Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 16

  1 [य]
      वासुदेव महाबाहॊ विस्तरेण महामते
      सौभस्य वधम आचक्ष्व न हि तृप्यामि कथ्यतः
  2 [वा]
      हतं शरुत्वा महाबाहॊ मया शरौतश्रवं नृपम
      उपायाद भरतश्रेष्ठ शाल्वॊ दवारवतीं पुरीम
  3 अरुन्धत तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन
      शाल्वॊ वैहायसं चापि तत पुरं वयूह्य विष्ठितः
  4 तत्रस्थॊ ऽथ महीपालॊ यॊधयाम आस तां पुरीम
      अभिसारेण सर्वेण तत्र युद्धम अवर्तत
  5 पुरी समन्ताद विहिता सपताका सतॊरणा
      सचक्रा सहुडा चैव सयान्त्र खनका तथा
  6 सॊपतल्प परतॊलीका साट्टाट्टाकल गॊपुरा
      सकच गरहणी चैव सॊल्कालातावपॊथिका
  7 सॊष्ट्रिका भरतश्रेष्ठ सभेरी पणवानका
      समित तृणकुशा राजन सशतघ्नीक लाङ्गला
  8 सभुशुण्ड्य अश्मल गुडा सायुधा सपरश्वधा
      लॊहचर्मवती चापि साग्निः सहुड शृङ्गिका
  9 शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ
      दरव्यैर अनेकैर विविधैर गद साम्बॊद्धवादिभिः
  10 पुरुषैः कुरुशार्दूल समर्थैः परतिबाधने
     अभिख्यात कुलैर वीरैर दृष्टवीर्यैश च संयुगे
 11 मध्यमेन च गुल्मेन रक्षिता सारसंज्ञिता
     उत्क्षिप्त गुल्मैश च तथा हयैश चैव पदातिभिः
 12 आघॊषितं च नगरे न पातव्या सुरेति ह
     परमादं परिरक्षद्भिर उग्रसेनॊद्धवादिभिः
 13 परमत्तेष्व अभिघातं हि कुर्याच छाल्वॊ नराधिपः
     इति कृत्वाप्रमत्तास ते सरे वृष्ण्यन्धकाः सथिताः
 14 आनर्ताश च तथा सर्वे नटनर्तक गायनाः
     बहिर विवासिताः सर्वे रक्षद्भिर वित्तसंचयान
 15 संक्रमा भेदिताः सर्वे नावश च परतिषेधिताः
     परिखाश चापि कौरव्य कीलैः सुनिचिताः कृताः
 16 उदपानाः कुरुश्रेष्ठ तथैवाप्य अम्बरीषकाः
     समन्तात कॊशमात्रं च कारिता विषमा च भूः
 17 परकृत्या विषमं दुर्गं परकृत्या च सुरक्षितम
     परकृत्या चायुधॊपेतं विशेषेण तदानघ
 18 सुरक्षितं सुगुप्तं च सरायुध समन्वितम
     तत पुरं भरतश्रेष्ठ यथेन्द्र भवनं तथा
 19 न चामुद्रॊ ऽभिनिर्याति न चामुद्रः परवेश्यते
     वृष्ण्यन्धकपुरे राजंस तदा सौभसमागमे
 20 अनु रथ्यासु सर्वासु चत्वरेषु च कौरव
     बलं बभूव राजेन्द्र परभूतगजवाजिमत
 21 दत्तवेतन भक्तं च दत्तायुध परिच्छदम
     कृतापदानं च तदा बलम आसीन महाभुज
 22 न कुप्य वेतनी कश चिन न चातिक्रान्त वेतनी
     नानुग्रहभृतः कश चिन न चादृष्ट पराक्रमः
 23 एवं सुविहिता राजन दवारका भूरिदक्षिणैः
     आहुकेन सुगुप्ता च राज्ञा राजीवलॊचन
  1 [y]
      vāsudeva mahābāho vistareṇa mahāmate
      saubhasya vadham ācakṣva na hi tṛpyāmi kathyataḥ
