Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 40

  1 [वै]
      गतेषु तेषु सर्वेषु तपस्विषु महात्मसु
      पिनाक पाणिर भगवान सर्वपापहरॊ हरः
  2 कैरातं वेषम आस्थाय काञ्चनद्रुम संनिभम
      विभ्राजमानॊ वपुषा गिरिर मेरुर इवापरः
  3 शरीमद धनुर उपादाय शरांश चाशीविषॊपमान
      निष्पपात महार्चिष्मान दहन कक्षम इवानलः
  4 देव्या सहॊमया शरीमान समानव्रतवेषया
      नानावेषधरैर हृष्टैर भूतैर अनुगतस तदा
  5 किरात वेषप्रच्छन्नः सत्रीभिश चानु सहस्रशः
      अशॊभत तदा राजन स देवॊ ऽतीव भारत
  6 कषणेन तद वनं सर्वं निःशब्दम अभवत तदा
      नादः परस्रवणानां च पक्षिणां चाप्य उपारमत
  7 स संनिकर्णम आगम्य पार्थस्याक्लिष्ट कर्मणः
      मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम
  8 वाराहं रूपम आस्थाय तर्कयन्तम इवार्जुनम
      हन्तुं परमदुष्टात्मा तम उवाचाथ फल्गुनः
  9 गाण्डीवं धनुर आदाय शरांश चाशीविषॊपमान
      सज्यं धनुर्वरं कृत्वा जयाघॊषेण निनादयन
  10 यन मां परार्थयसे हन्तुम अनागसम इहागतम
     तस्मात तवां पूर्वम एवाहं नेष्यामि यमसादनम
 11 तं दृष्ट्वा परहरिष्यन्तं फल्गुनं दृष्ठ धन्व्विनम
     किरात रूपी सहसा वारयाम आस शंकरः
 12 मयैष परार्थितः पूर्वं नीलमेघसमप्रभः
     अनादृत्यैव तद वाक्यं परजहाराथ फल्गुनः
 13 किरातश च समं तस्मिन्न एकलक्ष्ये महाद्युतिः
     परमुमॊचाशनि परख्यं शरम अग्निशिखॊपमम
 14 तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः
     मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा
 15 यथाशनिविनिष्पेषॊ वज्रस्येव च पर्वते
     तथा तयॊः संनिपातः शरयॊर अभवत तदा
 16 स विद्धॊ बहुभिर बाणैर दीप्तास्यैः पन्नगैर इव
     ममार राक्षसं रूपं भूयः कृत्वा विभीषणम
 17 ददर्शाथ ततॊ जिष्णुः पुरुषं काञ्चनप्रभम
     किरात वेषप्रच्छन्नं सत्री सहायम अमित्रहा
 18 तम अब्रवीत परीतमनाः कौन्तेयः परहसन्न इव
     कॊ भवान अटते घॊरे विभेषि कनकप्रभ
 19 किमर्थं च तवया विद्धॊ मृगॊ ऽयं मत्परिग्रहः
     मयाभिपन्नः पूर्वं हि राक्षसॊ ऽयम इहागतः
 20 कामात परिभवाद वापि न मे जीवन विमॊक्ष्यसे
     न हय एष मृगया धर्मॊ यस तवयाद्य कृतॊ मयि
     तेन तवां भरंशयिष्यामि जीवितात पर्वताश्रय
 21 इत्य उक्तः पाण्डवेयेन किरातः परहसन्न इव
     उवाच शलक्ष्णया वाचा पाण्डवं सव्यसाचिनम
 22 ममैवायं लक्ष्यभूतः पूर्वम एव परिग्रहः
     ममैव च परहारेण जीविताद वयवरॊपितः
 23 दॊषान सवान नार्हसे ऽनयस्मै वक्तुं सवबलदर्पितः
     अभिषक्तॊ ऽसमि मन्दात्मन न मे जीवन विमॊक्ष्यसे
 24 सथिरॊ भवस्व मॊक्ष्यामि सायकान अशनीन इव
     घटस्व परया शक्त्या मुञ्च तवम अपि सायकान
 25 ततस तौ तत्र संरब्धौ गर्जमानौ मुहुर मुहुः
     शरैर आशीविषाकारैस ततक्षाते परस्परम
 26 ततॊ ऽरजुनः शरवर्षं किराते समवासृजत
