Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 58

  1 बृहदश्व उवाच
      ततस तु याते वार्ष्णेये पुण्यश्लॊकस्य दीव्यतः
      पुष्करेण हृतं राज्यं यच चान्यद वसु किं चन
  2 हृतराज्यं नलं राजन परहसन पुष्करॊ ऽबरवीत
      दयूतं परवर्ततां भूयः परतिपाणॊ ऽसति कस तव
  3 शिष्टा ते दमयन्त्य एका सर्वम अन्यद धृतं मया
      दमयन्त्याः पुणः साधु वर्ततां यदि मन्यसे
  4 पुष्करेणैवम उक्तस्य पुण्यश्लॊकस्य मन्युना
      वयदीर्यतेव हृदयं न चैनं किं चिद अब्रवीत
  5 ततः पुष्करम आलॊक्य नलः परममन्युमान
      उत्सृज्य सर्वगात्रेभ्यॊ भूषणानि महायशाः
  6 एकवासा असंवीतः सुहृच्छॊकविवर्धनः
      निश्चक्राम तदा राजा तयक्त्वा सुविपुलां शरियम
  7 दमयन्त्य एकवस्त्रा तं गच्छन्तं पृष्ठतॊ ऽनवियात
      स तया बाह्यतः सार्धं तरिरात्रं नैषधॊ ऽवसत
  8 पुष्करस तु महाराज घॊषयाम आस वै पुरे
      नले यः सम्यग आतिष्ठेत स गच्छेद वध्यतां मम
  9 पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च
      पौरा न तस्मिन सत्कारं कृतवन्तॊ युधिष्ठिर
  10 स तथा नगराभ्याशे सत्कारार्हॊ न सत्कृतः
     तरिरात्रम उषितॊ राजा जलमात्रेण वर्तयन
 11 कषुधा संपीड्यमानस तु नलॊ बहुतिथे ऽहनि
     अपश्यच छकुनान कांश चिद धिरण्यसदृशच्छदान
 12 स चिन्तयाम आस तदा निषधाधिपतिर बली
     अस्ति भक्षॊ ममाद्यायं वसु चेदं भविष्यति
 13 ततस तान अन्तरीयेण वाससा समवास्तृणॊत
     तस्यान्तरीयम आदाय जग्मुः सर्वे विहायसा
 14 उत्पतन्तः खगास ते तु वाक्यम आहुस तदा नलम
     दृष्ट्वा दिग्वाससं भूमौ सथितं दीनम अधॊमुखम
 15 वयम अक्षाः सुदुर्बुद्धे तव वासॊर जिहीर्षवः
     आगता न हि नः परीतिः सवाससि गते तवयि
 16 तान समीक्ष्य गतान अक्षान आत्मानं च विवाससम
     पुण्यश्लॊकस ततॊ राजा दमयन्तीम अथाब्रवीत
 17 येषां परकॊपाद ऐश्वर्यात परच्युतॊ ऽहम अनिन्दिते
     पराणयात्रां न विन्दे च दुःखितः कषुधयार्दितः
 18 येषां कृते न सत्कारम अकुर्वन मयि नैषधाः
     त इमे शकुना भूत्वा वासॊ ऽपय अपहरन्ति मे
 19 वैषम्यं परमं पराप्तॊ दुःखितॊ गतचेतनः
     भर्ता ते ऽहं निबॊधेदं वचनं हितम आत्मनः
 20 एते गच्छन्ति बहवः पन्थानॊ दक्षिणापथम
     अवन्तीम ऋक्षवन्तं च समतिक्रम्य पर्वतम
 21 एष विन्ध्यॊ महाशैलः पयॊष्णी च समुद्रगा
     आश्रमाश च महर्षीणाम अमी पुष्पफलान्विताः
 22 एष पन्था विदर्भाणाम अयं गच्छति कॊसलान
     अतः परं च देशॊ ऽयं दक्षिणे दक्षिणापथः
 23 ततः सा बाष्पकलया वाचा दुःखेन कर्शिता
     उवाच दमयन्ती तं नैषधं करुणं वचः
 24 उद्वेपते मे हृदयं सीदन्त्य अङ्गानि सर्वशः
     तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः
