Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 90

  1 [लॊमष]
      धनंजयेन चाप्य उक्तं यत तच छृणु युधिष्ठिर
      युधिष्ठिरं भरातरं मे यॊजयेर धर्म्यया शरिया
  2 तवं हि धर्मान परान वेत्थ तपांसि च तपॊधन
      शरीमतां चापि जानासि राज्ञां धर्मं सनातनम
  3 स भवान यत परं वेद पावनं पुरुषान परति
      तेन संयॊजयेथास तवं तीर्थपुण्येन पाण्डवम
  4 यथा तीर्थानि गच्छेत गाश च दद्यात स पार्थिवः
      तथा सर्वात्मना कार्यम इति मां विजयॊ ऽबरवीत
  5 भवता चानुगुप्तॊ ऽसौ चरेत तीर्थानि सर्वशः
      रक्षॊभ्यॊ रक्षितव्यश च दुर्गेषु विषमेषु च
  6 दधीच इव देवेन्द्रं यथा चाप्य अङ्गिरा रविम
      तथा रक्षस्व कौन्तेयं राक्षसेभ्यॊ दविजॊत्तम
  7 यातुधाना हि बहवॊ राक्षसाः पर्वतॊपमाः
      तवयाभिगुप्तान कौन्तेयान नातिवर्तेयुर अन्तिकात
  8 सॊ ऽहम इन्द्रस्य वचनान नियॊगाद अर्जुनस्य च
      रक्षमाणॊ भयेभ्यस तवां चरिष्यामि तवया सह
  9 दविस तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन
      इदं तृतीयं दरक्ष्यामि तान्य एव भवता सह
  10 इयं राजर्षिभिर याता पुण्यकृद्भिर युधिष्ठिर
     मन्वादिभिर महाराज तीर्थयात्रा भयापहा
 11 नानृजुर नाकृतात्मा च नावैद्यॊ न च पापकृत
     सनाति तीर्थेषु कौरव्य न च वक्रमतिर नरः
 12 तवं तु धर्ममतिर नित्यं धर्मज्ञः सत्यसंगरः
     विमुक्तः सर्वपापेभ्यॊ भूय एव भविष्यसि
 13 यथा भगीरथॊ राजा राजानश च गयादयः
     यथा ययातिः कौन्तेय तथा तवम अपि पाण्डव
 14 [य]
     न हर्षात संप्रपश्यामि वाक्यस्यास्यॊत्तरं कव चित
     समरेद धि देवराजॊ यं किंनामाभ्यधिकं ततः
 15 भवता संगमॊ यस्य भराता यस्य धनंजयः
     वासवः समरते यस्य कॊ नामाभ्यधिकस ततः
 16 यच च मां भगवान आह तीर्थानां दर्शनं परति
     धौम्यस्य वचनाद एषा बुद्धिः पूर्वं कृतैव मे
 17 तद यदा मन्यसे बरह्मन गमनं तीर्थदर्शने
     तदैव गन्तास्मि दृढम एष मे निश्चयः परः
 18 [व]
     गमने कृतबुद्धिं तं पाण्डवं लॊमशॊ ऽबरवीत
     लघुर भव महाराज लघुः सवैरं गमिष्यसि
 19 [य]
     बिक्षा भुजॊ निवर्तन्तां बराह्मणा यतयश च ये
     ये चाप्य अनुगताः पौरा राजभक्तिपुरस्कृताः
 20 धृतराष्ट्रं महाराजम अभिगच्छन्तु चैव ते
     स दास्यति यथाकालम उचिता यस्य या भृतिः
 21 स चेद यथॊचितं वृत्तिं न दद्यान मनुजेश्वरः
     अस्मत्प्रियहितार्थाय पाञ्चाल्यॊ वः परदास्यति
 22 [व]
     ततॊ भूयिष्ठशः पौरा गुरुभारसमाहिताः
     विप्राश च यतयॊ युक्ता जग्मुर नागपुरं परति
 23 तान सर्वान धर्मराजस्य परेम्णा राजाम्बिका सुतः
     परतिजग्राह विधिवद धनैश च समतर्पयत
 24 ततः कुन्तीसुतॊ राजा लघुभिर बराह्मणैः सह
     लॊमशेन च सुप्रीतस तरिरात्रं काम्यके ऽवसत
  1 [lomaṣa]
      dhanaṃjayena cāpy uktaṃ yat tac chṛṇu yudhiṣṭhira
      yudhiṣṭhiraṃ bhrātaraṃ me yojayer dharmyayā śriyā