     तत परसन्नेन मनसा परतिजग्राह शंकरः
 27 मुहूर्तं शरवर्षं तत परतिगृह्य पिनाकधृक
     अक्षतेन शरीरेण तस्थौ गिरिर इवाचलः
 28 स दृष्ट्वा बाणवर्षं तन मॊघी भूतं धनंजयः
     परमं विस्मयं चक्रे साधु साध्व इति चाब्रवीत
 29 अहॊ ऽयं सुकुमाराङ्गॊ हिमवच्छिखरालयः
     गाण्डीवमुक्तान नाराचान परतिगृह्णात्य अविह्वलः
 30 कॊ ऽयं देवॊ भवेत साक्षाद रुद्रॊ यक्षः सुरेश्वरः
     विद्यते हि गिरिश्रेष्ठे तरिदशानां समागमः
 31 न हि मद्बाणजालानाम उत्सृष्टानां सहस्रशः
     शक्तॊ ऽनयः सहितुं वेगम ऋते देवं पिनाकिनम
 32 देवॊ वा यदि वा यक्षॊ रुद्राद अन्यॊ वयवस्थितः
     अहम एनं शरैस तीक्ष्णैर नयामि यमसादनम
 33 ततॊ हृष्टमना जिष्णुर नाराचान मर्मभेदिनः
     वयसृजच छतधा राजन मयूखान इव भास्करः
 34 तान परसन्नेन मनसा भगवाँल लॊकभावनः
     शूलपाणिः परत्यगृह्णाच छिला वर्षम इवाचलः
 35 कषणेन कषीणबाणॊ ऽथ संवृत्तः फल्गुनस तदा
     वित्रासं च जगामाथ तं दृष्ट्वा शरसंक्षयम
 36 चिन्तयाम आस जिष्णुस तु भगवन्तं हुताशनम
     पुरस्ताद अक्षयौ दत्तौ तूणौ येनास्य खाण्डवे
 37 किं नु मॊक्ष्यामि धनुषा यन मे बाणाः कषयं गताः
     अयं च पुरुषः कॊ ऽपि बाणान गरसति सर्वशः
 38 अहम एनं धनुष्कॊट्या शूलाग्रेणेव कुञ्जरम
     नयामि दण्डधारस्य यमस्य सदनं परति
 39 संप्रायुध्यद धनुष्कॊट्या कौन्तेयः परवीरहा
     तद अप्य अस्य धनुर दिव्यं जग्रास गिरिगॊचरः
 40 ततॊ ऽरजुनॊ गरस्तधनुः खड्गपाणिर अतिष्ठत
     युद्धस्यान्तम अभीप्सन वै वेगेनाभिजगाम तम
 41 तस्य मूर्ध्नि शितं खड्गम असक्तं पर्वतेष्व अपि
     मुमॊच भुजवीर्येण पफालासि वरॊ हि सः
     तस्य मूर्धानम आसाद्य पफालासि वरॊ हि सः
 42 ततॊ वृक्षैः शिलाभिश च यॊधयाम आस फल्गुनः
     यथा वृक्षान महाकायः परत्यगृह्णाद अथॊ शिलाः
 43 किरात रूपी भगवांस ततः पार्थॊ महाबलः
     मुष्टिभिर वज्रसंस्पर्शैर धूमम उत्पादयन मुखे
     परजहार दुराधर्षे किरात समरूपिणि
 44 ततः शक्राशनिसमैर मुष्टिभिर भृशदारुणैः
     किरात रूपी भगवान अर्दयाम आस फल्गुनम
 45 ततश चटचटा शब्दः सुघॊरः समजायत
     पाण्डावस्य च मुष्टीनां किरातस्य च युध्यतः
 46 सुमुहूर्तं महद युद्धम आसीत तल लॊमहर्षणम
     भुजप्रहार संयुक्तं वृत्रवासवयॊर इव
 47 जहाराथ ततॊ जिष्णुः किरातम उरसा बली
     पाण्डवं च विचेष्टन्तं किरातॊ ऽपय अहनद बलात
 48 तयॊर भुजविनिष्पेषात संघर्षेणॊरसॊस तथा
     समजायत गात्रेषु पावकॊ ऽङगारधूमवान
 49 तत एनं महादेवः पीड्य गात्रैः सुपीडितम
     तेजसा वयाक्रमद रॊषाच चेतस तस्य विमॊहयन
 50 ततॊ निपीडितैर गात्रैः पिण्डी कृत इवाबभौ
     फल्गुनॊ गात्रसंरुद्धॊ देवदेवेन भारत
 51 निरुच्च्वासॊ ऽभवच चैव संनिरुद्धॊ महात्मना
     ततः पपात संमूढस ततः परीतॊ ऽभवद भवः
 52 [भगवान]
     भॊ भॊ फल्गुन तुष्टॊ ऽसमि कर्मणाप्रतिमेन ते
