Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 89

  1 [व]
      एवं संभाषमाणे तु धौम्ये कौरवनन्दन
      लॊमशः सुमहातेजा ऋषिस तत्राजगाम ह
  2 तं पाण्डवाग्रजॊ राजा सगणॊ बराह्मणाश च ते
      उदतिष्ठन महाभागं दिवि शक्रम इवामराः
  3 तम अभ्यर्च्य यथान्यायं धर्मराजॊ युधिष्ठिरः
      पप्रच्छागमने हेतुम अटने च परयॊजनम
  4 स पृष्टः पाण्डुपुत्रेण परीयमाणॊ महामनाः
      उवाच शलक्ष्णया वाचा हर्षयन्न इव पाण्डवान
  5 संचरन्न अस्मि कौन्तेय सर्वलॊकान यदृच्छया
      गतः शक्रस्य सदनं तत्रापश्यं सुरेश्वरम
  6 तव च भरातरं वीरम अपश्यं सव्यसाचिनम
      शक्रस्यार्धासन गतं तत्र मे विस्मयॊ महान
      आसीत पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम
  7 आह मां तत्र देवेशॊ गच्छ पाण्डुसुतान इति
      सॊ ऽहम अभ्यागतः कषिप्रं दिदृक्षुस तवां सहानुजम
  8 वचनात पुरुहूतस्य पार्थस्य च महात्मनः
      आख्यास्ये ते परियं तात महत पाण्डवनन्दन
  9 भरातृभिः सहितॊ राजन कृष्णया चैव तच छृणु
      यत तवयॊक्तॊ महाबाहुर अस्त्रार्थं पाण्डवर्षभ
  10 तद अस्त्रम आप्तं पार्थेन रुद्राद अप्रतिमं महत
     यत तद बरह्मशिरॊ नाम तपसा रुद्रम आगतम
 11 अमृताद उत्थितं रौद्रं तल लब्धं सव्यसाचिना
     तत स मन्त्रं स संहारं स परायश्चित्तमङ्गलम
 12 वज्रं चान्यानि चास्त्राणि दण्डादीनि युधिष्ठिर
     यमात कुबेराद वरुणाद इन्द्राच च कुरुनन्दन
     अस्त्राण्य अधीतवान पार्थॊ दिव्यान्य अमितविक्रमः
 13 विश्वावसॊर च तनयाद गीतं नृत्तं च साम च
     वादित्रं च यथान्यायं परत्यविन्दद यथाविधि
 14 एवं कृतास्त्रः कौन्तेयॊ गान्धर्वं वेदम आप्तवान
     सुखं वसति बीभत्सुर अनुजस्यानुजस तव
 15 यदर्थं मां सुरश्रेष्ठ इदं वचनम अब्रवीत
     तच च ते कथयिष्यामि युधिष्ठिर निबॊध मे
 16 भवान मनुष्यलॊकाय गमिष्यति न संशयः
     बरूयाद युधिष्ठिरं तत्र वचनान मे दविजॊत्तम
 17 आगमिष्यति ते भराता कृतास्त्रः कषिप्रम अर्जुनः
     सुरकार्यं महत कृत्वा यद आशक्यं दिवौकसैः
 18 तपसा तु तवम आत्मानं भरातृभिः सह यॊजय
     तपसॊ हि परं नास्ति तपसा विन्दते महत
 19 अहं च कर्णं जानामि यथावद भरतर्षभ
     न स पार्थस्य संग्रामे कलाम अर्हति षॊडशीम
 20 यच चापि ते भयं तस्मान मनसि सथम अरिंदम
     तच चाप्य अपहरिष्यामि सव्यसाचाव इहागते
 21 यच च ते मानसं वीर तीर्थयात्राम इमां परति
     तच च ते लॊमशः सर्वं कथयिष्यत्य असंशयम
 22 यच च किं चित तपॊ युक्तं फलं तीर्थेषु भारत
     महर्षिर एष यद बरूयात तच छरद्धेयम अनन्यथा
  1 [v]
      evaṃ saṃbhāṣamāṇe tu dhaumye kauravanandana
      lomaśaḥ sumahātejā ṛṣis tatrājagāma ha