 25 हृतराज्यं हृतधनं विवस्त्रं कषुच्छ्रमान्वितम
     कथम उत्सृज्य गच्छेयम अहं तवां विजने वने
 26 शरान्तस्य ते कषुधार्तस्य चिन्तयानस्य तत सुखम
     वने घॊरे महाराज नाशयिष्यामि ते कलमम
 27 न च भार्यासमं किं चिद विद्यते भिषजां मतम
     औषधं सर्वदुःखेषु सत्यम एतद बरवीमि ते
 28 नल उवाच
     एवम एतद यथात्थ तवं दमयन्ति सुमध्यमे
     नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम
 29 न चाहं तयक्तुकामस तवां किमर्थं भीरु शङ्कसे
     तयजेयम अहम आत्मानं न तव एव तवाम अनिन्दिते
 30 दमयन्त्य उवाच
     यदि मां तवं महाराज न विहातुम इहेच्छसि
     तत किमर्थं विदर्भाणां पन्थाः समुपदिश्यते
 31 अवैमि चाहं नृपते न तवं मां तयकुम अर्हसि
     चेतसा तव अपकृष्टेन मां तयजेथा महापते
 32 पन्थानं हि ममाभीक्ष्णम आख्यासि नरसत्तम
     अतॊनिमित्तं शॊकं मे वर्धयस्य अमरप्रभ
 33 यदि चायम अभिप्रायस तव राजन वरजेद इति
     सहिताव एव गच्छावॊ विदर्भान यदि मन्यसे
 34 विदर्भराजस तत्र तवां पूजयिष्यति मानद
     तेन तवं पूजितॊ राजन सुखं वत्स्यसि नॊ गृहे
  1 bṛhadaśva uvāca
      tatas tu yāte vārṣṇeye puṇyaślokasya dīvyataḥ
      puṣkareṇa hṛtaṃ rājyaṃ yac cānyad vasu kiṃ cana
  2 hṛtarājyaṃ nalaṃ rājan prahasan puṣkaro 'bravīt
      dyūtaṃ pravartatāṃ bhūyaḥ pratipāṇo 'sti kas tava
  3 śiṣṭā te damayanty ekā sarvam anyad dhṛtaṃ mayā
      damayantyāḥ puṇaḥ sādhu vartatāṃ yadi manyase
  4 puṣkareṇaivam uktasya puṇyaślokasya manyunā
      vyadīryateva hṛdayaṃ na cainaṃ kiṃ cid abravīt
  5 tataḥ puṣkaram ālokya nalaḥ paramamanyumān
      utsṛjya sarvagātrebhyo bhūṣaṇāni mahāyaśāḥ
  6 ekavāsā asaṃvītaḥ suhṛcchokavivardhanaḥ
      niścakrāma tadā rājā tyaktvā suvipulāṃ śriyam
  7 damayanty ekavastrā taṃ gacchantaṃ pṛṣṭhato 'nviyāt
      sa tayā bāhyataḥ sārdhaṃ trirātraṃ naiṣadho 'vasat
  8 puṣkaras tu mahārāja ghoṣayām āsa vai pure
      nale yaḥ samyag ātiṣṭhet sa gacched vadhyatāṃ mama
  9 puṣkarasya tu vākyena tasya vidveṣaṇena ca
      paurā na tasmin satkāraṃ kṛtavanto yudhiṣṭhira
  10 sa tathā nagarābhyāśe satkārārho na satkṛtaḥ
     trirātram uṣito rājā jalamātreṇa vartayan
 11 kṣudhā saṃpīḍyamānas tu nalo bahutithe 'hani
     apaśyac chakunān kāṃś cid dhiraṇyasadṛśacchadān
 12 sa cintayām āsa tadā niṣadhādhipatir balī
     asti bhakṣo mamādyāyaṃ vasu cedaṃ bhaviṣyati
 13 tatas tān antarīyeṇa vāsasā samavāstṛṇot