     शौर्येणानेन धृत्या च कषत्रियॊ नास्ति ते समः
 53 समं तेजश च वीर्यं च ममाद्य तव चानघ
     परीतस ते ऽहं महाबाहॊ पश्य मां पुरुषर्षभ
 54 ददानि ते विशालाक्ष चक्षुः पूर्व ऋषिर भवान
     विजेष्यसि रणे शत्रून अपि सर्वान दिवौकसः
 55 [वै]
     ततॊ देवं महादेवं गिरिशं शूलपाणिनम
     ददर्श फल्गुनस तत्र सहदेव्या महाद्युतिम
 56 स जानुभ्यां महीं गत्वा शिरसा परणिपत्य च
     परसादयाम आस हरं पार्थः परपुरंजयः
 57 [अर्ज]
     कपर्दिन सर्वभूतेश भग नेत्रनिपातन
     वयतिक्रमं मे भगवन कषन्तुम अर्हसि शंकर
 58 भवगद दर्शनाकाङ्क्षी पराप्तॊ ऽसमीमं महागिरिम
     दयितं तव देवेश तापसालयम उत्तमम
 59 परसादये तवां भगवन सर्वभूतनमस्कृत
     न मे सयाद अपराधॊ ऽयं महादेवातिसाहसात
 60 कृतॊ मया यद अज्ञानाद विमर्दॊ ऽयं तवया सह
     शरणं संप्रपन्नाय तत्क्षमस्वाद्य शंकर
 61 [वै]
     तम उवाच महातेजाः परहस्य वृषभध्वजः
     परगृह्य रुचिरं बाहुं कषान्तम इत्य एव फल्गुनम
  1 [vai]
      gateṣu teṣu sarveṣu tapasviṣu mahātmasu
      pināka pāṇir bhagavān sarvapāpaharo haraḥ
  2 kairātaṃ veṣam āsthāya kāñcanadruma saṃnibham
      vibhrājamāno vapuṣā girir merur ivāparaḥ
  3 śrīmad dhanur upādāya śarāṃś cāśīviṣopamān
      niṣpapāta mahārciṣmān dahan kakṣam ivānalaḥ
  4 devyā sahomayā śrīmān samānavrataveṣayā
      nānāveṣadharair hṛṣṭair bhūtair anugatas tadā
  5 kirāta veṣapracchannaḥ strībhiś cānu sahasraśaḥ
      aśobhata tadā rājan sa devo 'tīva bhārata
  6 kṣaṇena tad vanaṃ sarvaṃ niḥśabdam abhavat tadā
      nādaḥ prasravaṇānāṃ ca pakṣiṇāṃ cāpy upāramat
  7 sa saṃnikarṇam āgamya pārthasyākliṣṭa karmaṇaḥ
      mūkaṃ nāma diteḥ putraṃ dadarśādbhutadarśanam
  8 vārāhaṃ rūpam āsthāya tarkayantam ivārjunam
      hantuṃ paramaduṣṭātmā tam uvācātha phalgunaḥ
  9 gāṇḍīvaṃ dhanur ādāya śarāṃś cāśīviṣopamān
      sajyaṃ dhanurvaraṃ kṛtvā jyāghoṣeṇa ninādayan
  10 yan māṃ prārthayase hantum anāgasam ihāgatam
     tasmāt tvāṃ pūrvam evāhaṃ neṣyāmi yamasādanam
 11 taṃ dṛṣṭvā prahariṣyantaṃ phalgunaṃ dṛṣṭha dhanvvinam
     kirāta rūpī sahasā vārayām āsa śaṃkaraḥ
 12 mayaiṣa prārthitaḥ pūrvaṃ nīlameghasamaprabhaḥ
     anādṛtyaiva tad vākyaṃ prajahārātha phalgunaḥ
 13 kirātaś ca samaṃ tasminn ekalakṣye mahādyutiḥ
     pramumocāśani prakhyaṃ śaram agniśikhopamam
 14 tau muktau sāyakau tābhyāṃ samaṃ tatra nipetatuḥ
     mūkasya gātre vistīrṇe śailasaṃhanane tadā
 15 yathāśaniviniṣpeṣo vajrasyeva ca parvate
     tathā tayoḥ saṃnipātaḥ śarayor abhavat tadā
 16 sa viddho bahubhir bāṇair dīptāsyaiḥ pannagair iva
