Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 14

  1 [वा]
      नेदं कृच्छ्रम अनुप्राप्तॊ भवान सयाद वसुधाधिप
      यद्य अहं दवारकायां सयां राजन संनिहितः पुरा
  2 आगछेयम अहं दयूतम अनाहूतॊ ऽपि कौरवैः
      आम्बिकेयेन दुर्धर्ष राज्ञा दुर्यॊधनेन च
  3 वारयेयम अहं दयूतं बहून दॊषान परदर्शयन
      भीष्मद्रॊणौ समानाय्य कृपं बाह्लीकम एव च
  4 वैचित्रवीर्यं राजानम अल दयूतेन कौरव
      पुत्राणां तव राजेन्द्र तवन्निमित्तम इति परभॊ
  5 तत्र वक्ष्याम्य अहं दॊषान यैर भवान अवरॊफितः
      वीरसेनसुतॊ यश च राज्यात परभ्रंशितः पुरा
  6 अभक्षित विनाशंच देवनेन विशां पते
      सातत्यं च परसङ्गस्य वर्णयेयं यथासुखम
  7 सत्रियॊ ऽकषा मृगया पानम एतत कामसमुत्थितम
      वयसनं चतुष्टयं परॊक्तं यै राजन भरश्यते सरियः
  8 तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकॊविदाः
      विशेषतश च वक्तव्यं दयूते पश्यन्ति तद्विदः
  9 एकाह्ना दरव्यनाशॊ ऽतर धरुवं वयसनम एव च
      अभुक्त नाशश चार्थानां वाक पौरुष्यं च केवलम
  10 एतच चान्यच च कौरव्य परसङ्गि कटुकॊदयम
     दयूते बरूयां महाबाहॊ समासाद्याम्बिका सुतम
 11 एवम उक्तॊ यदि मया गृह्णीयाद वचनं मम
     अनामयं सयाद धर्मस्य कुरूणां कुरुनन्दन
 12 न चेत स मम राजेन्द्र गृह्णीयान मधुरं वचः
     पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम
 13 अथैनान अभिनीयैवं सुहृदॊ नाम दुर्हृदः
     सभासदश च तान सर्वान भेदयेयं दुरॊदरान
 14 असांनिध्यं तु कौरव्य ममानर्तेष्व अभूत तदा
     येनेदं वयसनं पराप्ता भवन्तॊ दयूतकारितम
 15 सॊ ऽहम एत्य कुरुश्रेष्ठ दवारकां पाण्डुनन्दन
     अश्रौषं तवां वयसनिनं युयुधानाद यथा तथम
 16 शरुत्वैव चाहं राजेन्द्र परमॊद्विग्न मानसः
     तूर्णम अभ्यागतॊ ऽसमि तवां दरष्टुकामॊ विशां पते
 17 अहॊ कृच्छ्रम अनुप्राप्ताः सर्वे सम भरतर्षभ
     ये वयं तवां वयसनिनं पश्यामः सह सॊदरैः
  1 [vā]
      nedaṃ kṛcchram anuprāpto bhavān syād vasudhādhipa
      yady ahaṃ dvārakāyāṃ syāṃ rājan saṃnihitaḥ purā
  2 āgacheyam ahaṃ dyūtam anāhūto 'pi kauravaiḥ
      āmbikeyena durdharṣa rājñā duryodhanena ca
  3 vārayeyam ahaṃ dyūtaṃ bahūn doṣān pradarśayan
      bhīṣmadroṇau samānāyya kṛpaṃ bāhlīkam eva ca
  4 vaicitravīryaṃ rājānam ala dyūtena kaurava
      putrāṇāṃ tava rājendra tvannimittam iti prabho
  5 tatra vakṣyāmy ahaṃ doṣān yair bhavān avarophitaḥ
      vīrasenasuto yaś ca rājyāt prabhraṃśitaḥ purā
  6 abhakṣita vināśaṃca devanena viśāṃ pate
      sātatyaṃ ca prasaṅgasya varṇayeyaṃ yathāsukham
  7 striyo 'kṣā mṛgayā pānam etat kāmasamutthitam
      vyasanaṃ catuṣṭayaṃ proktaṃ yai rājan bhraśyate sriyaḥ
  8 tatra sarvatra vaktavyaṃ manyante śāstrakovidāḥ
      viśeṣataś ca vaktavyaṃ dyūte paśyanti tadvidaḥ
  9 ekāhnā dravyanāśo 'tra dhruvaṃ vyasanam eva ca
      abhukta nāśaś cārthānāṃ vāk pauruṣyaṃ ca kevalam
  10 etac cānyac ca kauravya prasaṅgi kaṭukodayam
     dyūte brūyāṃ mahābāho samāsādyāmbikā sutam
 11 evam ukto yadi mayā gṛhṇīyād vacanaṃ mama
     anāmayaṃ syād dharmasya kurūṇāṃ kurunandana
 12 na cet sa mama rājendra gṛhṇīyān madhuraṃ vacaḥ
     pathyaṃ ca bharataśreṣṭha nigṛhṇīyāṃ balena tam
 13 athainān abhinīyaivaṃ suhṛdo nāma durhṛdaḥ
     sabhāsadaś ca tān sarvān bhedayeyaṃ durodarān
 14 asāṃnidhyaṃ tu kauravya mamānarteṣv abhūt tadā
     yenedaṃ vyasanaṃ prāptā bhavanto dyūtakāritam
 15 so 'ham etya kuruśreṣṭha dvārakāṃ pāṇḍunandana
     aśrauṣaṃ tvāṃ vyasaninaṃ yuyudhānād yathā tatham
 16 śrutvaiva cāhaṃ rājendra paramodvigna mānasaḥ
     tūrṇam abhyāgato 'smi tvāṃ draṣṭukāmo viśāṃ pate
 17 aho kṛcchram anuprāptāḥ sarve sma bharatarṣabha
     ye vayaṃ tvāṃ vyasaninaṃ paśyāmaḥ saha sodaraiḥ


Next: Chapter 15