Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 67

  1 दमयन्त्य उवाच
      मां चेद इच्छसि जीवन्तीं मातः सत्यं बरवीमि ते
      नरवीरस्य वै तस्य नलस्यानयने यत
  2 बृहदश्व उवाच
      दमयन्त्या तथॊक्ता तु सा देवी भृशदुःखिता
      बाष्पेण पिहिता राजन नॊत्तरं किं चिद अब्रवीत
  3 तदवस्थां तु तां दृष्ट्वा सर्वम अन्तःपुरं तदा
      हाहाभूतम अतीवासीद भृशं च पररुरॊद ह
  4 ततॊ भीमं महाराज भार्या वचनम अब्रवीत
      दमयन्ती तव सुता भर्तारम अनुशॊचति
  5 अपकृष्य च लज्जां मां सवयम उक्तवती नृप
      परयतन्तु तव परेष्याः पुण्यश्लॊकस्य दर्शने
  6 तया परचॊदितॊ राजा बराह्मणान वशवर्तिनः
      परास्थापयद दिशः सर्वा यतध्वं नलदर्शने
  7 ततॊ विदर्भाधिपतेर नियॊगाद बराह्मणर्षभाः
      दमयन्तीम अथॊ दृष्ट्वा परस्थिताः समेत्य अथाब्रुवन
  8 अथ तान अब्रवीद भैमी सर्वराष्ट्रेष्व इदं वचः
      बरुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः
  9 कव नु तवं कितव छित्त्वा वस्त्रार्धं परस्थितॊ मम
      उत्सृज्य विपिने सुप्ताम अनुरक्तां परियां परिय
  10 सा वै यथा समादिष्टा तत्रास्ते तवत्प्रतीक्षिणी
     दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता
 11 तस्या रुदन्त्या सततं तेन शॊकेन पार्थिव
     परसादं कुरु वै वीर परतिवाक्यं ददस्व च
 12 एतद अन्यच च वक्तव्यं कृपां कुर्याद यथा मयि
     वायुना धूयमानॊ हि वनं दहति पावकः
 13 भर्तव्या रक्षणीया च पत्नी हि पतिना सदा
     तन नष्टम उभयं कस्माद धर्मज्ञस्य सतस तव
 14 खयातः पराज्ञः कुलीनश च सानुक्रॊशश च तवं सदा
     संवृत्तॊ निरनुक्रॊशः शङ्के मद्भाग्यसंक्षयात
 15 स कुरुष्व महेष्वास दयां मयि नरर्षभ
     आनृशंस्यं परॊ धर्मस तवत्त एव हि मे शरुतम
 16 एवं बरुवाणान यदि वः परतिब्रूयाद धि कश चन
     स नरः सर्वथा जञेयः कश चासौ कव च वर्तते
 17 यच च वॊ वचनं शरुत्वा बरूयात परतिवचॊ नरः
     तद आदाय वचः कषिप्रं ममावेद्यं दविजॊत्तमाः
 18 यथा च वॊ न जानीयाच चरतॊ भीमशासनात
     पुनरागमनं चैव तथा कार्यम अतन्द्रितैः
 19 यदि वासौ समृद्धः सयाद यदि वाप्य अधनॊ भवेत
     यदि वाप्य अर्थकामः सयाज जञेयम अस्य चिकीर्षितम
 20 एवम उक्तास तव अगच्छंस ते बराह्मणाः सर्वतॊदिशम
     नलं मृगयितुं राजंस तथा वयसनिनं तदा
 21 ते पुराणि सराष्ट्राणि गरामान घॊषांस तथाश्रमान
     अन्वेषन्तॊ नलं राजन नाधिजग्मुर दविजातयः
 22 तच च वाक्यं तथा सर्वे तत्र तत्र विशां पते
     शरावयां चक्रिरे विप्रा दमयन्त्या यथेरितम
  1 damayanty uvāca
      māṃ ced icchasi jīvantīṃ mātaḥ satyaṃ bravīmi te
      naravīrasya vai tasya nalasyānayane yata
  2 bṛhadaśva uvāca
      damayantyā tathoktā tu sā devī bhṛśaduḥkhitā
      bāṣpeṇa pihitā rājan nottaraṃ kiṃ cid abravīt
  3 tadavasthāṃ tu tāṃ dṛṣṭvā sarvam antaḥpuraṃ tadā
      hāhābhūtam atīvāsīd bhṛśaṃ ca praruroda ha
  4 tato bhīmaṃ mahārāja bhāryā vacanam abravīt
      damayantī tava sutā bhartāram anuśocati
  5 apakṛṣya ca lajjāṃ māṃ svayam uktavatī nṛpa
      prayatantu tava preṣyāḥ puṇyaślokasya darśane
  6 tayā pracodito rājā brāhmaṇān vaśavartinaḥ
      prāsthāpayad diśaḥ sarvā yatadhvaṃ naladarśane
  7 tato vidarbhādhipater niyogād brāhmaṇarṣabhāḥ
      damayantīm atho dṛṣṭvā prasthitāḥ smety athābruvan
  8 atha tān abravīd bhaimī sarvarāṣṭreṣv idaṃ vacaḥ
      bruvadhvaṃ janasaṃsatsu tatra tatra punaḥ punaḥ
  9 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama
      utsṛjya vipine suptām anuraktāṃ priyāṃ priya
  10 sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī
     dahyamānā bhṛśaṃ bālā vastrārdhenābhisaṃvṛtā
 11 tasyā rudantyā satataṃ tena śokena pārthiva
     prasādaṃ kuru vai vīra prativākyaṃ dadasva ca
 12 etad anyac ca vaktavyaṃ kṛpāṃ kuryād yathā mayi
     vāyunā dhūyamāno hi vanaṃ dahati pāvakaḥ
 13 bhartavyā rakṣaṇīyā ca patnī hi patinā sadā
     tan naṣṭam ubhayaṃ kasmād dharmajñasya satas tava
 14 khyātaḥ prājñaḥ kulīnaś ca sānukrośaś ca tvaṃ sadā
     saṃvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt
 15 sa kuruṣva maheṣvāsa dayāṃ mayi nararṣabha
     ānṛśaṃsyaṃ paro dharmas tvatta eva hi me śrutam
 16 evaṃ bruvāṇān yadi vaḥ pratibrūyād dhi kaś cana
     sa naraḥ sarvathā jñeyaḥ kaś cāsau kva ca vartate
 17 yac ca vo vacanaṃ śrutvā brūyāt prativaco naraḥ
     tad ādāya vacaḥ kṣipraṃ mamāvedyaṃ dvijottamāḥ
 18 yathā ca vo na jānīyāc carato bhīmaśāsanāt
     punarāgamanaṃ caiva tathā kāryam atandritaiḥ
 19 yadi vāsau samṛddhaḥ syād yadi vāpy adhano bhavet
     yadi vāpy arthakāmaḥ syāj jñeyam asya cikīrṣitam
 20 evam uktās tv agacchaṃs te brāhmaṇāḥ sarvatodiśam
     nalaṃ mṛgayituṃ rājaṃs tathā vyasaninaṃ tadā
 21 te purāṇi sarāṣṭrāṇi grāmān ghoṣāṃs tathāśramān
     anveṣanto nalaṃ rājan nādhijagmur dvijātayaḥ
 22 tac ca vākyaṃ tathā sarve tatra tatra viśāṃ pate
     śrāvayāṃ cakrire viprā damayantyā yatheritam


Next: Chapter 68