     mamāra rākṣasaṃ rūpaṃ bhūyaḥ kṛtvā vibhīṣaṇam
 17 dadarśātha tato jiṣṇuḥ puruṣaṃ kāñcanaprabham
     kirāta veṣapracchannaṃ strī sahāyam amitrahā
 18 tam abravīt prītamanāḥ kaunteyaḥ prahasann iva
     ko bhavān aṭate ghore vibheṣi kanakaprabha
 19 kimarthaṃ ca tvayā viddho mṛgo 'yaṃ matparigrahaḥ
     mayābhipannaḥ pūrvaṃ hi rākṣaso 'yam ihāgataḥ
 20 kāmāt paribhavād vāpi na me jīvan vimokṣyase
     na hy eṣa mṛgayā dharmo yas tvayādya kṛto mayi
     tena tvāṃ bhraṃśayiṣyāmi jīvitāt parvatāśraya
 21 ity uktaḥ pāṇḍaveyena kirātaḥ prahasann iva
     uvāca ślakṣṇayā vācā pāṇḍavaṃ savyasācinam
 22 mamaivāyaṃ lakṣyabhūtaḥ pūrvam eva parigrahaḥ
     mamaiva ca prahāreṇa jīvitād vyavaropitaḥ
 23 doṣān svān nārhase 'nyasmai vaktuṃ svabaladarpitaḥ
     abhiṣakto 'smi mandātman na me jīvan vimokṣyase
 24 sthiro bhavasva mokṣyāmi sāyakān aśanīn iva
     ghaṭasva parayā śaktyā muñca tvam api sāyakān
 25 tatas tau tatra saṃrabdhau garjamānau muhur muhuḥ
     śarair āśīviṣākārais tatakṣāte parasparam
 26 tato 'rjunaḥ śaravarṣaṃ kirāte samavāsṛjat
     tat prasannena manasā pratijagrāha śaṃkaraḥ
 27 muhūrtaṃ śaravarṣaṃ tat pratigṛhya pinākadhṛk
     akṣatena śarīreṇa tasthau girir ivācalaḥ
 28 sa dṛṣṭvā bāṇavarṣaṃ tan moghī bhūtaṃ dhanaṃjayaḥ
     paramaṃ vismayaṃ cakre sādhu sādhv iti cābravīt
 29 aho 'yaṃ sukumārāṅgo himavacchikharālayaḥ
     gāṇḍīvamuktān nārācān pratigṛhṇāty avihvalaḥ
 30 ko 'yaṃ devo bhavet sākṣād rudro yakṣaḥ sureśvaraḥ
     vidyate hi giriśreṣṭhe tridaśānāṃ samāgamaḥ
 31 na hi madbāṇajālānām utsṛṣṭānāṃ sahasraśaḥ
     śakto 'nyaḥ sahituṃ vegam ṛte devaṃ pinākinam
 32 devo vā yadi vā yakṣo rudrād anyo vyavasthitaḥ
     aham enaṃ śarais tīkṣṇair nayāmi yamasādanam
 33 tato hṛṣṭamanā jiṣṇur nārācān marmabhedinaḥ
     vyasṛjac chatadhā rājan mayūkhān iva bhāskaraḥ
 34 tān prasannena manasā bhagavāṁl lokabhāvanaḥ
     śūlapāṇiḥ pratyagṛhṇāc chilā varṣam ivācalaḥ
 35 kṣaṇena kṣīṇabāṇo 'tha saṃvṛttaḥ phalgunas tadā
     vitrāsaṃ ca jagāmātha taṃ dṛṣṭvā śarasaṃkṣayam
 36 cintayām āsa jiṣṇus tu bhagavantaṃ hutāśanam
     purastād akṣayau dattau tūṇau yenāsya khāṇḍave
 37 kiṃ nu mokṣyāmi dhanuṣā yan me bāṇāḥ kṣayaṃ gatāḥ
     ayaṃ ca puruṣaḥ ko 'pi bāṇān grasati sarvaśaḥ
 38 aham enaṃ dhanuṣkoṭyā śūlāgreṇeva kuñjaram
     nayāmi daṇḍadhārasya yamasya sadanaṃ prati
 39 saṃprāyudhyad dhanuṣkoṭyā kaunteyaḥ paravīrahā