  2 taṃ pāṇḍavāgrajo rājā sagaṇo brāhmaṇāś ca te
      udatiṣṭhan mahābhāgaṃ divi śakram ivāmarāḥ
  3 tam abhyarcya yathānyāyaṃ dharmarājo yudhiṣṭhiraḥ
      papracchāgamane hetum aṭane ca prayojanam
  4 sa pṛṣṭaḥ pāṇḍuputreṇa prīyamāṇo mahāmanāḥ
      uvāca ślakṣṇayā vācā harṣayann iva pāṇḍavān
  5 saṃcarann asmi kaunteya sarvalokān yadṛcchayā
      gataḥ śakrasya sadanaṃ tatrāpaśyaṃ sureśvaram
  6 tava ca bhrātaraṃ vīram apaśyaṃ savyasācinam
      śakrasyārdhāsana gataṃ tatra me vismayo mahān
      āsīt puruṣaśārdūla dṛṣṭvā pārthaṃ tathāgatam
  7 āha māṃ tatra deveśo gaccha pāṇḍusutān iti
      so 'ham abhyāgataḥ kṣipraṃ didṛkṣus tvāṃ sahānujam
  8 vacanāt puruhūtasya pārthasya ca mahātmanaḥ
      ākhyāsye te priyaṃ tāta mahat pāṇḍavanandana
  9 bhrātṛbhiḥ sahito rājan kṛṣṇayā caiva tac chṛṇu
      yat tvayokto mahābāhur astrārthaṃ pāṇḍavarṣabha
  10 tad astram āptaṃ pārthena rudrād apratimaṃ mahat
     yat tad brahmaśiro nāma tapasā rudram āgatam
 11 amṛtād utthitaṃ raudraṃ tal labdhaṃ savyasācinā
     tat sa mantraṃ sa saṃhāraṃ sa prāyaścittamaṅgalam
 12 vajraṃ cānyāni cāstrāṇi daṇḍādīni yudhiṣṭhira
     yamāt kuberād varuṇād indrāc ca kurunandana
     astrāṇy adhītavān pārtho divyāny amitavikramaḥ
 13 viśvāvasor ca tanayād gītaṃ nṛttaṃ ca sāma ca
     vāditraṃ ca yathānyāyaṃ pratyavindad yathāvidhi
 14 evaṃ kṛtāstraḥ kaunteyo gāndharvaṃ vedam āptavān
     sukhaṃ vasati bībhatsur anujasyānujas tava
 15 yadarthaṃ māṃ suraśreṣṭha idaṃ vacanam abravīt
     tac ca te kathayiṣyāmi yudhiṣṭhira nibodha me
 16 bhavān manuṣyalokāya gamiṣyati na saṃśayaḥ
     brūyād yudhiṣṭhiraṃ tatra vacanān me dvijottama
 17 āgamiṣyati te bhrātā kṛtāstraḥ kṣipram arjunaḥ
     surakāryaṃ mahat kṛtvā yad āśakyaṃ divaukasaiḥ
 18 tapasā tu tvam ātmānaṃ bhrātṛbhiḥ saha yojaya
     tapaso hi paraṃ nāsti tapasā vindate mahat
 19 ahaṃ ca karṇaṃ jānāmi yathāvad bharatarṣabha
     na sa pārthasya saṃgrāme kalām arhati ṣoḍaśīm
 20 yac cāpi te bhayaṃ tasmān manasi stham ariṃdama
     tac cāpy apahariṣyāmi savyasācāv ihāgate
 21 yac ca te mānasaṃ vīra tīrthayātrām imāṃ prati
     tac ca te lomaśaḥ sarvaṃ kathayiṣyaty asaṃśayam
 22 yac ca kiṃ cit tapo yuktaṃ phalaṃ tīrtheṣu bhārata
     maharṣir eṣa yad brūyāt tac chraddheyam ananyathā


Next: Chapter 90