     tasyāntarīyam ādāya jagmuḥ sarve vihāyasā
 14 utpatantaḥ khagās te tu vākyam āhus tadā nalam
     dṛṣṭvā digvāsasaṃ bhūmau sthitaṃ dīnam adhomukham
 15 vayam akṣāḥ sudurbuddhe tava vāsor jihīrṣavaḥ
     āgatā na hi naḥ prītiḥ savāsasi gate tvayi
 16 tān samīkṣya gatān akṣān ātmānaṃ ca vivāsasam
     puṇyaślokas tato rājā damayantīm athābravīt
 17 yeṣāṃ prakopād aiśvaryāt pracyuto 'ham anindite
     prāṇayātrāṃ na vinde ca duḥkhitaḥ kṣudhayārditaḥ
 18 yeṣāṃ kṛte na satkāram akurvan mayi naiṣadhāḥ
     ta ime śakunā bhūtvā vāso 'py apaharanti me
 19 vaiṣamyaṃ paramaṃ prāpto duḥkhito gatacetanaḥ
     bhartā te 'haṃ nibodhedaṃ vacanaṃ hitam ātmanaḥ
 20 ete gacchanti bahavaḥ panthāno dakṣiṇāpatham
     avantīm ṛkṣavantaṃ ca samatikramya parvatam
 21 eṣa vindhyo mahāśailaḥ payoṣṇī ca samudragā
     āśramāś ca maharṣīṇām amī puṣpaphalānvitāḥ
 22 eṣa panthā vidarbhāṇām ayaṃ gacchati kosalān
     ataḥ paraṃ ca deśo 'yaṃ dakṣiṇe dakṣiṇāpathaḥ
 23 tataḥ sā bāṣpakalayā vācā duḥkhena karśitā
     uvāca damayantī taṃ naiṣadhaṃ karuṇaṃ vacaḥ
 24 udvepate me hṛdayaṃ sīdanty aṅgāni sarvaśaḥ
     tava pārthiva saṃkalpaṃ cintayantyāḥ punaḥ punaḥ
 25 hṛtarājyaṃ hṛtadhanaṃ vivastraṃ kṣucchramānvitam
     katham utsṛjya gaccheyam ahaṃ tvāṃ vijane vane
 26 śrāntasya te kṣudhārtasya cintayānasya tat sukham
     vane ghore mahārāja nāśayiṣyāmi te klamam
 27 na ca bhāryāsamaṃ kiṃ cid vidyate bhiṣajāṃ matam
     auṣadhaṃ sarvaduḥkheṣu satyam etad bravīmi te
 28 nala uvāca
     evam etad yathāttha tvaṃ damayanti sumadhyame
     nāsti bhāryāsamaṃ mitraṃ narasyārtasya bheṣajam
 29 na cāhaṃ tyaktukāmas tvāṃ kimarthaṃ bhīru śaṅkase
     tyajeyam aham ātmānaṃ na tv eva tvām anindite
 30 damayanty uvāca
     yadi māṃ tvaṃ mahārāja na vihātum ihecchasi
     tat kimarthaṃ vidarbhāṇāṃ panthāḥ samupadiśyate
 31 avaimi cāhaṃ nṛpate na tvaṃ māṃ tyakum arhasi
     cetasā tv apakṛṣṭena māṃ tyajethā mahāpate
 32 panthānaṃ hi mamābhīkṣṇam ākhyāsi narasattama
     atonimittaṃ śokaṃ me vardhayasy amaraprabha
 33 yadi cāyam abhiprāyas tava rājan vrajed iti
     sahitāv eva gacchāvo vidarbhān yadi manyase
 34 vidarbharājas tatra tvāṃ pūjayiṣyati mānada
     tena tvaṃ pūjito rājan sukhaṃ vatsyasi no gṛhe


Next: Chapter 59