  2 tvaṃ hi dharmān parān vettha tapāṃsi ca tapodhana
      śrīmatāṃ cāpi jānāsi rājñāṃ dharmaṃ sanātanam
  3 sa bhavān yat paraṃ veda pāvanaṃ puruṣān prati
      tena saṃyojayethās tvaṃ tīrthapuṇyena pāṇḍavam
  4 yathā tīrthāni gaccheta gāś ca dadyāt sa pārthivaḥ
      tathā sarvātmanā kāryam iti māṃ vijayo 'bravīt
  5 bhavatā cānugupto 'sau caret tīrthāni sarvaśaḥ
      rakṣobhyo rakṣitavyaś ca durgeṣu viṣameṣu ca
  6 dadhīca iva devendraṃ yathā cāpy aṅgirā ravim
      tathā rakṣasva kaunteyaṃ rākṣasebhyo dvijottama
  7 yātudhānā hi bahavo rākṣasāḥ parvatopamāḥ
      tvayābhiguptān kaunteyān nātivarteyur antikāt
  8 so 'ham indrasya vacanān niyogād arjunasya ca
      rakṣamāṇo bhayebhyas tvāṃ cariṣyāmi tvayā saha
  9 dvis tīrthāni mayā pūrvaṃ dṛṣṭāni kurunandana
      idaṃ tṛtīyaṃ drakṣyāmi tāny eva bhavatā saha
  10 iyaṃ rājarṣibhir yātā puṇyakṛdbhir yudhiṣṭhira
     manvādibhir mahārāja tīrthayātrā bhayāpahā
 11 nānṛjur nākṛtātmā ca nāvaidyo na ca pāpakṛt
     snāti tīrtheṣu kauravya na ca vakramatir naraḥ
 12 tvaṃ tu dharmamatir nityaṃ dharmajñaḥ satyasaṃgaraḥ
     vimuktaḥ sarvapāpebhyo bhūya eva bhaviṣyasi
 13 yathā bhagīratho rājā rājānaś ca gayādayaḥ
     yathā yayātiḥ kaunteya tathā tvam api pāṇḍava
 14 [y]
     na harṣāt saṃprapaśyāmi vākyasyāsyottaraṃ kva cit
     smared dhi devarājo yaṃ kiṃnāmābhyadhikaṃ tataḥ
 15 bhavatā saṃgamo yasya bhrātā yasya dhanaṃjayaḥ
     vāsavaḥ smarate yasya ko nāmābhyadhikas tataḥ
 16 yac ca māṃ bhagavān āha tīrthānāṃ darśanaṃ prati
     dhaumyasya vacanād eṣā buddhiḥ pūrvaṃ kṛtaiva me
 17 tad yadā manyase brahman gamanaṃ tīrthadarśane
     tadaiva gantāsmi dṛḍham eṣa me niścayaḥ paraḥ
 18 [v]
     gamane kṛtabuddhiṃ taṃ pāṇḍavaṃ lomaśo 'bravīt
     laghur bhava mahārāja laghuḥ svairaṃ gamiṣyasi
 19 [y]
     bikṣā bhujo nivartantāṃ brāhmaṇā yatayaś ca ye
     ye cāpy anugatāḥ paurā rājabhaktipuraskṛtāḥ
 20 dhṛtarāṣṭraṃ mahārājam abhigacchantu caiva te
     sa dāsyati yathākālam ucitā yasya yā bhṛtiḥ
 21 sa ced yathocitaṃ vṛttiṃ na dadyān manujeśvaraḥ
     asmatpriyahitārthāya pāñcālyo vaḥ pradāsyati
 22 [v]
     tato bhūyiṣṭhaśaḥ paurā gurubhārasamāhitāḥ
     viprāś ca yatayo yuktā jagmur nāgapuraṃ prati
 23 tān sarvān dharmarājasya premṇā rājāmbikā sutaḥ
     pratijagrāha vidhivad dhanaiś ca samatarpayat
 24 tataḥ kuntīsuto rājā laghubhir brāhmaṇaiḥ saha
     lomaśena ca suprītas trirātraṃ kāmyake 'vasat


Next: Chapter 91