     tad apy asya dhanur divyaṃ jagrāsa girigocaraḥ
 40 tato 'rjuno grastadhanuḥ khaḍgapāṇir atiṣṭhata
     yuddhasyāntam abhīpsan vai vegenābhijagāma tam
 41 tasya mūrdhni śitaṃ khaḍgam asaktaṃ parvateṣv api
     mumoca bhujavīryeṇa paphālāsi varo hi saḥ
     tasya mūrdhānam āsādya paphālāsi varo hi saḥ
 42 tato vṛkṣaiḥ śilābhiś ca yodhayām āsa phalgunaḥ
     yathā vṛkṣān mahākāyaḥ pratyagṛhṇād atho śilāḥ
 43 kirāta rūpī bhagavāṃs tataḥ pārtho mahābalaḥ
     muṣṭibhir vajrasaṃsparśair dhūmam utpādayan mukhe
     prajahāra durādharṣe kirāta samarūpiṇi
 44 tataḥ śakrāśanisamair muṣṭibhir bhṛśadāruṇaiḥ
     kirāta rūpī bhagavān ardayām āsa phalgunam
 45 tataś caṭacaṭā śabdaḥ sughoraḥ samajāyata
     pāṇḍāvasya ca muṣṭīnāṃ kirātasya ca yudhyataḥ
 46 sumuhūrtaṃ mahad yuddham āsīt tal lomaharṣaṇam
     bhujaprahāra saṃyuktaṃ vṛtravāsavayor iva
 47 jahārātha tato jiṣṇuḥ kirātam urasā balī
     pāṇḍavaṃ ca viceṣṭantaṃ kirāto 'py ahanad balāt
 48 tayor bhujaviniṣpeṣāt saṃgharṣeṇorasos tathā
     samajāyata gātreṣu pāvako 'ṅgāradhūmavān
 49 tata enaṃ mahādevaḥ pīḍya gātraiḥ supīḍitam
     tejasā vyākramad roṣāc cetas tasya vimohayan
 50 tato nipīḍitair gātraiḥ piṇḍī kṛta ivābabhau
     phalguno gātrasaṃruddho devadevena bhārata
 51 niruccvāso 'bhavac caiva saṃniruddho mahātmanā
     tataḥ papāta saṃmūḍhas tataḥ prīto 'bhavad bhavaḥ
 52 [bhagavān]
     bho bho phalguna tuṣṭo 'smi karmaṇāpratimena te
     śauryeṇānena dhṛtyā ca kṣatriyo nāsti te samaḥ
 53 samaṃ tejaś ca vīryaṃ ca mamādya tava cānagha
     prītas te 'haṃ mahābāho paśya māṃ puruṣarṣabha
 54 dadāni te viśālākṣa cakṣuḥ pūrva ṛṣir bhavān
     vijeṣyasi raṇe śatrūn api sarvān divaukasaḥ
 55 [vai]
     tato devaṃ mahādevaṃ giriśaṃ śūlapāṇinam
     dadarśa phalgunas tatra sahadevyā mahādyutim
 56 sa jānubhyāṃ mahīṃ gatvā śirasā praṇipatya ca
     prasādayām āsa haraṃ pārthaḥ parapuraṃjayaḥ
 57 [arj]
     kapardin sarvabhūteśa bhaga netranipātana
     vyatikramaṃ me bhagavan kṣantum arhasi śaṃkara
 58 bhavagad darśanākāṅkṣī prāpto 'smīmaṃ mahāgirim
     dayitaṃ tava deveśa tāpasālayam uttamam
 59 prasādaye tvāṃ bhagavan sarvabhūtanamaskṛta
     na me syād aparādho 'yaṃ mahādevātisāhasāt
 60 kṛto mayā yad ajñānād vimardo 'yaṃ tvayā saha
     śaraṇaṃ saṃprapannāya tatkṣamasvādya śaṃkara
 61 [vai]
     tam uvāca mahātejāḥ prahasya vṛṣabhadhvajaḥ
     pragṛhya ruciraṃ bāhuṃ kṣāntam ity eva phalgunam


Next: Chapter 41