  2 [vā]
      hataṃ śrutvā mahābāho mayā śrautaśravaṃ nṛpam
      upāyād bharataśreṣṭha śālvo dvāravatīṃ purīm
  3 arundhat tāṃ suduṣṭātmā sarvataḥ pāṇḍunandana
      śālvo vaihāyasaṃ cāpi tat puraṃ vyūhya viṣṭhitaḥ
  4 tatrastho 'tha mahīpālo yodhayām āsa tāṃ purīm
      abhisāreṇa sarveṇa tatra yuddham avartata
  5 purī samantād vihitā sapatākā satoraṇā
      sacakrā sahuḍā caiva sayāntra khanakā tathā
  6 sopatalpa pratolīkā sāṭṭāṭṭākala gopurā
      sakaca grahaṇī caiva solkālātāvapothikā
  7 soṣṭrikā bharataśreṣṭha sabherī paṇavānakā
      samit tṛṇakuśā rājan saśataghnīka lāṅgalā
  8 sabhuśuṇḍy aśmala guḍā sāyudhā saparaśvadhā
      lohacarmavatī cāpi sāgniḥ sahuḍa śṛṅgikā
  9 śāstradṛṣṭena vidhinā saṃyuktā bharatarṣabha
      dravyair anekair vividhair gada sāmboddhavādibhiḥ
  10 puruṣaiḥ kuruśārdūla samarthaiḥ pratibādhane
     abhikhyāta kulair vīrair dṛṣṭavīryaiś ca saṃyuge
 11 madhyamena ca gulmena rakṣitā sārasaṃjñitā
     utkṣipta gulmaiś ca tathā hayaiś caiva padātibhiḥ
 12 āghoṣitaṃ ca nagare na pātavyā sureti ha
     pramādaṃ parirakṣadbhir ugrasenoddhavādibhiḥ
 13 pramatteṣv abhighātaṃ hi kuryāc chālvo narādhipaḥ
     iti kṛtvāpramattās te sare vṛṣṇyandhakāḥ sthitāḥ
 14 ānartāś ca tathā sarve naṭanartaka gāyanāḥ
     bahir vivāsitāḥ sarve rakṣadbhir vittasaṃcayān
 15 saṃkramā bheditāḥ sarve nāvaś ca pratiṣedhitāḥ
     parikhāś cāpi kauravya kīlaiḥ sunicitāḥ kṛtāḥ
 16 udapānāḥ kuruśreṣṭha tathaivāpy ambarīṣakāḥ
     samantāt kośamātraṃ ca kāritā viṣamā ca bhūḥ
 17 prakṛtyā viṣamaṃ durgaṃ prakṛtyā ca surakṣitam
     prakṛtyā cāyudhopetaṃ viśeṣeṇa tadānagha
 18 surakṣitaṃ suguptaṃ ca sarāyudha samanvitam
     tat puraṃ bharataśreṣṭha yathendra bhavanaṃ tathā
 19 na cāmudro 'bhiniryāti na cāmudraḥ praveśyate
     vṛṣṇyandhakapure rājaṃs tadā saubhasamāgame
 20 anu rathyāsu sarvāsu catvareṣu ca kaurava
     balaṃ babhūva rājendra prabhūtagajavājimat
 21 dattavetana bhaktaṃ ca dattāyudha paricchadam
     kṛtāpadānaṃ ca tadā balam āsīn mahābhuja
 22 na kupya vetanī kaś cin na cātikrānta vetanī
     nānugrahabhṛtaḥ kaś cin na cādṛṣṭa parākramaḥ
 23 evaṃ suvihitā rājan dvārakā bhūridakṣiṇaiḥ
     āhukena suguptā ca rājñā rājīvalocana


Next: Chapter 17