāplutya gātrāṇi sagaṇo nṛpaḥ
     jagāma kauśikīṃ puṇyāṃ ramyāṃ śivajalāṃ nadīm


Next: Chapter 110